< lūkaḥ 9 >

1 tataḥ paraṁ sa dvādaśaśiṣyānāhūya bhūtān tyājayituṁ rogān pratikarttuñca tebhyaḥ śaktimādhipatyañca dadau|
फेर उसनै अपणे बारहां चेल्यां ताहीं बुलाकै उननै सारी ओपरी आत्मायाँ अर बिमारियाँ ताहीं दूर करण की सामर्थ अर हक दिया,
2 aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rogiṇāmārogyaṁ karttuñca preraṇakāle tān jagāda|
अर उननै परमेसवर कै राज्य का प्रचार करण अर बिमारां ताहीं आच्छा करण खात्तर भेज्या।
3 yātrārthaṁ yaṣṭi rvastrapuṭakaṁ bhakṣyaṁ mudrā dvitīyavastram, eṣāṁ kimapi mā gṛhlīta|
उसनै उनतै कह्या, “राह खात्तर कुछ ना लियो, ना तो लाठ्ठी, ना झोळी, ना रोट्टी, ना रपिये अर ना दो-दो कुड़ते।
4 yūyañca yanniveśanaṁ praviśatha nagaratyāgaparyyanataṁ tanniveśane tiṣṭhata|
जिस किसे घर म्ह उतरो, उड़ैए रहो, अर उड़ैए तै बिदा होइयो।
5 tatra yadi kasyacit purasya lokā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakāle teṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|
जो कोए थमनै न्ही अपणावै, उस नगर तै जान्दे होए अपणे पायां की धूळ झाड़ दियो के उनपै गवाही होवै।”
6 atha te prasthāya sarvvatra susaṁvādaṁ pracārayituṁ pīḍitān svasthān karttuñca grāmeṣu bhramituṁ prārebhire|
आखर म्ह वे लिकड़कै गाम-गाम सुसमाचार सुणान्दे, अर हरेक माणसां नै ठीक करदे होए हांडदे रहे।
7 etarhi herod rājā yīśoḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhṛśamudvivije
चौथाई देश के गलील परदेस का राजा हेरोदेस यो सारा सुणकै घबराग्या, क्यूँके कईयाँ नै कह्या, के यूहन्ना मरे होया म्ह तै जिन्दा होया सै,
8 yataḥ kecidūcuryohan śmaśānādudatiṣṭhat| kecidūcuḥ, eliyo darśanaṁ dattavān; evamanyalokā ūcuḥ pūrvvīyaḥ kaścid bhaviṣyadvādī samutthitaḥ|
अर कईयाँ नै न्यू कह्या के एलिय्याह दिख्या सै, अर औरां नै न्यू के पुराणे नबियाँ म्ह तै कोए जिन्दा होया सै।
9 kintu heroduvāca yohanaḥ śiro'hamachinadam idānīṁ yasyedṛkkarmmaṇāṁ vārttāṁ prāpnomi sa kaḥ? atha sa taṁ draṣṭum aicchat|
पर हेरोदेस नै कह्या, “यूहन्ना का तो मन्नै सिर कटवाया, इब यो कौण सै जिसकै बाबत इसी बात सुणु सूं?” अर उसनै उस ताहीं देखण की चाहन्ना करी।
10 anantaraṁ preritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśave kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|
फेर प्रेरितां नै बोहड़कै जो कुछ उननै करया था, उस ताहीं बता दिया, अर वो उननै न्यारे करकै बैतसैदा नामक नगर म्ह लेग्या।
11 paścāl lokāstad viditvā tasya paścād yayuḥ; tataḥ sa tān nayan īśvarīyarājyasya prasaṅgamuktavān, yeṣāṁ cikitsayā prayojanam āsīt tān svasthān cakāra ca|
न्यू जाणकै भीड़ उसकै पाच्छै हो ली, अर वो राज्जी होकै उनतै मिल्या, अर उनतै परमेसवर कै राज्य की बात करण लाग्या, अर जो चंगे होणा चाहवै थे उन ताहीं ठीक करया।
12 aparañca divāvasanne sati dvādaśaśiṣyā yīśorantikam etya kathayāmāsuḥ, vayamatra prāntarasthāne tiṣṭhāmaḥ, tato nagarāṇi grāmāṇi gatvā vāsasthānāni prāpya bhakṣyadravyāṇi kretuṁ jananivahaṁ bhavān visṛjatu|
जिब दिन छिपण लाग्या तो बारहां नै आकै उसतै कह्या, “भीड़ नै जाणदे के चौगरदे के गाम्मां अर बस्तियाँ म्ह जाकै ठहरै अर खाणे का जुगाड़ करै, क्यूँके हम उरै बियाबान जगहां म्ह सां।”
13 tadā sa uvāca, yūyameva tān bhejayadhvaṁ; tataste procurasmākaṁ nikaṭe kevalaṁ pañca pūpā dvau matsyau ca vidyante, ataeva sthānāntaram itvā nimittameteṣāṁ bhakṣyadravyeṣu na krīteṣu na bhavati|
यीशु नै उनतै कह्या, “थमे उननै खाण नै द्यो।” उननै कह्या, “म्हारै धोरै पाँच रोट्टी अर दो मच्छियाँ नै छोड़कै और कुछ कोनी, पर हाँ, जै हम जाकै इन सारया खात्तर खाणा मोल ल्यावां, फेर हो सकै सै।” वे माणस तो पाँच हजार माणसां कै करीबन थे।
14 tatra prāyeṇa pañcasahasrāṇi puruṣā āsan|
फेर उसनै अपणे चेल्यां तै कह्या, “उननै पचास-पचास करकै लैणपतार म्ह बिठा द्यो।”
15 tadā sa śiṣyān jagāda pañcāśat pañcāśajjanaiḥ paṁktīkṛtya tānupaveśayata, tasmāt te tadanusāreṇa sarvvalokānupaveśayāpāsuḥ|
उननै न्यूए करया, अर सारया ताहीं बिठा दिया।
16 tataḥ sa tān pañca pūpān mīnadvayañca gṛhītvā svargaṁ vilokyeśvaraguṇān kīrttayāñcakre bhaṅktā ca lokebhyaḥ pariveṣaṇārthaṁ śiṣyeṣu samarpayāmbabhūva|
फेर यीशु नै वे पाँच रोट्टी अर दो मच्छियाँ ली, सुर्ग कान्ही लखाकै परमेसवर का धन्यवाद करया, अर रोट्टी तोड़-तोड़कै चेल्यां ताहीं देंदा गया के माणसां ताहीं बांडै।
17 tataḥ sarvve bhuktvā tṛptiṁ gatā avaśiṣṭānāñca dvādaśa ḍallakān saṁjagṛhuḥ|
फेर सारे खाकै छिकगे, अर चेल्यां नै बचे होड़ टुकड्या तै भरी होई बारहां टोकरी ठाई।
18 athaikadā nirjane śiṣyaiḥ saha prārthanākāle tān papraccha, lokā māṁ kaṁ vadanti?
जिब वो एक्ले म्ह प्रार्थना करै था अर चेल्लें उसकै गेल्या थे, तो उसनै उनतै बुझ्झया, “माणस मन्नै के कहवै सै?”
19 tataste prācuḥ, tvāṁ yohanmajjakaṁ vadanti; kecit tvām eliyaṁ vadanti, pūrvvakālikaḥ kaścid bhaviṣyadvādī śmaśānād udatiṣṭhad ityapi kecid vadanti|
उननै जवाब दिया, “यूहन्ना बपतिस्मा देण आळा, अर कोए एलिय्याह, अर कोए यो के पुराणे नबियाँ म्ह तै कोए जिन्दा होया सै।”
20 tadā sa uvāca, yūyaṁ māṁ kaṁ vadatha? tataḥ pitara uktavān tvam īśvarābhiṣiktaḥ puruṣaḥ|
उसनै उनतै बुझ्झया, “पर थम मन्नै के कहो सो?” पतरस नै जवाब दिया, “परमेसवर का मसीह।”
21 tadā sa tān dṛḍhamādideśa, kathāmetāṁ kasmaicidapi mā kathayata|
फेर उसनै उनतै चिताकै कह्या के यो किसे तै ना कहियो।।
22 sa punaruvāca, manuṣyaputreṇa vahuyātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sovajñāya hantavyaḥ kintu tṛtīyadivase śmaśānāt tenotthātavyam|
फेर उसनै कह्या, “मुझ माणस कै बेट्टे खात्तर जरूरी सै के मै घणा दुख ठाऊँ, अर यहूदी अगुवें, प्रधान याजक अर शास्त्री मन्नै तुच्छ समझकै मार देवै, अर मै तीसरे दिन जिन्दा हो जाऊँगा।”
23 aparaṁ sa sarvvānuvāca, kaścid yadi mama paścād gantuṁ vāñchati tarhi sa svaṁ dāmyatu, dine dine kruśaṁ gṛhītvā ca mama paścādāgacchatu|
उसनै सारया तै कह्या, “जो कोए मेरै मेरा चेल्ला बणणा चाहवै, वो अपणी ए इच्छा पूरी ना करै बल्के हरेक दिन अपणे दुखां का क्रूस ठाकै, मेरै पाच्छै हो लेवै।
24 yato yaḥ kaścit svaprāṇān rirakṣiṣati sa tān hārayiṣyati, yaḥ kaścin madarthaṁ prāṇān hārayiṣyati sa tān rakṣiṣyati|
क्यूँके जो कोए अपणी जान बचाणा चाहवैगा वो उसनै खोवैगा, पर जो कोए मेरी खात्तर अपणी जान खोवैगा वोए उसनै बचावैगा।
25 kaścid yadi sarvvaṁ jagat prāpnoti kintu svaprāṇān hārayati svayaṁ vinaśyati ca tarhi tasya ko lābhaḥ?
जै माणस सारी दुनिया नै पा लेवै अर अपणी जान खो दे या उसका नुकसान ठावै, तो उसनै के फायदा?
26 puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputro yadā svasya pituśca pavitrāṇāṁ dūtānāñca tejobhiḥ pariveṣṭita āgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|
जो कोए मेरै तै अर मेरी बात्तां तै सरमावैगा, मै माणस का बेट्टा भी, जिब अपणी अर अपणे पिता की अर पवित्र सुर्गदूत्तां की महिमा सुधां आऊँगा, तो उसतै सरमावैगा।
27 kintu yuṣmānahaṁ yathārthaṁ vadāmi, īśvarīyarājatvaṁ na dṛṣṭavā mṛtyuṁ nāsvādiṣyante, etādṛśāḥ kiyanto lokā atra sthane'pi daṇḍāyamānāḥ santi|
“मै थमनै साच्ची कहूँ सूं, के जो याड़ै खड़े सै, उन म्ह तै कुछ इसे सै के जिब ताहीं परमेसवर का राज्य ना देख लेवैं, जद ताहीं मौत उननै कदे छू भी न्ही पावैगी।”
28 etadākhyānakathanāt paraṁ prāyeṇāṣṭasu dineṣu gateṣu sa pitaraṁ yohanaṁ yākūbañca gṛhītvā prārthayituṁ parvvatamekaṁ samāruroha|
इन बात्तां कै कोए आठ दिनां पाच्छै वो पतरस, यूहन्ना अर याकूब नै गेल्या लेकै प्रार्थना करण खात्तर पहाड़ पै गया।
29 atha tasya prārthanakāle tasya mukhākṛtiranyarūpā jātā, tadīyaṁ vastramujjvalaśuklaṁ jātaṁ|
जिब वो प्रार्थना करै था, तो उसके मुँह का रूप बदल ग्या, अर उसके लत्ते धोळे होकै चमकण लाग्गे।
30 aparañca mūsā eliyaścobhau tejasvinau dṛṣṭau
अर लखाओ, मूसा नबी अर एलिय्याह नबी ये दो माणस उसकै गेल्या बतळावै थे।
31 tau tena yirūśālampure yo mṛtyuḥ sādhiṣyate tadīyāṁ kathāṁ tena sārddhaṁ kathayitum ārebhāte|
ये महिमा सुधां दिक्खे अर यीशु के मरण का जिक्र करै थे, जो यरुशलेम म्ह होण आळा था।
32 tadā pitarādayaḥ svasya saṅgino nidrayākṛṣṭā āsan kintu jāgaritvā tasya tejastena sārddham uttiṣṭhantau janau ca dadṛśuḥ|
पतरस अर उसके साथी नींद म्ह होरे थे, अर जिब ठीक तरियां सोध्दी म्ह आए, तो उसकी महिमा अर उन दो माणसां नै, जो उसकै गेल्या खड़े थे, देख्या।
33 atha tayorubhayo rgamanakāle pitaro yīśuṁ babhāṣe, he guro'smākaṁ sthāne'smin sthitiḥ śubhā, tata ekā tvadarthā, ekā mūsārthā, ekā eliyārthā, iti tisraḥ kuṭyosmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|
जिब वे उसकै धोरै तै जाण लाग्गे, तो पतरस नै यीशु तै कह्या, “हे माल्लिक, म्हारा उरै रहणा भला सै: आखर म्ह हम तीन मण्डप बणावा, एक तेरे खात्तर, एक मूसा नबी खात्तर, एक एलिय्याह नबी कै खात्तर।” उसनै बेरा कोनी था के कह के रह्या सै।
34 aparañca tadvākyavadanakāle payoda eka āgatya teṣāmupari chāyāṁ cakāra, tatastanmadhye tayoḥ praveśāt te śaśaṅkire|
वो न्यू कहवैए था के एक बाद्दळ आकै उनपै छाग्या, अर जिब वे उस बाद्दळ तै घिरण लाग्गे तो वे डरगे।
35 tadā tasmāt payodād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra etasya kathāyāṁ mano nidhatta|
फेर उस बाद्दळ म्ह तै या वाणी लिकड़ी, “यो मेरा बेट्टा अर मेरा चुण्या होया सै, इसकी सुणो।”
36 iti śabde jāte te yīśumekākinaṁ dadṛśuḥ kintu te tadānīṁ tasya darśanasya vācamekāmapi noktvā manaḥsu sthāpayāmāsuḥ|
या आवाज होन्दे यीशु एक्ला होग्या, अर वे बोल-बाल्ले रहे, अर जो कुछ देख्या था उसकी कोए बात उन दिनां म्ह किसे तै न्ही कही।
37 pare'hani teṣu tasmācchailād avarūḍheṣu taṁ sākṣāt karttuṁ bahavo lokā ājagmuḥ|
दुसरे दिन जिब वो पहाड़ तै उतरया तो एक बड्डी भीड़ उसतै आ मिली।
38 teṣāṁ madhyād eko jana uccairuvāca, he guro ahaṁ vinayaṁ karomi mama putraṁ prati kṛpādṛṣṭiṁ karotu, mama sa evaikaḥ putraḥ|
अर लखाओ, भीड़ म्ह तै एक माणस नै किल्की मारकै कह्या, “हे गुरु, मै तेरे तै बिनती करुँ सूं के मेरे बेट्टे पै दया की निगांह फेर दे, क्यूँके वो मेरा एक्ला बेट्टा सै।
39 bhūtena dhṛtaḥ san saṁ prasabhaṁ cīcchabdaṁ karoti tanmukhāt pheṇā nirgacchanti ca, bhūta itthaṁ vidāryya kliṣṭvā prāyaśastaṁ na tyajati|
अर दे, एक भुंडी ओपरी आत्मा उसनै पकड़ै थी, अर वो चाणचक किल्की मारै था, अर वा उसनै इसा मरोड़ै थी के वो मुँह म्ह तै झाग भर लावै सै, उसनै रोंदकै घणी मुश्किल तै छोड्डै थी।
40 tasmāt taṁ bhūtaṁ tyājayituṁ tava śiṣyasamīpe nyavedayaṁ kintu te na śekuḥ|
मन्नै तेरे चेल्यां तै बिनती करी के उसनै लिकाड़ै, पर वे कोनी काढ सके।”
41 tadā yīśuravādīt, re āviśvāsin vipathagāmin vaṁśa katikālān yuṣmābhiḥ saha sthāsyāmyahaṁ yuṣmākam ācaraṇāni ca sahiṣye? tava putramihānaya|
यीशु नै जवाब दिया, “हे अबिश्वासी अर जिद्दी माणसों, मै कद ताहीं थारे गेल्या रहूँगा अर थारी सहूँगा? अपणे बेट्टे नै उरै लिया।”
42 tatastasminnāgatamātre bhūtastaṁ bhūmau pātayitvā vidadāra; tadā yīśustamamedhyaṁ bhūtaṁ tarjayitvā bālakaṁ svasthaṁ kṛtvā tasya pitari samarpayāmāsa|
जिब वो आवै था तो ओपरी आत्मा नै उस ताहीं पटककै मरोड्या, पर यीशु नै उस ओपरी आत्मा ताहीं धमकाया अर छोरे ताहीं ठीक करकै पिता तै थमा दिया।
43 īśvarasya mahāśaktim imāṁ vilokya sarvve camaccakruḥ; itthaṁ yīśoḥ sarvvābhiḥ kriyābhiḥ sarvvairlokairāścaryye manyamāne sati sa śiṣyān babhāṣe,
फेर सारे माणस परमेसवर कै घणे सामर्थ तै हैरान होए। पर जिब सारे माणस उन सारे काम्मां तै जो वो करै था, हक्के-बक्के थे, तो उसनै अपणे चेल्यां तै कह्या,
44 katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|
“थम इन बात्तां पै गौर करो, क्यूँके मै माणस का बेट्टा माणसां कै हाथ्थां म्ह पकड़वाया जाण पै सूं।”
45 kintu te tāṁ kathāṁ na bubudhire, spaṣṭatvābhāvāt tasyā abhiprāyasteṣāṁ bodhagamyo na babhūva; tasyā āśayaḥ ka ityapi te bhayāt praṣṭuṁ na śekuḥ|
पर वे इस बात नै कोनी समझै थे, अर या बात उनतै लुक्ही रही के उननै उसका बेरा न्ही पाट्टै, अर वे इस बात कै बारै म्ह उसतै बुझ्झण तै डरै थे।
46 tadanantaraṁ teṣāṁ madhye kaḥ śreṣṭhaḥ kathāmetāṁ gṛhītvā te mitho vivādaṁ cakruḥ|
फेर उन म्ह या बहस होण लाग्गी के म्हारै तै बड्ड़ा कौण सै।
47 tato yīśusteṣāṁ manobhiprāyaṁ viditvā bālakamekaṁ gṛhītvā svasya nikaṭe sthāpayitvā tān jagāda,
पर यीशु नै उनकै मन के विचारां ताहीं पढ़ लिया, अर एक बाळक नै लेकै अपणे धोरै खड्या करया,
48 yo jano mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prerakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyeyaḥ svaṁ sarvvasmāt kṣudraṁ jānīte sa eva śreṣṭho bhaviṣyati|
अर उनतै कह्या, “जो कोए मेरै नाम तै इस बाळक नै अपणावै सै, वो मन्नै अपणावै सै, अर जो कोए मन्नै अपणावै सै, वो मेरै भेजण आळे नै भी अपणावै सै, क्यूँके जो थारे म्ह सारया म्ह छोट्टे तै छोट्टा सै, वोए बड्ड़ा सै।”
49 aparañca yohan vyājahāra he prabhe tava nāmnā bhūtān tyājayantaṁ mānuṣam ekaṁ dṛṣṭavanto vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣedhām| tadānīṁ yīśuruvāca,
फेर यूहन्ना नै कह्या, “हे स्वामी, हमनै एक माणस ताहीं तेरे नाम तै ओपरी आत्मा लिकाड़दे देख्या, अर हमनै उसतै मना करया, क्यूँके वो म्हारी तरियां तेरा चेल्ला न्ही था।”
50 taṁ mā niṣedhata, yato yo janosmākaṁ na vipakṣaḥ sa evāsmākaṁ sapakṣo bhavati|
यीशु नै उसतै कह्या, “उसनै नाट्टो ना, क्यूँके जो थारे बिरोध म्ह न्ही, वो थारे कान्ही सै।”
51 anantaraṁ tasyārohaṇasamaya upasthite sa sthiracetā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgre dūtān preṣayāmāsa|
जिब उसके उप्पर ठाए जाण के दिन पूरे होण पै थे, तो उसनै यरुशलेम जाण का विचार पक्का करया।
52 tasmāt te gatvā tasya prayojanīyadravyāṇi saṁgrahītuṁ śomiroṇīyānāṁ grāmaṁ praviviśuḥ|
उसनै अपणे आग्गै दूत भेज्जै। वे सामरियाँ कै एक गाम म्ह गए ताके उसकै खात्तर जगहां त्यार करै।
53 kintu sa yirūśālamaṁ nagaraṁ yāti tato heto rlokāstasyātithyaṁ na cakruḥ|
पर उन माणसां नै उस ताहीं उतरण कोनी दिया, क्यूँके वो यरुशलेम जावै था।
54 ataeva yākūbyohanau tasya śiṣyau tad dṛṣṭvā jagadatuḥ, he prabho eliyo yathā cakāra tathā vayamapi kiṁ gagaṇād āgantum etān bhasmīkarttuñca vahnimājñāpayāmaḥ? bhavān kimicchati?
न्यू देखकै उसके चेल्लें याकूब अर यूहन्ना नै कह्या, “हे प्रभु, तू के चाहवै सै के हम हुकम देवां, के अकास तै आग गिरकै उननै भस्म करदे?”
55 kintu sa mukhaṁ parāvartya tān tarjayitvā gaditavān yuṣmākaṁ manobhāvaḥ kaḥ, iti yūyaṁ na jānītha|
पर उसनै बोहड़कै उन ताहीं धमकाया (अर कह्या, “थम न्ही जाणदे के थम किसी आत्मा के सो। क्यूँके माणस का बेट्टा लोग्गां नै जान तै मारण कोनी आया, बल्के उननै बचाण आया सै।”)
56 manujasuto manujānāṁ prāṇān nāśayituṁ nāgacchat, kintu rakṣitum āgacchat| paścād itaragrāmaṁ te yayuḥ|
अर वे किसे दुसरे गाम म्ह चले गये।
57 tadanantaraṁ pathi gamanakāle jana ekastaṁ babhāṣe, he prabho bhavān yatra yāti bhavatā sahāhamapi tatra yāsyāmi|
जिब वे राह म्ह जावै थे, तो किसे नै उसतै कह्या, “जित्त-जित्त तू जावैगा, मै तेरे पाच्छै हो ल्यूँगा।”
58 tadānīṁ yīśustamuvāca, gomāyūnāṁ garttā āsate, vihāyasīyavihagānāṁ nīḍāni ca santi, kintu mānavatanayasya śiraḥ sthāpayituṁ sthānaṁ nāsti|
यीशु नै उसतै कह्या, “लोमड़ियां की घुरखाण अर अकास के पंछियाँ के बसेरे हो सै, पर माणस के बेट्टे खात्तर सिर छिपाण की भी जगहां कोनी।”
59 tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ehi; tataḥ sa uvāca, he prabho pūrvvaṁ pitaraṁ śmaśāne sthāpayituṁ māmādiśatu|
उसनै दुसरे तै कह्या, “मेरै पाच्छै हो ले।” उसनै कह्या, “हे प्रभु, पैहले मन्नै घर जाणदे, मै अपणे पिता के मरण कै बाद उस ताहीं दफना के आऊँगा, फेर तेरा चेल्ला बणुगाँ।”
60 tadā yīśuruvāca, mṛtā mṛtān śmaśāne sthāpayantu kintu tvaṁ gatveśvarīyarājyasya kathāṁ pracāraya|
उसनै उसतै कह्या, “जो आत्मिक रूप तै मर चुके सै, उननै मुर्दे दफणाण दे। पर तू जाकै परमेसवर कै राज्य की कथा सुणा।”
61 tatonyaḥ kathayāmāsa, he prabho mayāpi bhavataḥ paścād gaṁsyate, kintu pūrvvaṁ mama niveśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|
एक और नै भी कह्या, “हे प्रभु, मै तेरे पाच्छै हो लूँगा, पर पैहल्या मन्नै जाणदे के अपणे घर के माणसां तै बिदा ले आऊँ।”
62 tadānīṁ yīśustaṁ proktavān, yo jano lāṅgale karamarpayitvā paścāt paśyati sa īśvarīyarājyaṁ nārhati|
यीशु नै उसतै कह्या, “जो कोए अपणा हाथ हळ पै धरकै पाच्छै देक्खै सै, वो परमेसवर के राज्य कै जोग्गा कोनी।”

< lūkaḥ 9 >