< mathiḥ 4 >

1 tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ
Then Jesus was led by the Spirit into the wilderness to be tempted by the devil.
2 san catvāriṁśadahorātrān anāhārastiṣṭhan kṣudhito babhūva|
And having fasted forty days and forty nights, afterward he was hungry.
3 tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
And after he who tempts came, he said to him, If thou are the Son of God, speak so that these stones may become bread.
4 tataḥ sa pratyabravīt, itthaṁ likhitamāste, "manujaḥ kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti taireva jīviṣyati|"
But having answered, he said, It is written, Man will not live on bread alone, but on every word coming out through the mouth of God.
5 tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,
Then the devil takes him into the holy city, and stands him on the pinnacle of the temple.
6 tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
And he says to him, If thou are the Son of God, cast thyself down, for it is written, He will command his agents about thee, and, They will take thee up in their hands, lest thou dash thy foot against a stone.
7 tadānīṁ yīśustasmai kathitavān etadapi likhitamāste, "tvaṁ nijaprabhuṁ parameśvaraṁ mā parīkṣasva|"
Jesus said to him, Again it is written, Thou shall not challenge the Lord thy God.
8 anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
Again, the devil takes him onto an exceedingly high mountain, and shows him all the kingdoms of the world, and the glory of them.
9 yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|
And he says to him, All these things I give thee, if after falling down, thou will worship me.
10 tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"
Then Jesus says to him, Get thee behind me, Satan, for it is written, Thou shall worship the Lord thy God, and him only thou shall serve.
11 tataḥ pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
Then the devil leaves him, and behold, agents came and served him.
12 tadanantaraṁ yohan kārāyāṁ babandhe, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
Now when Jesus heard that John was delivered up, he departed into Galilee.
13 tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
And having left Nazareth behind, after coming, he dwelt in Capernaum by the sea in the regions of Zebulun and Naphtali,
14 tasmāt, anyādeśīyagālīli yarddanpāre'bdhirodhasi| naptālisibūlūndeśau yatra sthāne sthitau purā|
so that what was spoken through Isaiah the prophet might be fulfilled, which says,
15 tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
The land of Zebulun and the land of Naphtali, way of the sea, beyond the Jordan, Galilee of the Gentiles,
16 yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|
the people who dwell in darkness saw a great light, and to those who dwell in the region and shadow of death, light sprang up to them.
17 anantaraṁ yīśuḥ susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
From that time Jesus began to preach, and to say, Repent ye, for the kingdom of the heavens has approached.
18 tataḥ paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
And walking by the sea of Galilee, he saw two brothers, Simon who is called Peter, and Andrew his brother, casting a net into the sea, for they were fishermen.
19 tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
And he says to them, Come behind me, and I will make you fishermen of men.
20 tenaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
And straightaway having left the nets, they followed him.
21 anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yohannāmānau dvau sahajau tātena sārddhaṁ naukopari jālasya jīrṇoddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
And having gone on from there he saw two other brothers, James the son of Zebedee, and John his brother, in the boat with Zebedee their father, mending their nets. And he called them.
22 tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
And straightaway having left the boat and their father, they followed him.
23 anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|
And Jesus went around all Galilee, teaching in their synagogues, and preaching the good news of the kingdom, and healing every sickness and every disease among the people.
24 tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
And his fame went forth into all Syria. And they brought to him all those faring badly with various diseases, and gripped with pain, and being demon-possessed, and being lunatic, and paralyzed. And he healed them.
25 etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddanaḥ pārāñca bahavo manujāstasya paścād āgacchan|
And many multitudes from Galilee and Decapolis and Jerusalem and Judea and beyond the Jordan followed him.

< mathiḥ 4 >