< lūkaḥ 8 >

1 aparañca yīśu rdvādaśabhiḥ śiṣyaiḥ sārddhaṁ nānānagareṣu nānāgrāmeṣu ca gacchan iśvarīyarājatvasya susaṁvādaṁ pracārayituṁ prārebhe|
And it came to pass afterward, that he went throughout every city and village, preaching and showing the glad tidings of the kingdom of God: and the twelve were with him,
2 tadā yasyāḥ sapta bhūtā niragacchan sā magdalīnīti vikhyātā mariyam herodrājasya gṛhādhipateḥ hoṣe rbhāryyā yohanā śūśānā
And certain women, who had been healed of evil spirits and infirmities, Mary called Magdalene, out of whom went seven demons,
3 prabhṛtayo yā bahvyaḥ striyaḥ duṣṭabhūtebhyo rogebhyaśca muktāḥ satyo nijavibhūtī rvyayitvā tamasevanta, tāḥ sarvvāstena sārddham āsan|
And Joanna the wife of Chuza Herod’s steward, and Susanna, and many others, who ministered to him of their substance.
4 anantaraṁ nānānagarebhyo bahavo lokā āgatya tasya samīpe'milan, tadā sa tebhya ekāṁ dṛṣṭāntakathāṁ kathayāmāsa| ekaḥ kṛṣībalo bījāni vaptuṁ bahirjagāma,
And when many people were gathered together, and had come to him out of every city, he spoke by a parable:
5 tato vapanakāle katipayāni bījāni mārgapārśve petuḥ, tatastāni padatalai rdalitāni pakṣibhi rbhakṣitāni ca|
A sower went out to sow his seed: and as he sowed, some fell by the way side; and it was trodden down, and the fowls of the air devoured it.
6 katipayāni bījāni pāṣāṇasthale patitāni yadyapi tānyaṅkuritāni tathāpi rasābhāvāt śuśuṣuḥ|
And some fell upon a rock; and as soon as it was sprung up, it withered away, because it lacked moisture.
7 katipayāni bījāni kaṇṭakivanamadhye patitāni tataḥ kaṇṭakivanāni saṁvṛddhya tāni jagrasuḥ|
And some fell among thorns; and the thorns sprang up with it, and choked it.
8 tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ petustatastānyaṅkurayitvā śataguṇāni phalāni pheluḥ| sa imā kathāṁ kathayitvā proccaiḥ provāca, yasya śrotuṁ śrotre staḥ sa śṛṇotu|
And other fell on good ground, and sprang up, and bore fruit an hundredfold. And when he had said these things, he cried, He that hath ears to hear, let him hear.
9 tataḥ paraṁ śiṣyāstaṁ papracchurasya dṛṣṭāntasya kiṁ tātparyyaṁ?
And his disciples asked him, saying, What doth this parable mean?
10 tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikāro dīyate kintvanye yathā dṛṣṭvāpi na paśyanti śrutvāpi ma budhyante ca tadarthaṁ teṣāṁ purastāt tāḥ sarvvāḥ kathā dṛṣṭāntena kathyante|
And he said, To you it is given to know the mysteries of the kingdom of God: but to others in parables; that seeing they may not see, and hearing they may not understand.
11 dṛṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|
Now the parable is this: The seed is the word of God.
12 ye kathāmātraṁ śṛṇvanti kintu paścād viśvasya yathā paritrāṇaṁ na prāpnuvanti tadāśayena śaitānetya hṛdayātṛ tāṁ kathām apaharati ta eva mārgapārśvasthabhūmisvarūpāḥ|
Those by the way side are they that hear; then cometh the devil, and taketh away the word out of their hearts, lest they should believe and be saved.
13 ye kathaṁ śrutvā sānandaṁ gṛhlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākāle bhraśyanti taeva pāṣāṇabhūmisvarūpāḥ|
They on the rock are they, who, when they hear, receive the word with joy; and these have no root, who for a while believe, and in time of temptation fall away.
14 ye kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalobhena ehikasukhe ca majjanta upayuktaphalāni na phalanti ta evoptabījakaṇṭakibhūsvarūpāḥ|
And that which fell among thorns are they, who, when they have heard, go forth, and are choked with cares and riches and pleasures of this life, and bring no fruit to perfection.
15 kintu ye śrutvā saralaiḥ śuddhaiścāntaḥkaraṇaiḥ kathāṁ gṛhlanti dhairyyam avalambya phalānyutpādayanti ca ta evottamamṛtsvarūpāḥ|
But that on the good ground are they, who in an honest and good heart, having heard the word, keep it, and bring forth fruit with patience.
16 aparañca pradīpaṁ prajvālya kopi pātreṇa nācchādayati tathā khaṭvādhopi na sthāpayati, kintu dīpādhāroparyyeva sthāpayati, tasmāt praveśakā dīptiṁ paśyanti|
No man, when he hath lighted a lamp, covereth it with a vessel, or putteth it under a bed; but setteth it on a lampstand, that they who enter in may see the light.
17 yanna prakāśayiṣyate tādṛg aprakāśitaṁ vastu kimapi nāsti yacca na suvyaktaṁ pracārayiṣyate tādṛg gṛptaṁ vastu kimapi nāsti|
For nothing is secret, that shall not become evident; neither any thing hid, that shall not be known and come to light.
18 ato yūyaṁ kena prakāreṇa śṛṇutha tatra sāvadhānā bhavata, yasya samīpe barddhate tasmai punardāsyate kintu yasyāśraye na barddhate tasya yadyadasti tadapi tasmāt neṣyate|
Take heed therefore how ye hear: for whoever hath, to him shall be given; and whoever hath not, from him shall be taken even that which he seemeth to have.
19 aparañca yīśo rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ
Then came to him his mother and his brethren, and could not come near to him for the crowd.
20 kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śekuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣanto bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ
And it was told to him by certain who said, Thy mother and thy brethren stand outside, desiring to see thee.
21 sa pratyuvāca; ye janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taeva mama mātā bhrātaraśca|
And he answered and said to them, My mother and my brethren are these who hear the word of God, and do it.
22 anantaraṁ ekadā yīśuḥ śiṣyaiḥ sārddhaṁ nāvamāruhya jagāda, āyāta vayaṁ hradasya pāraṁ yāmaḥ, tataste jagmuḥ|
Now it came to pass on a certain day, that he went into a boat with his disciples: and he said to them, Let us go over to the other side of the lake. And they launched forth.
23 teṣu naukāṁ vāhayatsu sa nidadrau;
But as they sailed he fell asleep: and there came down a storm of wind on the lake; and they were filled with water, and were in jeopardy.
24 athākasmāt prabalajhañbhśagamād hrade naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśorantikaṁ gatvā he guro he guro prāṇā no yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivṛtya sthirau babhūvatuḥ|
And they came to him, and awoke him, saying, Master, master, we perish. Then he arose, and rebuked the wind and the raging of the water: and they ceased, and there was a calm.
25 sa tān babhāṣe yuṣmākaṁ viśvāsaḥ ka? tasmātte bhītā vismitāśca parasparaṁ jagaduḥ, aho kīdṛgayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādeśaṁ vahati|
And he said to them, Where is your faith? And they being afraid marvelled, saying one to another, What manner of man is this! for he commandeth even the winds and water, and they obey him.
26 tataḥ paraṁ gālīlpradeśasya sammukhasthagiderīyapradeśe naukāyāṁ lagantyāṁ taṭe'varohamāvād
And they arrived at the country of the Gadarenes, which is opposite Galilee.
27 bahutithakālaṁ bhūtagrasta eko mānuṣaḥ purādāgatya taṁ sākṣāccakāra| sa manuṣo vāso na paridadhat gṛhe ca na vasan kevalaṁ śmaśānam adhyuvāsa|
And when he went forth to land, there met him out of the city a certain man, who had demons a long time, and wore no clothes, neither abode in any house, but in the tombs.
28 sa yīśuṁ dṛṣṭvaiva cīcchabdaṁ cakāra tasya sammukhe patitvā proccairjagāda ca, he sarvvapradhāneśvarasya putra, mayā saha tava kaḥ sambandhaḥ? tvayi vinayaṁ karomi māṁ mā yātaya|
When he saw Jesus, he cried out, and fell down before him, and with a loud voice said, What have I to do with thee, Jesus, thou Son of God most high? I beseech thee, torment me not.
29 yataḥ sa taṁ mānuṣaṁ tyaktvā yātum amedhyabhūtam ādideśa; sa bhūtastaṁ mānuṣam asakṛd dadhāra tasmāllokāḥ śṛṅkhalena nigaḍena ca babandhuḥ; sa tad bhaṁktvā bhūtavaśatvāt madhyeprāntaraṁ yayau|
( For he had commanded the unclean spirit to come out of the man. For often it had caught him: and he was kept bound with chains and in fetters; and he broke the bands, and was driven by the demon into the wilderness.)
30 anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhino yato bahavo bhūtāstamāśiśriyuḥ|
And Jesus asked him, saying, What is thy name? And he said, Legion: because many demons had entered into him.
31 atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
And they besought him that he would not command them to go out into the deep. (Abyssos g12)
32 tadā parvvatopari varāhavrajaścarati tasmād bhūtā vinayena procuḥ, amuṁ varāhavrajam āśrayitum asmān anujānīhi; tataḥ sonujajñau|
And there was there an herd of many swine feeding on the mountain: and they besought him that he would allow them to enter into them. And he permitted them.
33 tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakena dhāvanto hrade prāṇān vijṛhuḥ|
Then the demons went out of the man, and entered into the swine: and the herd ran violently down a steep place into the lake, and were choked.
34 tad dṛṣṭvā śūkararakṣakāḥ palāyamānā nagaraṁ grāmañca gatvā tatsarvvavṛttāntaṁ kathayāmāsuḥ|
When they that fed them saw what was done, they fled, and went and told it in the city and in the country.
35 tataḥ kiṁ vṛttam etaddarśanārthaṁ lokā nirgatya yīśoḥ samīpaṁ yayuḥ, taṁ mānuṣaṁ tyaktabhūtaṁ parihitavastraṁ svasthamānuṣavad yīśoścaraṇasannidhau sūpaviśantaṁ vilokya bibhyuḥ|
Then they went out to see what was done; and came to Jesus, and found the man, out of whom the demons had departed, sitting at the feet of Jesus, clothed, and in his right mind: and they were afraid.
36 ye lokāstasya bhūtagrastasya svāsthyakaraṇaṁ dadṛśuste tebhyaḥ sarvvavṛttāntaṁ kathayāmāsuḥ|
They also who saw it told them by what means he that was possessed by the demons was healed.
37 tadanantaraṁ tasya giderīyapradeśasya caturdiksthā bahavo janā atitrastā vinayena taṁ jagaduḥ, bhavān asmākaṁ nikaṭād vrajatu tasmāt sa nāvamāruhya tato vyāghuṭya jagāma|
Then the whole multitude of the country of the surrounding region of the Gadarenes besought him to depart from them; for they were seized with great fear: and he went into the boat, and returned back again.
38 tadānīṁ tyaktabhūtamanujastena saha sthātuṁ prārthayāñcakre
Now the man out of whom the demons had departed besought him that he might be with him: but Jesus sent him away, saying,
39 kintu tadartham īśvaraḥ kīdṛṅmahākarmma kṛtavān iti niveśanaṁ gatvā vijñāpaya, yīśuḥ kathāmetāṁ kathayitvā taṁ visasarja| tataḥ sa vrajitvā yīśustadarthaṁ yanmahākarmma cakāra tat purasya sarvvatra prakāśayituṁ prārebhe|
Return to thy own house, and show what great things God hath done to thee. And he went away, and proclaimed throughout the whole city what great things Jesus had done to him.
40 atha yīśau parāvṛtyāgate lokāstaṁ ādareṇa jagṛhu ryasmātte sarvve tamapekṣāñcakrire|
And it came to pass, that, when Jesus had returned, the people gladly received him: for they were all waiting for him.
41 tadanantaraṁ yāyīrnāmno bhajanagehasyaikodhipa āgatya yīśoścaraṇayoḥ patitvā svaniveśanāgamanārthaṁ tasmin vinayaṁ cakāra,
And, behold, there came a man named Jairus, and he was a ruler of the synagogue: and he fell down at the feet of Jesus, and besought him that he would come into his house:
42 yatastasya dvādaśavarṣavayaskā kanyaikāsīt sā mṛtakalpābhavat| tatastasya gamanakāle mārge lokānāṁ mahān samāgamo babhūva|
For he had one daughter only, about twelve years of age, and she lay dying. But as he was going the people thronged him.
43 dvādaśavarṣāṇi pradararogagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yoṣit sā yīśoḥ paścādāgatya tasya vastragranthiṁ pasparśa|
And a woman having an issue of blood twelve years, who had spent all her living upon physicians, neither could be healed by any,
44 tasmāt tatkṣaṇāt tasyā raktasrāvo ruddhaḥ|
Came behind him, and touched the border of his garment: and immediately her issue of blood stopped.
45 tadānīṁ yīśuravadat kenāhaṁ spṛṣṭaḥ? tato'nekairanaṅgīkṛte pitarastasya saṅginaścāvadan, he guro lokā nikaṭasthāḥ santastava dehe gharṣayanti, tathāpi kenāhaṁ spṛṣṭa̮iti bhavān kutaḥ pṛcchati?
And Jesus said, Who touched me? When all denied, Peter and they that were with him said, Master, the multitude throng thee and press thee, and sayest thou, Who touched me?
46 yīśuḥ kathayāmāsa, kenāpyahaṁ spṛṣṭo, yato mattaḥ śakti rnirgateti mayā niścitamajñāyi|
And Jesus said, Somebody hath touched me: for I perceive that power hath gone out of me.
47 tadā sā nārī svayaṁ na gupteti viditvā kampamānā satī tasya sammukhe papāta; yena nimittena taṁ pasparśa sparśamātrācca yena prakāreṇa svasthābhavat tat sarvvaṁ tasya sākṣādācakhyau|
And when the woman saw that she was not hid, she came trembling, and falling down before him, she declared to him before all the people for what cause she had touched him, and how she was healed immediately.
48 tataḥ sa tāṁ jagāda he kanye susthirā bhava, tava viśvāsastvāṁ svasthām akārṣīt tvaṁ kṣemeṇa yāhi|
And he said to her, Daughter, be of good comfort: thy faith hath made thee well; go in peace.
49 yīśoretadvākyavadanakāle tasyādhipate rniveśanāt kaścilloka āgatya taṁ babhāṣe, tava kanyā mṛtā guruṁ mā kliśāna|
While he was yet speaking, there cometh one from the house of the ruler of the synagogue, saying to him, Thy daughter is dead; trouble not the Master.
50 kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kevalaṁ viśvasihi tasmāt sā jīviṣyati|
But when Jesus heard it, he answered him, saying, Fear not: believe only, and she shall be made well.
51 atha tasya niveśane prāpte sa pitaraṁ yohanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana praveṣṭuṁ vārayāmāsa|
And when he came into the house, he allowed no man to go in, except Peter, and James, and John, and the father and the mother of the maiden.
52 aparañca ye rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rodiṣṭa kanyā na mṛtā nidrāti|
And all wept, and bewailed her: but he said, Weep not; she is not dead, but sleepeth.
53 kintu sā niścitaṁ mṛteti jñātvā te tamupajahasuḥ|
And they laughed at him, knowing that she was dead.
54 paścāt sa sarvvān bahiḥ kṛtvā kanyāyāḥ karau dhṛtvājuhuve, he kanye tvamuttiṣṭha,
And he put them all out, and took her by the hand, and called, saying, Maid, arise.
55 tasmāt tasyāḥ prāṇeṣu punarāgateṣu sā tatkṣaṇād uttasyau| tadānīṁ tasyai kiñcid bhakṣyaṁ dātum ādideśa|
And her spirit came again, and she arose immediately: and he commanded to give her something to eat.
56 tatastasyāḥ pitarau vismayaṁ gatau kintu sa tāvādideśa ghaṭanāyā etasyāḥ kathāṁ kasmaicidapi mā kathayataṁ|
And her parents were astonished: but he charged them that they should tell no man what was done.

< lūkaḥ 8 >