< mathiḥ 10 >

1 anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmedhyabhūtān tyājayituṁ sarvvaprakārarogān pīḍāśca śamayituṁ tebhyaḥ sāmarthyamadāt|
Jesus called his twelve disciples together and gave them power to throw out evil spirits, and to heal all kinds of diseases and sicknesses.
2 teṣāṁ dvādaśapreṣyāṇāṁ nāmānyetāni| prathamaṁ śimon yaṁ pitaraṁ vadanti, tataḥ paraṁ tasya sahaja āndriyaḥ, sivadiyasya putro yākūb
These are the names of the twelve apostles: first, Simon, (also called Peter), Andrew his brother, James the son of Zebedee, John his brother,
3 tasya sahajo yohan; philip barthalamay thomāḥ karasaṁgrāhī mathiḥ, ālpheyaputro yākūb,
Philip, Bartholomew, Thomas, Matthew the tax-collector, James the son of Alphaeus, Thaddeus,
4 kinānīyaḥ śimon, ya īṣkariyotīyayihūdāḥ khrīṣṭaṁ parakare'rpayat|
Simon the revolutionary, and Judas Iscariot, who betrayed Jesus.
5 etān dvādaśaśiṣyān yīśuḥ preṣayan ityājñāpayat, yūyam anyadeśīyānāṁ padavīṁ śemiroṇīyānāṁ kimapi nagarañca na praviśye
These Twelve Jesus sent out, telling them, “Don't go to the foreigners, or to any Samaritan city.
6 isrāyelgotrasya hāritā ye ye meṣāsteṣāmeva samīpaṁ yāta|
You are to go to the lost sheep of the house of Israel.
7 gatvā gatvā svargasya rājatvaṁ savidhamabhavat, etāṁ kathāṁ pracārayata|
Wherever you go, tell the people, ‘The kingdom of heaven is near.’
8 āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
Heal those who are sick. Resurrect the dead. Cure the lepers. Drive out demons. You received freely, so give freely!
9 kintu sveṣāṁ kaṭibandheṣu svarṇarūpyatāmrāṇāṁ kimapi na gṛhlīta|
Don't carry any gold, silver, or copper coins in your pockets,
10 anyacca yātrāyai celasampuṭaṁ vā dvitīyavasanaṁ vā pāduke vā yaṣṭiḥ, etān mā gṛhlīta, yataḥ kāryyakṛt bharttuṁ yogyo bhavati|
or a bag for your journey, or two cloaks, or sandals, or a walking stick, for a worker deserves to be supported.
11 aparaṁ yūyaṁ yat puraṁ yañca grāmaṁ praviśatha, tatra yo jano yogyapātraṁ tamavagatya yānakālaṁ yāvat tatra tiṣṭhata|
Wherever you go, whatever town or village, ask for someone who lives according to good principles, and remain there until you leave.
12 yadā yūyaṁ tadgehaṁ praviśatha, tadā tamāśiṣaṁ vadata|
When you enter the house, give it your blessing.
13 yadi sa yogyapātraṁ bhavati, tarhi tatkalyāṇaṁ tasmai bhaviṣyati, nocet sāśīryuṣmabhyameva bhaviṣyati|
If the home deserves it, let your peace rest on it, but if it doesn't deserve it, let your peace return to you.
14 kintu ye janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śṛṇvanti teṣāṁ gehāt purādvā prasthānakāle svapadūlīḥ pātayata|
If someone doesn't welcome you, and refuses to listen to what you have to say, then leave that house or that town, shaking its dust off your feet as you go.
15 yuṣmānahaṁ tathyaṁ vacmi vicāradine tatpurasya daśātaḥ sidomamorāpurayordaśā sahyatarā bhaviṣyati|
I tell you the truth, it will be better for Sodom and Gomorrah at the Day of Judgment than for that town!
16 paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|
Look, I'm sending you out like sheep among wolves. So be as wise as serpents and harmless as doves.
17 nṛbhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhve teṣāṁ bhajanagehe prahāriṣyadhve|
Watch out for those who will hand you over to be tried by town councils and will whip you in their synagogues.
18 yūyaṁ mannāmahetoḥ śāstṛṇāṁ rājñāñca samakṣaṁ tānanyadeśinaścādhi sākṣitvārthamāneṣyadhve|
You will be dragged before governors and kings because of me, to witness to them and to the foreigners.
19 kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍe yuṣmanmanaḥ su samupasthāsyati|
But when they put you on trial, don't worry about how you should speak or what you should say, because you'll be told what to say at the right time.
20 yasmāt tadā yo vakṣyati sa na yūyaṁ kintu yuṣmākamantarasthaḥ pitrātmā|
For it isn't you who will speak but the spirit of the Father will speak through you.
21 sahajaḥ sahajaṁ tātaḥ sutañca mṛtau samarpayiṣyati, apatyāgi svasvapitro rvipakṣībhūya tau ghātayiṣyanti|
Brother will betray brother and have him killed, and a father will do the same to his child. Children will rebel against their parents, and have them put to death.
22 mannamahetoḥ sarvve janā yuṣmān ṛtīyiṣyante, kintu yaḥ śeṣaṁ yāvad dhairyyaṁ ghṛtvā sthāsyati, sa trāyiṣyate|
Everyone will hate you because you follow me, but those who endure until the end will be saved.
23 tai ryadā yūyamekapure tāḍiṣyadhve, tadā yūyamanyapuraṁ palāyadhvaṁ yuṣmānahaṁ tathyaṁ vacmi yāvanmanujasuto naiti tāvad isrāyeldeśīyasarvvanagarabhramaṇaṁ samāpayituṁ na śakṣyatha|
When you're persecuted in one town, run away to the next. I'm telling the truth: you won't finish going to the towns of Israel before the Son of man comes.
24 guroḥ śiṣyo na mahān, prabhordāso na mahān|
Disciples are not more important than their teacher; servants are not more important than their master.
25 yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣṭaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante?
Disciples should be satisfied to become like their teacher, and servants like their master. If the head of the house has been called the head demon Beelzebub, then the members of his household will be demonized even more!
26 kintu tebhyo yūyaṁ mā bibhīta, yato yanna prakāśiṣyate, tādṛk chāditaṁ kimapi nāsti, yacca na vyañciṣyate, tādṛg guptaṁ kimapi nāsti|
So don't be frightened of them, for there's nothing covered that won't be exposed, and nothing hidden that won't be made known.
27 yadahaṁ yuṣmān tamasi vacmi tad yuṣmābhirdīptau kathyatāṁ; karṇābhyāṁ yat śrūyate tad gehopari pracāryyatāṁ|
What I tell you here in the dark, declare when it's light, and what you hear whispered in your ear, shout from the rooftops.
28 ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta| (Geenna g1067)
Don't be afraid of those who can kill you physically, but can't kill you spiritually. Instead, be afraid of the one who can destroy you physically and spiritually in the fires of destruction. (Geenna g1067)
29 dvau caṭakau kimekatāmramudrayā na vikrīyete? tathāpi yuṣmattātānumatiṁ vinā teṣāmekopi bhuvi na patati|
Aren't two sparrows sold for just one penny? But not a single one of them falls to the ground without your Father knowing about it.
30 yuṣmacchirasāṁ sarvvakacā gaṇitāṁḥ santi|
Even the hairs on your head have all been counted.
31 ato mā bibhīta, yūyaṁ bahucaṭakebhyo bahumūlyāḥ|
So don't worry—you're worth more than many sparrows!
32 yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye|
Anyone who publicly declares their commitment to me, I will also declare my commitment to them before my Father in heaven.
33 pṛthvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
But anyone who publicly denies me, I will also deny before my Father in heaven.
34 pitṛmātṛścaśrūbhiḥ sākaṁ sutasutābadhū rvirodhayituñcāgatesmi|
Don't think I've come to bring peace on earth. I haven't come to bring peace, but a sword.
35 tataḥ svasvaparivāraeva nṛśatru rbhavitā|
I've come ‘to turn a man against his father, a daughter against her mother, and a daughter-in-law against her mother-in-law.
36 yaḥ pitari mātari vā mattodhikaṁ prīyate, sa na madarhaḥ;
Your enemies will be those of your own family!’
37 yaśca sute sutāyāṁ vā mattodhikaṁ prīyate, sepi na madarhaḥ|
If you love your father or mother more than me you don't deserve to be mine, and if you love your son or daughter more than me you don't deserve to be mine.
38 yaḥ svakruśaṁ gṛhlan matpaścānnaiti, sepi na madarhaḥ|
If you don't pick up your cross and follow me you don't deserve to be mine.
39 yaḥ svaprāṇānavati, sa tān hārayiṣyate, yastu matkṛte svaprāṇān hārayati, sa tānavati|
If you try to save your life, you will lose it, but if you lose your life because of me you will save it.
40 yo yuṣmākamātithyaṁ vidadhāti, sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti, sa matprerakasyātithyaṁ vidadhāti|
Those who welcome you welcome me, and those who welcome me welcome the one that sent me.
41 yo bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhatte, sa bhaviṣyadvādinaḥ phalaṁ lapsyate, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhatte sa dhārmmikamānavasya phalaṁ prāpsyati|
Those who welcome a prophet because that's what they are will receive the same reward as a prophet. Those who welcome someone who does right will receive the same reward as someone who does right.
42 yaśca kaścit eteṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai datte, yuṣmānahaṁ tathyaṁ vadāmi, sa kenāpi prakāreṇa phalena na vañciṣyate|
I tell you the truth, those who give a drink of cool water to the least important of my disciples will definitely not miss out on their reward.”

< mathiḥ 10 >