< mārkaḥ 6 >

1 anantaraṁ sa tatsthānāt prasthāya svapradeśamāgataḥ śiṣyāśca tatpaścād gatāḥ|
On leaving that place, Jesus, followed by his disciples, went to his own part of the country.
2 atha viśrāmavāre sati sa bhajanagṛhe upadeṣṭumārabdhavān tato'neke lokāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdṛśī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttām etasmai kathaṁ jñānaṁ dattam?
When the Sabbath came, he began to teach in the Synagogue; and the people, as they listened, were deeply impressed. “Where did he get this?” they said, “and what is this wisdom that has been given him? and these miracles which he is doing?
3 kimayaṁ mariyamaḥ putrastajñā no? kimayaṁ yākūb-yosi-yihudā-śimonāṁ bhrātā no? asya bhaginyaḥ kimihāsmābhiḥ saha no? itthaṁ te tadarthe pratyūhaṁ gatāḥ|
Is not he the carpenter, the son of Mary, and the brother of James, and Joses, and Judas, and Simon? And are not his sisters, too, living here among us?” This proved a hindrance to their believing in him;
4 tadā yīśustebhyo'kathayat svadeśaṁ svakuṭumbān svaparijanāṁśca vinā kutrāpi bhaviṣyadvādī asatkṛto na bhavati|
on which Jesus said: “A prophet is not without honour, except in his own country, and among his own relations, and in his own home.”
5 aparañca teṣāmapratyayāt sa vismitaḥ kiyatāṁ rogiṇāṁ vapuḥṣu hastam arpayitvā kevalaṁ teṣāmārogyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|
And he could not work any miracle there, beyond placing his hands upon a few infirm persons, and curing them;
6 atha sa caturdikstha grāmān bhramitvā upadiṣṭavān
and he wondered at the want of faith shown by the people. Jesus went round the villages, one after another, teaching.
7 dvādaśaśiṣyān āhūya amedhyabhūtān vaśīkarttāṁ śaktiṁ dattvā teṣāṁ dvau dvau jano preṣitavān|
He called the Twelve to him, and began to send them out as his Messengers, two and two, and gave them authority over foul spirits.
8 punarityādiśad yūyam ekaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhe tāmrakhaṇḍañca eṣāṁ kimapi mā grahlīta,
He instructed them to take nothing but a staff for the journey — not even bread, or a bag, or pence in their purse;
9 mārgayātrāyai pādeṣūpānahau dattvā dve uttarīye mā paridhadvvaṁ|
but they were to wear sandals, and not to put on a second coat.
10 aparamapyuktaṁ tena yūyaṁ yasyāṁ puryyāṁ yasya niveśanaṁ pravekṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tanniveśane sthāsyatha|
“Whenever you go to stay at a house,” he said, “remain there till you leave that place;
11 tatra yadi kepi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śṛṇvanti tarhi tatsthānāt prasthānasamaye teṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradine tannagarasyāvasthātaḥ sidomāmorayo rnagarayoravasthā sahyatarā bhaviṣyati|
and if a place does not welcome you, or listen to you, as you go out of it shake off the dust that is on the soles of your feet, as a protest against them.”
12 atha te gatvā lokānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|
So they set out, and proclaimed the need of repentance.
13 evamanekān bhūtāṁśca tyājitavantastathā tailena marddayitvā bahūn janānarogānakārṣuḥ|
They drove out many demons, and anointed with oil many who were infirm, and cured them.
14 itthaṁ tasya sukhyātiścaturdiśo vyāptā tadā herod rājā tanniśamya kathitavān, yohan majjakaḥ śmaśānād utthita atohetostena sarvvā etā adbhutakriyāḥ prakāśante|
Now King Herod heard of Jesus; for his name had become well known. People were saying — “John the Baptizer must have risen from the dead, and that is why these miraculous powers are active in him.”
15 anye'kathayan ayam eliyaḥ, kepi kathitavanta eṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadṛśa ekoyam|
Others again said — “He is Elijah,” and others — “He is a Prophet, like one of the great Prophets.”
16 kintu herod ityākarṇya bhāṣitavān yasyāhaṁ śiraśchinnavān sa eva yohanayaṁ sa śmaśānādudatiṣṭhat|
But when Herod heard of him, he said — “The man whom I beheaded — John — he must be risen!”
17 pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kṛtavantaṁ herodaṁ yohanavādīt svabhātṛvadhū rna vivāhyā|
For Herod himself had sent and arrested John, and put him in prison, in chains, to please Herodias, the wife of his brother Philip, because Herod had married her.
18 ataḥ kāraṇāt herod lokaṁ prahitya yohanaṁ dhṛtvā bandhanālaye baddhavān|
For John had said to Herod — “You have no right to be living with your brother’s wife.”
19 herodiyā tasmai yohane prakupya taṁ hantum aicchat kintu na śaktā,
So Herodias was incensed against John, and wanted to put him to death, but was unable to do so,
20 yasmād herod taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusāreṇa bahūni karmmāṇi kṛtavān hṛṣṭamanāstadupadeśaṁ śrutavāṁśca|
because Herod stood in fear of John, knowing him to be an upright and holy man, and protected him. He had listened to John, but still remained much perplexed, and yet he found pleasure in listening to him.
21 kintu herod yadā svajanmadine pradhānalokebhyaḥ senānībhyaśca gālīlpradeśīyaśreṣṭhalokebhyaśca rātrau bhojyamekaṁ kṛtavān
A suitable opportunity, however, occurred when Herod, on his birthday, gave a dinner to his high officials, and his generals, and the foremost men in Galilee.
22 tasmin śubhadine herodiyāyāḥ kanyā sametya teṣāṁ samakṣaṁ saṁnṛtya herodastena sahopaviṣṭānāñca toṣamajījanat tatā nṛpaḥ kanyāmāha sma matto yad yācase tadeva tubhyaṁ dāsye|
And when his daughter — that is, the daughter of Herodias — came in and danced, she delighted Herod and those who were dining with him. “Ask me for whatever you like,” the King said to the girl, “and I will give it to you”;
23 śapathaṁ kṛtvākathayat ced rājyārddhamapi yācase tadapi tubhyaṁ dāsye|
and he swore to her that he would give her whatever she asked him — up to half his kingdom.
24 tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣye? tadā sākathayat yohano majjakasya śiraḥ|
The girl went out, and said to her mother “What must I ask for?” “The head of John the Baptizer,’ answered her mother.
25 atha tūrṇaṁ bhūpasamīpam etya yācamānāvadat kṣaṇesmin yohano majjakasya śiraḥ pātre nidhāya dehi, etad yāce'haṁ|
So she went in as quickly as possible to the King, and made her request. “I want you,” she said, “to give me at once, on a dish, the head of John the Baptist.”
26 tasmāt bhūpo'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhojināñcānurodhāt tadanaṅgīkarttuṁ na śaktaḥ|
The King was much distressed; yet, on account of his oath and of the guests at his table, he did not like to refuse her.
27 tatkṣaṇaṁ rājā ghātakaṁ preṣya tasya śira ānetumādiṣṭavān|
He immediately dispatched one of his bodyguard, with orders to bring John’s head. The man went and beheaded John in the prison,
28 tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātre nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātre dadau|
and, bringing his head on a dish, gave it to the girl, and the girl gave it to her mother.
29 ananataraṁ yohanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśāne'sthāpayan|
When John’s disciples heard of it, they came and took his body away, and laid it in a tomb.
30 atha preṣitā yīśoḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
When the Apostles came back to Jesus, they told him all that they had done and all that they had taught.
31 sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulokānāṁ samāgamāt te bhoktuṁ nāvakāśaṁ prāptāḥ|
“Come by yourselves privately to some lonely spot,” he said, “and rest for a while” — for there were so many people coming and going that they had not time even to eat.
32 tataste nāvā vijanasthānaṁ guptaṁ gagmuḥ|
So they set off privately in their boat for a lonely spot.
33 tato lokanivahasteṣāṁ sthānāntarayānaṁ dadarśa, aneke taṁ paricitya nānāpurebhyaḥ padairvrajitvā javena taiṣāmagre yīśoḥ samīpa upatasthuḥ|
And many people saw them going, and recognised them, and from all the towns they flocked together to the place on foot, and got there before them.
34 tadā yīśu rnāvo bahirgatya lokāraṇyānīṁ dṛṣṭvā teṣu karuṇāṁ kṛtavān yataste'rakṣakameṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
On getting out of the boat, Jesus saw a great crowd, and his heart was moved at the sight of them, because they were ‘like sheep without a shepherd’; and he began to teach them many things.
35 atha divānte sati śiṣyā etya yīśumūcire, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
When it grew late, his disciples came up to him, and said: “This is a lonely spot, and it is already late.
36 lokānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhojyadravyāṇi kretuñca bhavān tān visṛjatu|
Send the people away, so that they may go to the farms and villages around and buy themselves something to eat.”
37 tadā sa tānuvāca yūyameva tān bhojayata; tataste jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhojayiṣyāmaḥ?
But Jesus answered: “It is for you to give them something to eat.” “Are we to go and buy twenty pounds’ worth of bread,” they asked, “to give them to eat?”
38 tadā sa tān pṛṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsate? gatvā paśyata; tataste dṛṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|
“How many loaves have you?” he asked; “Go, and see.” When they had found out, they told him: “Five, and two fishes.”
39 tadā sa lokān śaspopari paṁktibhirupaveśayitum ādiṣṭavān,
Jesus directed them to make all the people take their seats on the green grass, in parties;
40 tataste śataṁ śataṁ janāḥ pañcāśat pañcāśajjanāśca paṁktibhi rbhuvi samupaviviśuḥ|
and they sat down in groups — in hundreds, and in fifties.
41 atha sa tān pañcapūpān matsyadvayañca dhṛtvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lokebhyaḥ pariveṣayituṁ śiṣyebhyo dattavān dvā matsyau ca vibhajya sarvvebhyo dattavān|
Taking the five loaves and the two fishes, Jesus looked up to Heaven, and said the blessing; he broke the loaves into pieces, and gave them to his disciples for them to serve out to the people, and he divided the two fishes also among them all.
42 tataḥ sarvve bhuktvātṛpyan|
Every one had sufficient to eat;
43 anantaraṁ śiṣyā avaśiṣṭaiḥ pūpai rmatsyaiśca pūrṇān dvadaśa ḍallakān jagṛhuḥ|
and they picked up enough broken pieces to fill twelve baskets, as well as some of the fish.
44 te bhoktāraḥ prāyaḥ pañca sahasrāṇi puruṣā āsan|
The men who ate the bread were five thousand in number.
45 atha sa lokān visṛjanneva nāvamāroḍhuṁ svasmādagre pāre baitsaidāpuraṁ yātuñca śṣyin vāḍhamādiṣṭavān|
Immediately afterwards Jesus made his disciples get into the boat, and cross over in advance, in the direction of Bethsaida, while he himself was dismissing the crowd.
46 tadā sa sarvvān visṛjya prārthayituṁ parvvataṁ gataḥ|
After he had taken leave of the people, he went away up the hill to pray.
47 tataḥ sandhyāyāṁ satyāṁ nauḥ sindhumadhya upasthitā kintu sa ekākī sthale sthitaḥ|
When evening fell, the boat was out in the middle of the Sea, and Jesus on the shore alone.
48 atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāme sindhūpari padbhyāṁ vrajan teṣāṁ samīpametya teṣāmagre yātum udyataḥ|
Seeing them labouring at the oars — for the wind was against them — about three hours after midnight Jesus came towards them, walking on the water, intending to join them.
49 kintu śiṣyāḥ sindhūpari taṁ vrajantaṁ dṛṣṭvā bhūtamanumāya ruruvuḥ,
But, when they saw him walking on the water, they thought it was a ghost, and cried out;
50 yataḥ sarvve taṁ dṛṣṭvā vyākulitāḥ| ataeva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|
for all of them saw him, and were terrified. But Jesus at once spoke to them. “Courage!” he said, “it is I; do not be afraid!”
51 atha naukāmāruhya tasmin teṣāṁ sannidhiṁ gate vāto nivṛttaḥ; tasmātte manaḥsu vismitā āścaryyaṁ menire|
Then he got into the boat with them, and the wind dropped. The disciples were utterly amazed,
52 yataste manasāṁ kāṭhinyāt tat pūpīyam āścaryyaṁ karmma na viviktavantaḥ|
for they had not understood about the loaves, their minds being slow to learn.
53 atha te pāraṁ gatvā gineṣaratpradeśametya taṭa upasthitāḥ|
When they had crossed over, they landed at Gennesaret, and moored the boat.
54 teṣu naukāto bahirgateṣu tatpradeśīyā lokāstaṁ paricitya
But they had no sooner left her than the people, recognising Jesus,
55 caturdikṣu dhāvanto yatra yatra rogiṇo narā āsan tān sarvvāna khaṭvopari nidhāya yatra kutracit tadvārttāṁ prāpuḥ tat sthānam ānetum ārebhire|
hurried over the whole country-side, and began to carry about upon mats those who were ill, wherever they heard he was.
56 tathā yatra yatra grāme yatra yatra pure yatra yatra pallyāñca tena praveśaḥ kṛtastadvartmamadhye lokāḥ pīḍitān sthāpayitvā tasya celagranthimātraṁ spraṣṭum teṣāmarthe tadanujñāṁ prārthayantaḥ yāvanto lokāḥ paspṛśustāvanta eva gadānmuktāḥ|
So wherever he went — to villages, or towns, or farms — they would lay their sick in the market-places, begging him to let them touch only the tassel of his cloak; and all who touched were made well.

< mārkaḥ 6 >