< mathiḥ 12 >

1 anantaraṁ yīśu rviśrāmavāre śsyamadhyena gacchati, tadā tacchiṣyā bubhukṣitāḥ santaḥ śsyamañjarīśchatvā chitvā khāditumārabhanta|
AYO na tiempo nae jumajanao si Jesus un sabalo na jaane gui entalo mais ya y disipuluña manñalang, ya jatutujon manmañule ni espiga ya jacano.
2 tad vilokya phirūśino yīśuṁ jagaduḥ, paśya viśrāmavāre yat karmmākarttavyaṁ tadeva tava śiṣyāḥ kurvvanti|
Ya anae jalie y Fariseo sija, ilegñija: Estagüe y disipulumo na jafatitinas y ti mauleg para umafatinas gui sabalo na jaane.
3 sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?
Ya güiya ilegña nu sija: Ada ti untaetae, jafa finatinasña si David, anae ñalang yan y mangachogña?
4 ye darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhojanīyāsta īśvarāvāsaṁ praviṣṭena tena bhuktāḥ|
Jaftaemano jumalom gui guimayuus, ya jacano y pan proposision sija, na ti cabales güiya ucano, ni y mangachongña; lao para y mamaleja?
5 anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna paṭhitaṁ?
Pat, ada ti untaetae gui lay, na y jaanin y sabado, gui templo y mamale sija japrofana y sabado, ya taya isaoñija?
6 yuṣmānahaṁ vadāmi, atra sthāne mandirādapi garīyān eka āste|
Guajo sumangane jamyo, uno mas dangculo qui y templo gaegue güine.
7 kintu dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi| etadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdoṣān doṣiṇo nākārṣṭa|
Lao yaguin intingo jafa este ilelegña, Minaase malagojo, ti inefrese, ti insangan mojon contra y manaeisao.
8 anyacca manujasuto viśrāmavārasyāpi patirāste|
Sa y Señot y sabado y Lajin taotao.
9 anantaraṁ sa tatsthānāt prasthāya teṣāṁ bhajanabhavanaṁ praviṣṭavān, tadānīm ekaḥ śuṣkakarāmayavān upasthitavān|
Ya anae jumanao güije malag y gumayusñija;
10 tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na vā?
Ya estagüe un taotao na majlog y canaeña; ya mafaesen ilegñija: Ada mauleg para jita na infanamte gui sabado? para umafaaela güe.
11 tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?
Ya güiya ilegna: Jafa taotao guaja gui entalo miyo yaguin guaja un quinilo na podong gui joyo, gui jaanin sabalo, ada ti uestira y canaeña ya jochule?
12 ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ|
Ada ti mas baliña un taotao qui un quinilo? Pot este, cabales na umafatinas mauleg gui jaanin sabado.
13 anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tena kare prasārite sonyakaravat svastho'bhavat|
Ayo nae ilegña ni y ayo na taotao: Juto y canaemo; ya jajuto ya finamauleg talo parejo yan y otro.
14 tadā phirūśino bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyena cakruḥ|
Ayo nae y Fariseo sija manjanao, ya manafaesen entre sija contra güiya para umapuno güe.
15 tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,
Lao anae jatungo ai Jesus, mapos güije; ya madalalag güe linajyan taotao, ya janafanjomlo todosija.
16 yūyaṁ māṁ na paricāyayata|
Ya güiya guefmanencatga, na chañija munamatutungo güe.
17 tasmāt mama prīyo manonīto manasastuṣṭikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|
Para umacumple y esta munjayan masangan pot y profeta Isaias, ilegña:
18 kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|
Estagüiya y tentagojo ni y juayig, y güinaeyaco ni y janamagof y antijo: na jupoluye ni y Espiritujo gui jiloña, ya jasangane Gentiles y juisio.
19 vyavasthā calitā yāvat nahi tena kariṣyate| tāvat nalo vidīrṇo'pi bhaṁkṣyate nahi tena ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyate|
Ti upotfia, ni uagang; ya taya ni uno ujiningog y inagangña gui chalan.
20 pratyāśāñca kariṣyanti tannāmni bhinnadeśajāḥ|
Ti umayulang y piao ni mayamag ni umapuno y mechan dangis ni y aasa asta qui machule y juisio para y guinana.
21 yānyetāni vacanāni yiśayiyabhaviṣyadvādinā proktānyāsan, tāni saphalānyabhavan|
Ya pot y naanña, manmannanangga y Gentiles.
22 anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣṭuṁ vaktuñcārabdhavān|
Ya machuliegüe guato un inanite, na bachet yan udo, ya janajomlo; ayo nae cumuentos y udo yan manlie.
23 anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi?
Ya todo y taotao sija ninafanmanman, ya ilegñija: Ada ti este yuje y lajin David?
24 kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|
Lao y Fariseo sija jajungog ya ilegñija: Este ti uyute juyong y anite, yaguin ti pot Beetsebub, magas y anite sija.
25 tadānīṁ yīśusteṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyate, tarhi tat ucchidyate; yacca kiñcana nagaraṁ vā gṛhaṁ svavipakṣād vibhidyate, tat sthātuṁ na śaknoti|
Ya si Jesus, anae jatungo y jinasoñija, ilegña: Todo y raeno umadibide contra güiyaja uyulang; ya cada guma, pat siuda, umadibide contra güiyaja, ti usaga.
26 tadvat śayatāno yadi śayatānaṁ bahiḥ kṛtvā svavipakṣāt pṛthak pṛthak bhavati, tarhi tasya rājyaṁ kena prakāreṇa sthāsyati?
Yaguin si Satanas jayute juyong si Satanas, güiya umadibide contra güiyaja, ya jaftaemano y raenoña sumaga?
27 ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti|
Yanguin guajo pot si Beetsebub juyuyute juyong y anite sija; pot jaye y famaguonmiyo, fanyinite sija juyong? Pot ayo, sija ufanjuesmiyo.
28 kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat|
Yanguin pot y Espiritun Yuus, juyute juyong y anite sija, magajet na esta mato guiya jamyo y raenon Yuus.
29 anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi loṭhayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi loṭhayituṁ śaknoti|
Sajafa? Jaftaemano siña un taotao jumalom gui guima y matatnga na taotao ya uyulang todo y güinajaña, yanguin ti jagode finenana y matatnga? Ayo nae siña jayulang y guimaña.
30 yaḥ kaścit mama svapakṣīyo nahi sa vipakṣīya āste, yaśca mayā sākaṁ na saṁgṛhlāti, sa vikirati|
Y ti jumajame, contrariujo güe; ya y ti rumecoje güe guiya guajo, güiya umachalapon.
31 ataeva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknoti, kintu pavitrasyātmano viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknoti|
Pot enao na jusangane jamyo: Todo isao yan y chatfino contra si Yuus, umasie y taotao sija; lao y chatfino contra y Espiritu, ti umaasie y taotao.
32 yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn g165)
Ya jayeja y cumuentos contra y Lajin taotao, umaasie; lao jayeja y cumuentos contra y Espiritu Santo, ti umaasie, ni este na tiempo, ni y ayo na mamamaela. (aiōn g165)
33 pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalena pādapaḥ paricīyate|
Fatinas mauleg na trongcon jayo, yan y tinegchaña mauleg; pat fatinas taelaye na trongcon jayo, yan taelaye y tinegchaña; sa pot y tinegchaña, y jayo esta matungo.
34 re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|
O rasan culebla! jafa taemano jamyo na manaelaye siña manguentos mauleg, lo sa gui minegae y guaja gui corason, sinasangan y pachot.
35 tena sādhurmānavo'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati|
Y mauleg na taotao, nu y mauleg na güinaja gui corasonña, mauleg chinileleña; lao y taelaye na taotao, nu y taelaye na güinaja gui corasonña, taelaye chinileleña.
36 kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,
Lao guajo sumangane jamyo, na todo y finijo na taesetbe ya jasasangan y taotao sija, janesesita ufanmannae cuenta gui jaanin y sentensia.
37 yatastvaṁ svīyavacobhi rniraparādhaḥ svīyavacobhiśca sāparādho gaṇiṣyase|
Sa pot y finomo na unmanatunas jao, yan pot y finomo na unmasentensia jao.
38 tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, he guro vayaṁ bhavattaḥ kiñcana lakṣma didṛkṣāmaḥ|
Ayo nae manmanope y escriba yan y Fariseo sija ilegñija: Maestro manmalagojam na inlie un señatmo.
39 tadā sa pratyuktavān, duṣṭo vyabhicārī ca vaṁśo lakṣma mṛgayate, kintu bhaviṣyadvādino yūnaso lakṣma vihāyānyat kimapi lakṣma te na pradarśayiṣyante|
Ya güiya manope ilegña nu sija: y generasion manaelaye yan manábale manmanaliligao y señat, lao taya señat ufanmanae, na y señat Jonas profeta.
40 yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|
Sa taegüenaoja si Jonas sumaga tres na jaane yan tres na puenge gui jalom y tiyan y bayena, ayo locue mina y Lajin taotao, usaga tres na jaane yan tres na puenge gui jalom corason y tano.
41 aparaṁ nīnivīyā mānavā vicāradina etadvaṁśīyānāṁ pratikūlam utthāya tān doṣiṇaḥ kariṣyanti, yasmātte yūnasa upadeśāt manāṁsi parāvarttayāñcakrire, kintvatra yūnasopi gurutara eka āste|
Y taotao Ninibe ufangajulo gui juisio yan este na generasion, ya ufanmasentensia, sa sija manmañotsot ni y setmon Jonas; ya estagüeja, uno güine na lugat na mas dangculo qui si Jonas.
42 punaśca dakṣiṇadeśīyā rājñī vicāradina etadvaṁśīyānāṁ pratikūlamutthāya tān doṣiṇaḥ kariṣyati yataḥ sā rājñī sulemano vidyāyāḥ kathāṁ śrotuṁ medinyāḥ sīmna āgacchat, kintu sulemanopi gurutara eko jano'tra āste|
Y raena gui sancatan ucajulo gui juisio yan este na generasion ya ufanmasentensia, sa mato guine y uttimon tano, para uecungog y tiningo Salomon, ya estagüeja uno güine na lugat na mas dangculo qui si Salomon.
43 aparaṁ manujād bahirgato 'pavitrabhūtaḥ śuṣkasthānena gatvā viśrāmaṁ gaveṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; niketanād āgamaṁ, tadeva veśma pakāvṛtya yāmi|
Yanguin y áplacha na espiritu jumanao gui taotao, mamomocat gui anglo na lugat, ya jaaliligao nae udescansa, lao ti mañoda.
44 paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śobhitañca vilokya vrajan svatopi duṣṭatarān anyasaptabhūtān saṅginaḥ karoti|
Ayo nae ilegña: Jutalo guato para y iyajame ni anae guine ayoyo. Ya anae mato guato, jasoda taesinajguan, binale yan maadotna.
45 tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|
Ayo nae mapos, ya mangone talo gachongña siete na espiritu na mas taelaye qui güiya, ya manjalom ya mañaga güije; ya mas taelaye uttimoña yuje na taotao qui y finenaña. Taegüineja locue ujumuyong este na generasion y manaelaye.
46 mānavebhya etāsāṁ kathanāṁ kathanakāle tasya mātā sahajāśca tena sākaṁ kāñcit kathāṁ kathayituṁ vāñchanto bahireva sthitavantaḥ|
Ya anae estaba güe cumuecuentos yan y taotao sija; estagüe, si nanaña, yan y mañeluña mangaegue gui sumanjiyong, na manmalago na umacuentuse güe.
47 tataḥ kaścit tasmai kathitavān, paśya tava jananī sahajāśca tvayā sākaṁ kāñcana kathāṁ kathayituṁ kāmayamānā bahistiṣṭhanti|
Ya ilegña uno: Estagüe, si nanamo, yan y mañelumo gui sumanjiyong, na manmalago na umacuentuse jao.
48 kintu sa taṁ pratyavadat, mama kā jananī? ke vā mama sahajāḥ?
Ya güiya jaope ayo y sumangan este, ya ilegña: Jaye nanajo yan jaye mañelujo?
49 paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaite;
Ya jajuto y canaeña gui disipuluña, ya ilegña: Estagüe, y nanajo yan y mañelujo.
50 yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|
Sa todo ayo y fumatinas y minalago y Tatajo ni y gaegue gui langet, este güiya chelujo laje, yan chelujo palaoan, yan nanajo.

< mathiḥ 12 >