< mathiḥ 16 >

1 tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivedayāmāsuḥ| 2 tataḥ sa uktavān, sandhyāyāṁ nabhaso raktatvād yūyaṁ vadatha, śvo nirmmalaṁ dinaṁ bhaviṣyati; 3 prātaḥkāle ca nabhaso raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| he kapaṭino yadi yūyam antarīkṣasya lakṣma boddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ boddhuṁ na śaknutha? 4 etatkālasya duṣṭo vyabhicārī ca vaṁśo lakṣma gaveṣayati, kintu yūnaso bhaviṣyadvādino lakṣma vinānyat kimapi lakṣma tān na darśayiyyate| tadānīṁ sa tān vihāya pratasthe| 5 anantaramanyapāragamanakāle tasya śiṣyāḥ pūpamānetuṁ vismṛtavantaḥ| 6 yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata| 7 tena te parasparaṁ vivicya kathayitumārebhire, vayaṁ pūpānānetuṁ vismṛtavanta etatkāraṇād iti kathayati| 8 kintu yīśustadvijñāya tānavocat, he stokaviśvāsino yūyaṁ pūpānānayanamadhi kutaḥ parasparametad viviṁkya? 9 yuṣmābhiḥ kimadyāpi na jñāyate? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣeṣu bhojiteṣu bhakṣyocchiṣṭapūrṇān kati ḍalakān samagṛhlītaṁ; 10 tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣeṣu bhejiteṣu kati ḍalakān samagṛhlīta, tat kiṁ yuṣmābhirna smaryyate? 11 tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, etad yūyaṁ kuto na budhyadhve? 12 tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhateti noktvā phirūśināṁ sidūkināñca upadeśaṁ prati sāvadhānāstiṣṭhateti kathitavān, iti tairabodhi| 13 aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye? 14 tadānīṁ te kathitavantaḥ, kecid vadanti tvaṁ majjayitā yohan, kecidvadanti, tvam eliyaḥ, kecicca vadanti, tvaṁ yirimiyo vā kaścid bhaviṣyadvādīti| 15 paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimon pitara uvāca, 16 tvamamareśvarasyābhiṣiktaputraḥ| 17 tato yīśuḥ kathitavān, he yūnasaḥ putra śimon tvaṁ dhanyaḥ; yataḥ kopi anujastvayyetajjñānaṁ nodapādayat, kintu mama svargasyaḥ pitodapādayat| 18 ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati| (Hadēs g86) 19 ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tena yat kiñcana tvaṁ pṛthivyāṁ bhaṁtsyasi tatsvarge bhaṁtsyate, yacca kiñcana mahyāṁ mokṣyasi tat svarge mokṣyate| 20 paścāt sa śiṣyānādiśat, ahamabhiṣikto yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata| 21 anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān| 22 tadānīṁ pitarastasya karaṁ ghṛtvā tarjayitvā kathayitumārabdhavān, he prabho, tat tvatto dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyate| 23 kintu sa vadanaṁ parāvartya pitaraṁ jagāda, he vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhase, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rocate| 24 anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gṛhlan matpaścādāyātu| 25 yato yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yo madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati| 26 mānuṣo yadi sarvvaṁ jagat labhate nijapraṇān hārayati, tarhi tasya ko lābhaḥ? manujo nijaprāṇānāṁ vinimayena vā kiṁ dātuṁ śaknoti? 27 manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati| 28 ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyanto mṛtyuṁ na svādiṣyanti, etādṛśāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|

< mathiḥ 16 >