< mathiḥ 21 >

1 anantaraṁ teṣu yirūśālamnagarasya samīpaverttino jaitunanāmakadharādharasya samīpasthtiṁ baitphagigrāmam āgateṣu, yīśuḥ śiṣyadvayaṁ preṣayan jagāda, 2 yuvāṁ sammukhasthagrāmaṁ gatvā baddhāṁ yāṁ savatsāṁ garddabhīṁ haṭhāt prāpsyathaḥ, tāṁ mocayitvā madantikam ānayataṁ| 3 tatra yadi kaścit kiñcid vakṣyati, tarhi vadiṣyathaḥ, etasyāṁ prabhoḥ prayojanamāste, tena sa tatkṣaṇāt praheṣyati| 4 sīyonaḥ kanyakāṁ yūyaṁ bhāṣadhvamiti bhāratīṁ| paśya te namraśīlaḥ san nṛpa āruhya gardabhīṁ| arthādāruhya tadvatsamāyāsyati tvadantikaṁ| 5 bhaviṣyadvādinoktaṁ vacanamidaṁ tadā saphalamabhūt| 6 anantaraṁ tau śṣyi yīśo ryathānideśaṁ taṁ grāmaṁ gatvā 7 gardabhīṁ tadvatsañca samānītavantau, paścāt tadupari svīyavasanānī pātayitvā tamārohayāmāsatuḥ| 8 tato bahavo lokā nijavasanāni pathi prasārayitumārebhire, katipayā janāśca pādapaparṇādikaṁ chitvā pathi vistārayāmāsuḥ| 9 agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santāneti jagaduḥ parameśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvoparisthasvargepi jayati| 10 itthaṁ tasmin yirūśālamaṁ praviṣṭe ko'yamiti kathanāt kṛtsnaṁ nagaraṁ cañcalamabhavat| 11 tatra lokoḥ kathayāmāsuḥ, eṣa gālīlpradeśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ| 12 anantaraṁ yīśurīśvarasya mandiraṁ praviśya tanmadhyāt krayavikrayiṇo vahiścakāra; vaṇijāṁ mudrāsanānī kapotavikrayiṇāñcasanānī ca nyuvjayāmāsa| 13 aparaṁ tānuvāca, eṣā lipirāste, "mama gṛhaṁ prārthanāgṛhamiti vikhyāsyati", kintu yūyaṁ tad dasyūnāṁ gahvaraṁ kṛtavantaḥ| 14 tadanantaram andhakhañcalokāstasya samīpamāgatāḥ, sa tān nirāmayān kṛtavān| 15 yadā pradhānayājakā adhyāpakāśca tena kṛtānyetāni citrakarmmāṇi dadṛśuḥ, jaya jaya dāyūdaḥ santāna, mandire bālakānām etādṛśam uccadhvaniṁ śuśruvuśca, tadā mahākruddhā babhūvaḥ, 16 taṁ papracchuśca, ime yad vadanti, tat kiṁ tvaṁ śṛṇoṣi? tato yīśustān avocat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| etadvākyaṁ yūyaṁ kiṁ nāpaṭhata? 17 tatastān vihāya sa nagarād baithaniyāgrāmaṁ gatvā tatra rajanīṁ yāpayāmāsa| 18 anantaraṁ prabhāte sati yīśuḥ punarapi nagaramāgacchan kṣudhārtto babhūva| 19 tato mārgapārśva uḍumbaravṛkṣamekaṁ vilokya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ provāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tena tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn g165) 20 tad dṛṣṭvā śiṣyā āścaryyaṁ vijñāya kathayāmāsuḥ, āḥ, uḍumvarapādapo'titūrṇaṁ śuṣko'bhavat| 21 tato yīśustānuvāca, yuṣmānahaṁ satyaṁ vadāmi, yadi yūyamasandigdhāḥ pratītha, tarhi yūyamapi kevaloḍumvarapādapaṁ pratītthaṁ karttuṁ śakṣyatha, tanna, tvaṁ calitvā sāgare pateti vākyaṁ yuṣmābhirasmina śaile proktepi tadaiva tad ghaṭiṣyate| 22 tathā viśvasya prārthya yuṣmābhi ryad yāciṣyate, tadeva prāpsyate| 23 anantaraṁ mandiraṁ praviśyopadeśanasamaye tatsamīpaṁ pradhānayājakāḥ prācīnalokāścāgatya papracchuḥ, tvayā kena sāmarthyanaitāni karmmāṇi kriyante? kena vā tubhyametāni sāmarthyāni dattāni? 24 tato yīśuḥ pratyavadat, ahamapi yuṣmān vācamekāṁ pṛcchāmi, yadi yūyaṁ taduttaraṁ dātuṁ śakṣyatha, tadā kena sāmarthyena karmmāṇyetāni karomi, tadahaṁ yuṣmān vakṣyāmi| 25 yohano majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya vā? tataste parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyeti vadāmastarhi yūyaṁ taṁ kuto na pratyaita? vācametāṁ vakṣyati| 26 manuṣyasyeti vaktumapi lokebhyo bibhīmaḥ, yataḥ sarvvairapi yohan bhaviṣyadvādīti jñāyate| 27 tasmāt te yīśuṁ pratyavadan, tad vayaṁ na vidmaḥ| tadā sa tānuktavān, tarhi kena sāmarathyena karmmāṇyetānyahaṁ karomi, tadapyahaṁ yuṣmān na vakṣyāmi| 28 kasyacijjanasya dvau sutāvāstāṁ sa ekasya sutasya samīpaṁ gatvā jagāda, he suta, tvamadya mama drākṣākṣetre karmma kartuṁ vraja| 29 tataḥ sa uktavān, na yāsyāmi, kintu śeṣe'nutapya jagāma| 30 anantaraṁ sonyasutasya samīpaṁ gatvā tathaiva kathtivān; tataḥ sa pratyuvāca, maheccha yāmi, kintu na gataḥ| 31 etayoḥ putrayo rmadhye piturabhimataṁ kena pālitaṁ? yuṣmābhiḥ kiṁ budhyate? tataste pratyūcuḥ, prathamena putreṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti| 32 yato yuṣmākaṁ samīpaṁ yohani dharmmapathenāgate yūyaṁ taṁ na pratītha, kintu caṇḍālā gaṇikāśca taṁ pratyāyan, tad vilokyāpi yūyaṁ pratyetuṁ nākhidyadhvaṁ| 33 aparamekaṁ dṛṣṭāntaṁ śṛṇuta, kaścid gṛhasthaḥ kṣetre drākṣālatā ropayitvā taccaturdikṣu vāraṇīṁ vidhāya tanmadhye drākṣāyantraṁ sthāpitavān, māñcañca nirmmitavān, tataḥ kṛṣakeṣu tat kṣetraṁ samarpya svayaṁ dūradeśaṁ jagāma| 34 tadanantaraṁ phalasamaya upasthite sa phalāni prāptuṁ kṛṣīvalānāṁ samīpaṁ nijadāsān preṣayāmāsa| 35 kintu kṛṣīvalāstasya tān dāseyān dhṛtvā kañcana prahṛtavantaḥ, kañcana pāṣāṇairāhatavantaḥ, kañcana ca hatavantaḥ| 36 punarapi sa prabhuḥ prathamato'dhikadāseyān preṣayāmāsa, kintu te tān pratyapi tathaiva cakruḥ| 37 anantaraṁ mama sute gate taṁ samādariṣyante, ityuktvā śeṣe sa nijasutaṁ teṣāṁ sannidhiṁ preṣayāmāsa| 38 kintu te kṛṣīvalāḥ sutaṁ vīkṣya parasparam iti mantrayitum ārebhire, ayamuttarādhikārī vayamenaṁ nihatyāsyādhikāraṁ svavaśīkariṣyāmaḥ| 39 paścāt te taṁ dhṛtvā drākṣākṣetrād bahiḥ pātayitvābadhiṣuḥ| 40 yadā sa drākṣākṣetrapatirāgamiṣyati, tadā tān kṛṣīvalān kiṁ kariṣyati? 41 tataste pratyavadan, tān kaluṣiṇo dāruṇayātanābhirāhaniṣyati, ye ca samayānukramāt phalāni dāsyanti, tādṛśeṣu kṛṣīvaleṣu kṣetraṁ samarpayiṣyati| 42 tadā yīśunā te gaditāḥ, grahaṇaṁ na kṛtaṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ koṇe saeva saṁbhaviṣyati| etat pareśituḥ karmmāsmadṛṣṭāvadbhutaṁ bhavet| dharmmagranthe likhitametadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi? 43 tasmādahaṁ yuṣmān vadāmi, yuṣmatta īśvarīyarājyamapanīya phalotpādayitranyajātaye dāyiṣyate| 44 yo jana etatpāṣāṇopari patiṣyati, taṁ sa bhaṁkṣyate, kintvayaṁ pāṣāṇo yasyopari patiṣyati, taṁ sa dhūlivat cūrṇīkariṣyati| 45 tadānīṁ prādhanayājakāḥ phirūśinaśca tasyemāṁ dṛṣṭāntakathāṁ śrutvā so'smānuddiśya kathitavān, iti vijñāya taṁ dharttuṁ ceṣṭitavantaḥ; 46 kintu lokebhyo bibhyuḥ, yato lokaiḥ sa bhaviṣyadvādītyajñāyi|

< mathiḥ 21 >