< mārkaḥ 2 >

1 tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭe sa gṛha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavo lokā āgatya samupatasthuḥ,
過了些日子,耶穌又進了迦百農。人聽見他在房子裏,
2 tasmād gṛhamadhye sarvveṣāṁ kṛte sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkāle sa tān prati kathāṁ pracārayāñcakre|
就有許多人聚集,甚至連門前都沒有空地;耶穌就對他們講道。
3 tataḥ paraṁ lokāścaturbhi rmānavairekaṁ pakṣāghātinaṁ vāhayitvā tatsamīpam āninyuḥ|
有人帶着一個癱子來見耶穌,是用四個人抬來的;
4 kintu janānāṁ bahutvāt taṁ yīśoḥ sammukhamānetuṁ na śaknuvanto yasmin sthāne sa āste taduparigṛhapṛṣṭhaṁ khanitvā chidraṁ kṛtvā tena mārgeṇa saśayyaṁ pakṣāghātinam avarohayāmāsuḥ|
因為人多,不得近前,就把耶穌所在的房子,拆了房頂,既拆通了,就把癱子連所躺臥的褥子都縋下來。
5 tato yīśusteṣāṁ viśvāsaṁ dṛṣṭvā taṁ pakṣāghātinaṁ babhāṣe he vatsa tava pāpānāṁ mārjanaṁ bhavatu|
耶穌見他們的信心,就對癱子說:「小子,你的罪赦了。」
6 tadā kiyanto'dhyāpakāstatropaviśanto manobhi rvitarkayāñcakruḥ, eṣa manuṣya etādṛśīmīśvaranindāṁ kathāṁ kutaḥ kathayati?
有幾個文士坐在那裏,心裏議論,說:
7 īśvaraṁ vinā pāpāni mārṣṭuṁ kasya sāmarthyam āste?
「這個人為甚麼這樣說呢?他說僭妄的話了。除了上帝以外,誰能赦罪呢?」
8 itthaṁ te vitarkayanti yīśustatkṣaṇaṁ manasā tad budvvā tānavadad yūyamantaḥkaraṇaiḥ kuta etāni vitarkayatha?
耶穌心中知道他們心裏這樣議論,就說:「你們心裏為甚麼這樣議論呢?
9 tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|
或對癱子說『你的罪赦了』,或說『起來!拿你的褥子行走』,哪一樣容易呢?
10 kintu pṛthivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, etad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātine kathayāmāsa)
但要叫你們知道,人子在地上有赦罪的權柄。」就對癱子說:
11 uttiṣṭha tava śayyāṁ gṛhītvā svagṛhaṁ yāhi, ahaṁ tvāmidam ājñāpayāmi|
「我吩咐你,起來!拿你的褥子回家去吧。」
12 tataḥ sa tatkṣaṇam utthāya śayyāṁ gṛhītvā sarvveṣāṁ sākṣāt jagāma; sarvve vismitā etādṛśaṁ karmma vayam kadāpi nāpaśyāma, imāṁ kathāṁ kathayitveśvaraṁ dhanyamabruvan|
那人就起來,立刻拿着褥子,當眾人面前出去了,以致眾人都驚奇,歸榮耀與上帝,說:「我們從來沒有見過這樣的事!」
13 tadanantaraṁ yīśustatsthānāt punaḥ samudrataṭaṁ yayau; lokanivahe tatsamīpamāgate sa tān samupadideśa|
耶穌又出到海邊去,眾人都就了他來,他便教訓他們。
14 atha gacchan karasañcayagṛha upaviṣṭam ālphīyaputraṁ leviṁ dṛṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|
耶穌經過的時候,看見亞勒腓的兒子利未坐在稅關上,就對他說:「你跟從我來。」他就起來,跟從了耶穌。
15 anantaraṁ yīśau tasya gṛhe bhoktum upaviṣṭe bahavaḥ karamañcāyinaḥ pāpinaśca tena tacchiṣyaiśca sahopaviviśuḥ, yato bahavastatpaścādājagmuḥ|
耶穌在利未家裏坐席的時候,有好些稅吏和罪人與耶穌並門徒一同坐席;因為這樣的人多,他們也跟隨耶穌。
16 tadā sa karamañcāyibhiḥ pāpibhiśca saha khādati, tad dṛṣṭvādhyāpakāḥ phirūśinaśca tasya śiṣyānūcuḥ karamañcāyibhiḥ pāpibhiśca sahāyaṁ kuto bhuṁkte pivati ca?
法利賽人中的文士看見耶穌和罪人並稅吏一同吃飯,就對他門徒說:「他和稅吏並罪人一同吃喝嗎?」
17 tadvākyaṁ śrutvā yīśuḥ pratyuvāca, arogilokānāṁ cikitsakena prayojanaṁ nāsti, kintu rogiṇāmeva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu mano vyāvarttayituṁ pāpina eva|
耶穌聽見,就對他們說:「康健的人用不着醫生,有病的人才用得着。我來本不是召義人,乃是召罪人。」
18 tataḥ paraṁ yohanaḥ phirūśināñcopavāsācāriśiṣyā yīśoḥ samīpam āgatya kathayāmāsuḥ, yohanaḥ phirūśināñca śiṣyā upavasanti kintu bhavataḥ śiṣyā nopavasanti kiṁ kāraṇamasya?
當下,約翰的門徒和法利賽人禁食。他們來問耶穌說:「約翰的門徒和法利賽人的門徒禁食,你的門徒倒不禁食,這是為甚麼呢?」
19 tadā yīśustān babhāṣe yāvat kālaṁ sakhibhiḥ saha kanyāyā varastiṣṭhati tāvatkālaṁ te kimupavastuṁ śaknuvanti? yāvatkālaṁ varastaiḥ saha tiṣṭhati tāvatkālaṁ ta upavastuṁ na śaknuvanti|
耶穌對他們說:「新郎和陪伴之人同在的時候,陪伴之人豈能禁食呢?新郎還同在,他們不能禁食。
20 yasmin kāle tebhyaḥ sakāśād varo neṣyate sa kāla āgacchati, tasmin kāle te janā upavatsyanti|
但日子將到,新郎要離開他們,那日他們就要禁食。
21 kopi janaḥ purātanavastre nūtanavastraṁ na sīvyati, yato nūtanavastreṇa saha sevane kṛte jīrṇaṁ vastraṁ chidyate tasmāt puna rmahat chidraṁ jāyate|
沒有人把新布縫在舊衣服上,恐怕所補上的新布帶壞了舊衣服,破的就更大了。
22 kopi janaḥ purātanakutūṣu nūtanaṁ drākṣārasaṁ na sthāpayati, yato nūtanadrākṣārasasya tejasā tāḥ kutvo vidīryyante tato drākṣārasaśca patati kutvaśca naśyanti, ataeva nūtanadrākṣāraso nūtanakutūṣu sthāpanīyaḥ|
也沒有人把新酒裝在舊皮袋裏,恐怕酒把皮袋裂開,酒和皮袋就都壞了;惟把新酒裝在新皮袋裏。」
23 tadanantaraṁ yīśu ryadā viśrāmavāre śasyakṣetreṇa gacchati tadā tasya śiṣyā gacchantaḥ śasyamañjarīśchettuṁ pravṛttāḥ|
耶穌當安息日從麥地經過。他門徒行路的時候,掐了麥穗。
24 ataḥ phirūśino yīśave kathayāmāsuḥ paśyatu viśrāmavāsare yat karmma na karttavyaṁ tad ime kutaḥ kurvvanti?
法利賽人對耶穌說:「看哪,他們在安息日為甚麼做不可做的事呢?」
25 tadā sa tebhyo'kathayat dāyūd tatsaṁṅginaśca bhakṣyābhāvāt kṣudhitāḥ santo yat karmma kṛtavantastat kiṁ yuṣmābhi rna paṭhitam?
耶穌對他們說:「經上記着大衛和跟從他的人缺乏飢餓之時所做的事,你們沒有念過嗎?
26 abiyātharnāmake mahāyājakatāṁ kurvvati sa kathamīśvarasyāvāsaṁ praviśya ye darśanīyapūpā yājakān vinānyasya kasyāpi na bhakṣyāstāneva bubhuje saṅgilokebhyo'pi dadau|
他當亞比亞他作大祭司的時候,怎麼進了上帝的殿,吃了陳設餅,又給跟從他的人吃。這餅除了祭司以外,人都不可吃。」
27 so'paramapi jagāda, viśrāmavāro manuṣyārthameva nirūpito'sti kintu manuṣyo viśrāmavārārthaṁ naiva|
又對他們說:「安息日是為人設立的,人不是為安息日設立的。
28 manuṣyaputro viśrāmavārasyāpi prabhurāste|
所以,人子也是安息日的主。」

< mārkaḥ 2 >