< lūkaḥ 7 >

1 tataḥ paraṁ sa lokānāṁ karṇagocare tān sarvvān upadeśān samāpya yadā kapharnāhūmpuraṁ praviśati
When Jesus had brought to a conclusion all that he had then had to say to the people, he entered Capernaum.
2 tadā śatasenāpateḥ priyadāsa eko mṛtakalpaḥ pīḍita āsīt|
A centurion in the Roman army had a slave whom he valued, and who was seriously ill – almost at the point of death.
3 ataḥ senāpati ryīśo rvārttāṁ niśamya dāsasyārogyakaraṇāya tasyāgamanārthaṁ vinayakaraṇāya yihūdīyān kiyataḥ prācaḥ preṣayāmāsa|
And, hearing about Jesus, he sent some Jewish elders to him, with the request that he would come and save his slave’s life.
4 te yīśorantikaṁ gatvā vinayātiśayaṁ vaktumārebhire, sa senāpati rbhavatonugrahaṁ prāptum arhati|
When they found Jesus, they earnestly implored him to do so. “He deserves the favor from you,” they said,
5 yataḥ sosmajjātīyeṣu lokeṣu prīyate tathāsmatkṛte bhajanagehaṁ nirmmitavān|
“For he is devoted to our nation, and himself built our synagogue for us.”
6 tasmād yīśustaiḥ saha gatvā niveśanasya samīpaṁ prāpa, tadā sa śatasenāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇot| he prabho svayaṁ śramo na karttavyo yad bhavatā madgehamadhye pādārpaṇaṁ kriyeta tadapyahaṁ nārhāmi,
So Jesus went with them. But, when he was no great distance from the house, the centurion sent some friends with the message – “Do not trouble yourself, Sir; for I am unworthy to receive you under my roof.
7 kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yogyaṁ buddhavān, tato bhavān vākyamātraṁ vadatu tenaiva mama dāsaḥ svastho bhaviṣyati|
That was why I did not even venture to come to you myself; but speak, and let my manservant be cured.
8 yasmād ahaṁ parādhīnopi mamādhīnā yāḥ senāḥ santi tāsām ekajanaṁ prati yāhīti mayā prokte sa yāti; tadanyaṁ prati āyāhīti prokte sa āyāti; tathā nijadāsaṁ prati etat kurvviti prokte sa tadeva karoti|
For I myself am a man under the orders of others, with soldiers under me; and if I say to one of them ‘Go,’ he goes, and to another ‘Come,’ he comes, and to my slave ‘Do this,’ he does it.”
9 yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttino lokān babhāṣe ca, yuṣmānahaṁ vadāmi isrāyelo vaṁśamadhyepi viśvāsamīdṛśaṁ na prāpnavaṁ|
Jesus was surprised to hear these words from him; and, turning to the crowd which was following him, he said, “I tell you, nowhere in Israel have I met with such faith as this!”
10 tataste preṣitā gṛhaṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadṛśuḥ|
And, when the messengers returned to the house, they found the slave recovered.
11 pare'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyāneke śiṣyā anye ca lokāstena sārddhaṁ yayuḥ|
Shortly after, Jesus went to a town called Nain, his disciples and a great crowd going with him.
12 teṣu tannagarasya dvārasannidhiṁ prāpteṣu kiyanto lokā ekaṁ mṛtamanujaṁ vahanto nagarasya bahiryānti, sa tanmāturekaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavo lokā āsan|
Just as he approached the gate of the town, there was a dead man being carried out for burial – an only son, and his mother was a widow. A large number of the people of the town were with her.
13 prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
When he saw her, the Master was moved with compassion for her, and he said to her, “Do not weep.”
14 tadā sa uvāca he yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
Then he went up and touched the bier, and the bearers stopped; and Jesus said, “Young man, I am speaking to you – Rise!”
15 tasmāt sa mṛto janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tato yīśustasya mātari taṁ samarpayāmāsa|
The dead man sat up and began to talk, and Jesus restored him to his mother.
16 tasmāt sarvve lokāḥ śaśaṅkire; eko mahābhaviṣyadvādī madhye'smākam samudait, īśvaraśca svalokānanvagṛhlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
Everyone was awe-struck and began praising God. “A great prophet has arisen among us,” they said. “God has visited his people.”
17 tataḥ paraṁ samastaṁ yihūdādeśaṁ tasya caturdiksthadeśañca tasyaitatkīrtti rvyānaśe|
And this story about Jesus spread all through Judea, and in the neighboring countries as well.
18 tataḥ paraṁ yohanaḥ śiṣyeṣu taṁ tadvṛttāntaṁ jñāpitavatsu
All these events were reported to John by his disciples.
19 sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ preṣayāmāsa, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ kiṁ sa eva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ?
So he summoned two of them, and sent them to the Master to ask – “Are you ‘the coming one,’ or are we to look for someone else?”
20 paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ, kiṁ saeva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yohan majjaka āvāṁ preṣitavān|
When these men found Jesus, they said, “John the Baptist has sent us to you to ask – Are you ‘the coming one,’ or are we to look for somebody else?”
21 tasmin daṇḍe yīśūrogiṇo mahāvyādhimato duṣṭabhūtagrastāṁśca bahūn svasthān kṛtvā, anekāndhebhyaścakṣuṁṣi dattvā pratyuvāca,
At that very time Jesus had cured many people of diseases, afflictions, and wicked spirits, and had given many blind people their sight.
22 yuvāṁ vrajatam andhā netrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyante, badhirāḥ śravaṇāni mṛtāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpeṣu susaṁvādaḥ pracāryyate, yaṁ prati vighnasvarūpohaṁ na bhavāmi sa dhanyaḥ,
So his answer to the question was, “Go and report to John what you have witnessed and heard – the blind recover their sight, the lame walk, the lepers are made clean, and the deaf hear, the dead are raised to life, the good news is told to the poor.
23 etāni yāni paśyathaḥ śṛṇuthaśca tāni yohanaṁ jñāpayatam|
And blessed is the person who finds no hindrance in me.”
24 tayo rdūtayo rgatayoḥ sato ryohani sa lokān vaktumupacakrame, yūyaṁ madhyeprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
When John’s messengers had left, Jesus, speaking to the crowds, began to say with reference to John,
25 yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu ye sūkṣmamṛduvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjate ca te rājadhānīṣu tiṣṭhanti|
“What did you go out into the wilderness to look at? A reed waving in the wind? If not, what did you go out to see? A man dressed in rich clothing? Why, those who are accustomed to fine clothes and luxury live in royal palaces.
26 tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ kintu sa pumān bhaviṣyadvādinopi śreṣṭha ityahaṁ yuṣmān vadāmi;
What then did you go to see? A prophet? Yes, I tell you, and far more than a prophet.
27 paśya svakīyadūtantu tavāgra preṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthe lipiriyam āste sa eva yohan|
This is the man of whom scripture says – ‘I am sending my messenger ahead of you, and he will prepare your way before you.’
28 ato yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhye yohano majjakāt śreṣṭhaḥ kopi nāsti, tatrāpi īśvarasya rājye yaḥ sarvvasmāt kṣudraḥ sa yohanopi śreṣṭhaḥ|
There is, I tell you, no one born of a woman who is greater than John; and yet the least in the kingdom of God is greater than he.”
29 aparañca sarvve lokāḥ karamañcāyinaśca tasya vākyāni śrutvā yohanā majjanena majjitāḥ parameśvaraṁ nirdoṣaṁ menire|
(All the people, when they heard this, and even the tax collectors, having accepted John’s baptism, acknowledged the justice of God.
30 kintu phirūśino vyavasthāpakāśca tena na majjitāḥ svān pratīśvarasyopadeśaṁ niṣphalam akurvvan|
But the Pharisees and the students of the Law, having rejected John’s baptism, frustrated God’s purpose in regard to them.)
31 atha prabhuḥ kathayāmāsa, idānīntanajanān kenopamāmi? te kasya sadṛśāḥ?
“To what then,” Jesus continued, “should I compare the people of the present generation? What are they like?
32 ye bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭe vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arodiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairetādṛśaisteṣām upamā bhavati|
They are like some little children who are sitting in the marketplace and calling out to one another – ‘We have played the flute for you, but you have not danced; We have wailed, but you have not wept!’
33 yato yohan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastoyam|
For now that John the Baptist has come, not eating bread or drinking wine, you are saying ‘He has a demon in him’;
34 tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhureko jano dṛśyatām|
and now that the Son of Man has come, eating and drinking, you are saying ‘Here is a glutton and a wine-drinker, a friend of tax collectors and outcasts.’
35 kintu jñānino jñānaṁ nirdoṣaṁ viduḥ|
And yet wisdom is vindicated by all her children.”
36 paścādekaḥ phirūśī yīśuṁ bhojanāya nyamantrayat tataḥ sa tasya gṛhaṁ gatvā bhoktumupaviṣṭaḥ|
One of the Pharisees asked Jesus to dine with him, so Jesus went to his house and took his place at the table.
37 etarhi tatphirūśino gṛhe yīśu rbhektum upāvekṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭake sugandhitailam ānīya
Just then a woman, who was an outcast in the town, having heard that Jesus was eating in the Pharisee’s house, brought an alabaster jar of perfume,
38 tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda|
and placed herself behind Jesus, near his feet, weeping. Then she began to make his feet wet with her tears, and she dried them with the hair of her head, repeatedly kissing his feet and anointing them with the perfume.
39 tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavet tarhi enaṁ spṛśati yā strī sā kā kīdṛśī ceti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
When the Pharisee who had invited Jesus saw this, he said to himself, “Had this man been ‘the prophet,’ he would have known who, and what sort of woman, this is who is touching him, and that she is an outcast.”
40 tadā yāśustaṁ jagāda, he śimon tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣe, he guro tad vadatu|
But, addressing him, Jesus said, “Simon, I have something to say to you.” “Pray do so, teacher,” Simon answered; and Jesus began,
41 ekottamarṇasya dvāvadhamarṇāvāstāṁ, tayorekaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
“There were two people who were in debt to a moneylender; one owed five hundred silver coins, and the other fifty.
42 tadanantaraṁ tayoḥ śodhyābhāvāt sa uttamarṇastayo rṛṇe cakṣame; tasmāt tayordvayoḥ kastasmin preṣyate bahu? tad brūhi|
As they were unable to pay, he forgave them both. Which of them, do you think, will love him the more?”
43 śimon pratyuvāca, mayā budhyate yasyādhikam ṛṇaṁ cakṣame sa iti; tato yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
“I suppose,” answered Simon, “it will be the man to whom he forgave the greater debt.” “You are right,” said Jesus,
44 atha tāṁ nārīṁ prati vyāghuṭhya śimonamavocat, strīmimāṁ paśyasi? tava gṛhe mayyāgate tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yoṣideṣā nayanajalai rmama pādau prakṣālya keśairamārkṣīt|
and then, turning to the woman, he said to Simon, “Do you see this woman? I came into your house – you gave me no water for my feet, but she has made my feet wet with her tears and dried them with her hair.
45 tvaṁ māṁ nācumbīḥ kintu yoṣideṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta|
You did not give me one kiss, but she, from the moment I came in, has not ceased to kiss my feet.
46 tvañca madīyottamāṅge kiñcidapi tailaṁ nāmardīḥ kintu yoṣideṣā mama caraṇau sugandhitailenāmarddīt|
You did not anoint even my head with oil, but she has anointed my feet with perfume.
47 atastvāṁ vyāharāmi, etasyā bahu pāpamakṣamyata tato bahu prīyate kintu yasyālpapāpaṁ kṣamyate solpaṁ prīyate|
So I tell you, her great love shows that her sins, many as they are, have been pardoned. One who is pardoned little loves little.”
48 tataḥ paraṁ sa tāṁ babhāṣe, tvadīyaṁ pāpamakṣamyata|
Then he said to the woman, “Your sins have been pardoned.”
49 tadā tena sārddhaṁ ye bhoktum upaviviśuste parasparaṁ vaktumārebhire, ayaṁ pāpaṁ kṣamate ka eṣaḥ?
The other guests began to say to one another, “Who is this man who even pardons sins?”
50 kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣemeṇa vraja|
But Jesus said to the woman, “Your faith has delivered you; go, and peace be with you.”

< lūkaḥ 7 >