+ mathiḥ 1 >

1 ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
A record of the genealogy of Yeshua Meshikha, the son of Dawid, the son of Avraham.
2 ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
Avraham was the father of Iskhaq, and Iskhaq the father of Yaquv, and Yaquv the father of Yehudah and his brothers,
3 tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
and Yehudah was the father of Partz and Zarakh by Taymar, and Partz was the father of Khesrun, and Khesrun the father of Aram,
4 tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
and Aram the father of Aminadav, and Aminadav the father of Nakhshun, and Nakhshun the father of Salmun,
5 tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
and Salmun the father of Baaz by Rakhav, and Baaz was the father of Euvid by Reuth, and Euvid was the father of Ishai,
6 tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
and Ishai the father of Dawid the king. And Dawid was the father of Shelemun by her who had been the wife of Auriya;
7 tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā: |
and Shelemun was the father of Rekhavam, and Rekhavam the father of Aviya, and Aviya the father of Aysa;
8 tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
and Aysa the father of Yahushaphat, and Yahushaphat the father of Yuram, and Yuram the father of Euziya,
9 tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
and Euziya the father of Yutham, and Yutham the father of Akhaz, and Akhaz the father of Khizaqiya;
10 tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
and Khizaqiya the father of Menashe, and Menashe the father of Ahmun, and Ahmun the father of Yushiya,
11 bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
and Yushiya the father of Yukanya and his brothers, at the time of the exile to Babylon.
12 tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
And after the exile to Babylon, Yukanya was the father of Shelatheil, and Shelatheil the father of Zurbabel,
13 tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
and Zurbabel the father of Aviud, and Aviud the father of Eliyaqim, and Eliyaqim the father of Ahzur,
14 asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
and Ahzur the father of Zaduq, and Zaduq the father of Akin, and Akin the father of Eliyud,
15 tasya suta iliyāsar tasya suto mattan|
and Eliyud the father of Eliazar, and Eliazar the father of Mathan, and Mathan the father of Yaquv,
16 tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
and Yaquv the father of Yauseph, the husband of Maryam, from whom was born Yeshua, who is called the Meshikha.
17 ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
So all the generations from Avraham to Dawid are fourteen generations; and from Dawid to the exile to Babylon fourteen generations; and from the exile to Babylon to the Meshikha, fourteen generations.
18 yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
Now the birth of Yeshua Meshikha happened like this. His mother Maryam had been engaged to Yauseph, and before they came together, she was found to be with child from the Rukha d'Qudsha.
19 tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
And Yauseph, her husband, being a righteous man, and not willing to make her a public example, intended to put her away secretly.
20 sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
But when he thought about these things, look, an angel of the Lord appeared to him in a dream, saying, "Yauseph, son of Dawid, do not be afraid to take to yourself Maryam, your wife, for that which is conceived in her is of the Rukha d'Qudsha.
21 yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
And she will bring forth a son, and you are to name him Yeshua, for he will save his people from their sins."
22 itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
Now all this has happened, that it might be fulfilled which was spoken by the Lord through the prophet, saying,
23 iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
"Look, the virgin will conceive and bear a son, and they will call his name Amanuil;" which is translated, "God with us."
24 anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
And Yauseph arose from his sleep, and did as the angel of the Lord commanded him, and took his wife to himself;
25 kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|
and had no marital relations with her until she had brought forth a son; and he named him Yeshua.

+ mathiḥ 1 >