< mathiḥ 11 >

1 itthaṁ yīśuḥ svadvādaśaśiṣyāṇāmājñāpanaṁ samāpya pure pura upadeṣṭuṁ susaṁvādaṁ pracārayituṁ tatsthānāt pratasthe|
And it happened that when Jesus had finished instructing his twelve disciples, he departed from there to teach and preach in their cities.
2 anantaraṁ yohan kārāyāṁ tiṣṭhan khriṣṭasya karmmaṇāṁ vārttaṁ prāpya yasyāgamanavārttāsīt saeva kiṁ tvaṁ? vā vayamanyam apekṣiṣyāmahe?
Now when John heard in prison the works of the Messiah, he sent his disciples
3 etat praṣṭuṁ nijau dvau śiṣyau prāhiṇot|
and said to him, "Are you the one who is to come, or should we look for another?"
4 yīśuḥ pratyavocat, andhā netrāṇi labhante, khañcā gacchanti, kuṣṭhinaḥ svasthā bhavanti, badhirāḥ śṛṇvanti, mṛtā jīvanta uttiṣṭhanti, daridrāṇāṁ samīpe susaṁvādaḥ pracāryyata,
And Jesus answered them, "Go and tell John the things which you hear and see:
5 etāni yadyad yuvāṁ śṛṇuthaḥ paśyathaśca gatvā tadvārttāṁ yohanaṁ gadataṁ|
the blind receive their sight, the lame walk, the lepers are cleansed, the deaf hear, the dead are raised up, and the poor have good news preached to them.
6 yasyāhaṁ na vighnībhavāmi, saeva dhanyaḥ|
And blessed is he who is not offended by me."
7 anantaraṁ tayoḥ prasthitayo ryīśu ryohanam uddiśya janān jagāda, yūyaṁ kiṁ draṣṭuṁ vahirmadhyeprāntaram agacchata? kiṁ vātena kampitaṁ nalaṁ?
And as these went their way, Jesus began to say to the crowds concerning John, "What did you go out into the wilderness to see? A reed shaken by the wind?
8 vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamekaṁ? paśyata, ye sūkṣmavasanāni paridadhati, te rājadhānyāṁ tiṣṭhanti|
But what did you go out to see? A man in soft clothing? Look, those who wear soft things are in kings' houses.
9 tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinopi mahān;
But what did you go out to see? A prophet? Yes, I tell you, and much more than a prophet.
10 yataḥ, paśya svakīyadūtoyaṁ tvadagre preṣyate mayā| sa gatvā tava panthānaṁ smayak pariṣkariṣyati|| etadvacanaṁ yamadhi likhitamāste so'yaṁ yohan|
This is the one of whom it is written, 'Look, I send my messenger ahead of you, who will prepare your way before you.'
11 aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryohanaḥ śreṣṭhaḥ kopi nārīto nājāyata; tathāpi svargarājyamadhye sarvvebhyo yaḥ kṣudraḥ sa yohanaḥ śreṣṭhaḥ|
Truly I tell you, among those who are born of women there has not arisen anyone greater than John the Baptist; yet he who is least in the kingdom of heaven is greater than he.
12 aparañca ā yohano'dya yāvat svargarājyaṁ balādākrāntaṁ bhavati ākraminaśca janā balena tadadhikurvvanti|
And from the days of John the Baptist until now, the kingdom of heaven has suffered violence, and the violent are taking it by force.
13 yato yohanaṁ yāvat sarvvabhaviṣyadvādibhi rvyavasthayā ca upadeśaḥ prākāśyata|
For all the prophets and the law prophesied until John.
14 yadi yūyamidaṁ vākyaṁ grahītuṁ śaknutha, tarhi śreyaḥ, yasyāgamanasya vacanamāste so'yam eliyaḥ|
And if you are willing to receive it, this is Elijah, who is to come.
15 yasya śrotuṁ karṇau staḥ sa śṛṇotu|
He who has ears to hear, let him hear.
16 ete vidyamānajanāḥ kai rmayopamīyante? ye bālakā haṭṭa upaviśya svaṁ svaṁ bandhumāhūya vadanti,
"But to what should I compare this generation? It is like children sitting in the marketplaces, who call to their companions
17 vayaṁ yuṣmākaṁ samīpe vaṁśīravādayāma, kintu yūyaṁ nānṛtyata; yuṣmākaṁ samīpe ca vayamarodima, kintu yūyaṁ na vyalapata, tādṛśai rbālakaista upamāyiṣyante|
and say, 'We played the flute for you, and you did not dance. We wailed in mourning, and you did not mourn.'
18 yato yohan āgatya na bhuktavān na pītavāṁśca, tena lokā vadanti, sa bhūtagrasta iti|
For John came neither eating nor drinking, and they say, 'He has a demon.'
19 manujasuta āgatya bhuktavān pītavāṁśca, tena lokā vadanti, paśyata eṣa bhoktā madyapātā caṇḍālapāpināṁ bandhaśca, kintu jñānino jñānavyavahāraṁ nirdoṣaṁ jānanti|
The Son of Man came eating and drinking, and they say, 'Look, a gluttonous man and a drunkard, a friend of tax collectors and sinners.' But wisdom is justified by her children."
20 sa yatra yatra pure bahvāścaryyaṁ karmma kṛtavān, tannivāsināṁ manaḥparāvṛttyabhāvāt tāni nagarāṇi prati hantetyuktā kathitavān,
Then he began to denounce the cities in which most of his mighty works had been done, because they did not repent.
21 hā korāsīn, hā baitsaide, yuṣmanmadhye yadyadāścaryyaṁ karmma kṛtaṁ yadi tat sorasīdonnagara akāriṣyata, tarhi pūrvvameva tannivāsinaḥ śāṇavasane bhasmani copaviśanto manāṁsi parāvarttiṣyanta|
"Woe to you, Chorazin. Woe to you, Bethsaida. For if the mighty works had been done in Tyre and Sidon which were done in you, they would have repented long ago in sackcloth and ashes.
22 tasmādahaṁ yuṣmān vadāmi, vicāradine yuṣmākaṁ daśātaḥ sorasīdono rdaśā sahyatarā bhaviṣyati|
But I tell you, it will be more tolerable for Tyre and Sidon on the day of judgment than for you.
23 aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs g86)
And you, Capernaum, who are exalted to heaven, you will be brought down to hell. For if the mighty works had been done in Sodom which were done in you, it would have remained until this day. (Hadēs g86)
24 kintvahaṁ yuṣmān vadāmi, vicāradine tava daṇḍataḥ sidomo daṇḍo sahyataro bhaviṣyati|
But I tell you that it will be more tolerable for the land of Sodom, on the day of judgment, than for you."
25 etasminneva samaye yīśuḥ punaruvāca, he svargapṛthivyorekādhipate pitastvaṁ jñānavato viduṣaśca lokān pratyetāni na prakāśya bālakān prati prakāśitavān, iti hetostvāṁ dhanyaṁ vadāmi|
At that time, Jesus answered, "I thank you, Father, Lord of heaven and earth, that you hid these things from the wise and intelligent, and revealed them to little children.
26 he pitaḥ, itthaṁ bhavet yata idaṁ tvadṛṣṭāvuttamaṁ|
Yes, Father, for so it was well-pleasing in your sight.
27 pitrā mayi sarvvāṇi samarpitāni, pitaraṁ vinā kopi putraṁ na jānāti, yān prati putreṇa pitā prakāśyate tān vinā putrād anyaḥ kopi pitaraṁ na jānāti|
All things have been delivered to me by my Father. No one knows the Son, except the Father; neither does anyone know the Father, except the Son, and he to whom the Son desires to reveal him.
28 he pariśrāntā bhārākrāntāśca lokā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|
"Come to me, all you who labor and are heavily burdened, and I will give you rest.
29 ahaṁ kṣamaṇaśīlo namramanāśca, tasmāt mama yugaṁ sveṣāmupari dhārayata mattaḥ śikṣadhvañca, tena yūyaṁ sve sve manasi viśrāmaṁ lapsyadhbe|
Take my yoke upon you, and learn from me, for I am gentle and humble in heart; and you will find rest for your souls.
30 yato mama yugam anāyāsaṁ mama bhāraśca laghuḥ|
For my yoke is easy, and my burden is light."

< mathiḥ 11 >