< mathiḥ 17 >

1 anantaraṁ ṣaḍdinebhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yohanañca gṛhlan uccādre rviviktasthānam āgatya teṣāṁ samakṣaṁ rūpamanyat dadhāra|
And after six days Jesus takes with him Peter, and James, and John, his brother, and makes them go up with him into a high mountain by themselves.
2 tena tadāsyaṁ tejasvi, tadābharaṇam ālokavat pāṇḍaramabhavat|
And he was changed in form before them; and his face was shining like the sun, and his clothing became white as light.
3 anyacca tena sākaṁ saṁlapantau mūsā eliyaśca tebhyo darśanaṁ dadatuḥ|
And Moses and Elijah came before their eyes, talking with him.
4 tadānīṁ pitaro yīśuṁ jagāda, he prabho sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyate, tarhi bhavadarthamekaṁ mūsārthamekam eliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|
And Peter made answer and said to Jesus, Lord, it is good for us to be here: if you will let me, I will make here three tents, one for you, and one for Moses, and one for Elijah.
5 etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|
While he was still talking, a bright cloud came over them: and a voice out of the cloud, saying, This is my dearly loved Son, with whom I am well pleased; give ear to him.
6 kintu vācametāṁ śṛṇvantaeva śiṣyā mṛśaṁ śaṅkamānā nyubjā nyapatan|
And at these words the disciples went down on their faces in great fear.
7 tadā yīśurāgatya teṣāṁ gātrāṇi spṛśan uvāca, uttiṣṭhata, mā bhaiṣṭa|
And Jesus came and put his hand on them and said, Get up and have no fear.
8 tadānīṁ netrāṇyunmīlya yīśuṁ vinā kamapi na dadṛśuḥ|
And lifting up their eyes, they saw no one, but Jesus only.
9 tataḥ param adreravarohaṇakāle yīśustān ityādideśa, manujasutasya mṛtānāṁ madhyādutthānaṁ yāvanna jāyate, tāvat yuṣmābhiretaddarśanaṁ kasmaicidapi na kathayitavyaṁ|
And when they were coming down from the mountain, Jesus gave them orders, saying, Let no man have word of what you have seen, till the Son of man has come again from the dead.
10 tadā śiṣyāstaṁ papracchuḥ, prathamam eliya āyāsyatīti kuta upādhyāyairucyate?
And his disciples, questioning him, said, Why then do the scribes say that Elijah has to come first?
11 tato yīśuḥ pratyavādīt, eliyaḥ prāgetya sarvvāṇi sādhayiṣyatīti satyaṁ,
And in answer he said, Elijah truly has to come and put all things right:
12 kintvahaṁ yuṣmān vacmi, eliya etya gataḥ, te tamaparicitya tasmin yathecchaṁ vyavajahuḥ; manujasutenāpi teṣāmantike tādṛg duḥkhaṁ bhoktavyaṁ|
But I say to you that Elijah has come, and they had no knowledge of him, but did to him whatever they were pleased to do; the same will the Son of man undergo at their hands.
13 tadānīṁ sa majjayitāraṁ yohanamadhi kathāmetāṁ vyāhṛtavān, itthaṁ tacchiṣyā bubudhire|
Then the disciples saw that he was talking to them of John the Baptist.
14 paścāt teṣu jananivahasyāntikamāgateṣu kaścit manujastadantikametya jānūnī pātayitvā kathitavān,
And when they came to the people, a man went down on his knees to him, saying,
15 he prabho, matputraṁ prati kṛpāṁ vidadhātu, sopasmārāmayena bhṛśaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhye patati|
Lord have mercy on my son: for he is off his head, and is in great pain; and frequently he goes falling into the fire, and frequently into the water.
16 tasmād bhavataḥ śiṣyāṇāṁ samīpe tamānayaṁ kintu te taṁ svāsthaṁ karttuṁ na śaktāḥ|
And I took him to your disciples, and they were not able to make him well.
17 tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|
And Jesus, answering, said, O false and foolish generation, how long will I be with you? how long will I put up with you? let him come here to me.
18 paścād yīśunā tarjataeva sa bhūtastaṁ vihāya gatavān, taddaṇḍaeva sa bālako nirāmayo'bhūt|
And Jesus gave orders to the unclean spirit, and it went out of him: and the boy was made well from that hour.
19 tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣire, kuto vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?
Then the disciples came to Jesus privately, and said, Why were we not able to send it out?
20 yīśunā te proktāḥ, yuṣmākamapratyayāt;
And he says to them, Because of your little faith: for truly I say to you, If you have faith as a grain of mustard seed, you will say to this mountain, Be moved from this place to that; and it will be moved; and nothing will be impossible to you.
21 yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātropi viśvāso jāyate, tarhi yuṣmābhirasmin śaile tvamitaḥ sthānāt tat sthānaṁ yāhīti brūte sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanopavāsau vinaitādṛśo bhūto na tyājyeta|
22 aparaṁ teṣāṁ gālīlpradeśe bhramaṇakāle yīśunā te gaditāḥ, manujasuto janānāṁ kareṣu samarpayiṣyate tai rhaniṣyate ca,
And while they were going about in Galilee, Jesus said to them, The Son of man will be given up into the hands of men;
23 kintu tṛtīye'hina ma utthāpiṣyate, tena te bhṛśaṁ duḥkhitā babhūvaḥ|
And they will put him to death, and the third day he will come again from the dead. And they were very sad.
24 tadanantaraṁ teṣu kapharnāhūmnagaramāgateṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|
And when they had come to Capernaum, those who took the Temple tax came to Peter and said, Does not your master make payment of the Temple tax?
25 tatastasmin gṛhamadhyamāgate tasya kathākathanāt pūrvvameva yīśuruvāca, he śimon, medinyā rājānaḥ svasvāpatyebhyaḥ kiṁ videśibhyaḥ kebhyaḥ karaṁ gṛhlanti? atra tvaṁ kiṁ budhyase? tataḥ pitara uktavān, videśibhyaḥ|
He says, Yes. And when he came into the house, Jesus said to him, What is your opinion, Simon? from whom do the kings of the earth get payment or tax? from their sons or from other people?
26 tadā yīśuruktavān, tarhi santānā muktāḥ santi|
And when he said, From other people, Jesus said to him, Then are the sons free.
27 tathāpi yathāsmābhisteṣāmantarāyo na janyate, tatkṛte jaladhestīraṁ gatvā vaḍiśaṁ kṣipa, tenādau yo mīna utthāsyati, taṁ ghṛtvā tanmukhe mocite tolakaikaṁ rūpyaṁ prāpsyasi, tad gṛhītvā tava mama ca kṛte tebhyo dehi|
But, so that we may not be a cause of trouble to them, go to the sea, and let down a hook, and take the first fish which comes up; and in his mouth you will see a bit of money: take that, and give it to them for me and you.

< mathiḥ 17 >