< lūkaḥ 6 >

1 acarañca parvvaṇo dvitīyadināt paraṁ prathamaviśrāmavāre śasyakṣetreṇa yīśorgamanakāle tasya śiṣyāḥ kaṇiśaṁ chittvā kareṣu marddayitvā khāditumārebhire|
Maalin sabti ah waxaa dhacay inuu beeraha dhex marayay, xertiisuna waxay jarteen sabuulladii, oo intay gacmahooda ku xoqeen ayay cuneen.
2 tasmāt kiyantaḥ phirūśinastānavadan viśrāmavāre yat karmma na karttavyaṁ tat kutaḥ kurutha?
Laakiin Farrisiintii qaarkood waxay ku yidhaahdeen, Maxaad u samaynaysaan wixii aan xalaal ahayn in sabtida la sameeyo?
3 yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
Ciise ayaa u jawaabay oo ku yidhi, Miyaydnaan akhriyin wixii Daa'uud sameeyey goortuu gaajooday, isaga iyo kuwii la jiray,
4 ye darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhojanīyāstānānīya svayaṁ bubhaje saṅgibhyopi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
siduu gurigii Ilaah u galay oo uu u qaaday kibistii tusniinta oo u cunay oo u siiyey kuwii la jiray, tan aan xalaal u ahayn in la cuno wadaaddada maahee?
5 paścāt sa tānavadat manujasuto viśrāmavārasyāpi prabhu rbhavati|
Markaasuu iyagii ku yidhi, Wiilka Aadanahu waa sayidka sabtida.
6 anantaram anyaviśrāmavāre sa bhajanagehaṁ praviśya samupadiśati| tadā tatsthāne śuṣkadakṣiṇakara ekaḥ pumān upatasthivān|
Waxaa sabti kale dhacay inuu sunagogga galay oo wax ku baray; halkaasna waxaa joogay nin gacantiisa midigeed engegnayd.
7 tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
Culimmadii iyo Farrisiintii ayaa fiirinayay inuu sabtida wax bogsiinayo iyo in kale, si ay ugu helaan wax ay ku ashtakeeyaan.
8 tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
Isaguse wuxuu gartay fikirradoodii; goortaasuu ninkii gacanta engegnaa ku yidhi, Kac oo dhexda isa soo taag. Wuuna kacay oo istaagay.
9 tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
Ciise wuxuu ku yidhi, Wax baan idin weyddiinayaa, Sabtida ma xalaal baa in wanaag la falo ama shar, in naf la badbaadiyo ama in la dilo?
10 paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
Markaasuu isha wada mariyey, wuxuuna ninkii ku yidhi, Gacantaada soo taag. Markaasuu yeelay sidaas, gacantiisuna waa bogsatay.
11 tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
Markaasay aad u cadhoodeen, oo waxay ka wada hadleen waxay Ciise ku samayn lahaayeen.
12 tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
Maalmahaas waxaa dhacay inuu buurta u baxay inuu tukado. Habeenkii oo dhan wuxuu waday inuu Ilaah u tukado.
13 atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
Oo goortay maalin noqotay ayuu xertiisii u yeedhay. Markaasuu laba iyo toban ka soo saaray, wuxuuna u bixiyey rasuullo;
14 pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
oo waxay ahayeen Simoon, kan uu Butros u bixiyey, iyo walaalkiis Andaros, iyo Yacquub iyo Yooxanaa, iyo Filibos iyo Bartolomayos, iyo
15 mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
Matayos iyo Toomas, iyo Yacquub ina Alfayos, iyo Simoon oo la odhan jiray Qiiroleh,
16 ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
iyo Yuudas ina Yacquub, iyo Yuudas Iskariyod, kii gacangeliyey.
17 tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
Markaasuu hoos ula degay, oo bannaan ayuu istaagay, isaga iyo qaar badan oo xertiisa ah, iyo dad badan oo Yahuudiya iyo Yeruusaalem iyo xeebaha Turos iyo Siidoon uga yimaadeen inay maqlaan iyo in cudurradooda laga bogsiiyo.
18 amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
Oo kuwo jinniyo wasakh leh derdereenna waa la bogsiiyey.
19 sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|
Dadkii badnaa oo dhan waxay doonayeen inay taabtaan isaga, waayo, xoog baa ka soo baxay oo wada bogsiiyey.
20 paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|
Markaasuu kor u fiiriyey oo xertiisii eegay oo ku yidhi, Waxaa barakaysan kuwiinna masaakiinta ah, waayo, boqortooyadii Ilaah idinkaa leh.
21 he adhunā kṣudhitalokā yūyaṁ dhanyā yato yūyaṁ tarpsyatha; he iha rodino janā yūyaṁ dhanyā yato yūyaṁ hasiṣyatha|
Waxaana barakaysan kuwiinna haddeer gaajaysan, waayo, waad dhergi doontaan. Waxaana barakaysan kuwiinna haddeer ooyaya, waayo, waad qosli doontaan.
22 yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
Waad barakaysan tihiin goortii dadku idin necbaado, oo goortay dhexdooda idinka saaraan, oo idin caayaan, oo magacyadiinna sida wax shar leh u tuuraan Wiilkii Aadanaha aawadiis.
23 svarge yuṣmākaṁ yatheṣṭaṁ phalaṁ bhaviṣyati, etadarthaṁ tasmin dine prollasata ānandena nṛtyata ca, teṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
Maalintaas reyreeya oo farxad ku boodbooda, waayo, bal ogaada, abaalgudkiinnu waa ku weyn yahay jannada, waayo, awowayaashood sidaasay nebiyadii ku samayn jireen.
24 kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;
Hoog waxaa leh kuwiinna hodanka ah, waayo, gargaarkiinna waad hesheen.
25 iha hasanto yūyaṁ vata yuṣmābhiḥ śocitavyaṁ roditavyañca|
Hoogna waxaa leh kuwiinna haddeer dheregsan, waayo, waad gaajoon doontaan; hoogna waxaa leh kuwiinna haddeer qoslaya, waayo, waad barooran doontaan oo ooyi doontaan.
26 sarvvailākai ryuṣmākaṁ sukhyātau kṛtāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mṛṣābhaviṣyadvādinaḥ prati tadvat kṛtavantaḥ|
Waa idiin hoog markii dadka oo dhammu wanaag idinka sheego, waayo, awowayaashood sidaasay nebiyadii beenta ahaa ku samayn jireen.
27 he śrotāro yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ ye ca yuṣmān dviṣanti teṣāmapi hitaṁ kuruta|
Laakiin waxaan idinku leeyahay kuwiinna maqlaya, Cadowyadiinna jeclaada, kuwa idin necebna wax wanaagsan u sameeya.
28 ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|
Kuwa idin habaara u duceeya, kuwa idin caayana Ilaah u barya.
29 yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|
Kii dhabanka kaa dhirbaaxa, kan kalena u du; oo kii maradaada kaa qaata, khamiiskaagana ha ka celin.
30 yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|
Mid walba oo wax kaa barya, sii; kii waxaaga qaatana, ha ka baryin.
31 parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|
Oo sidaad doonaysaan in dadku idiin sameeyo, idinkuna sidaas oo kale u sameeya iyaga.
32 ye janā yuṣmāsu prīyante kevalaṁ teṣu prīyamāṇeṣu yuṣmākaṁ kiṁ phalaṁ? pāpilokā api sveṣu prīyamāṇeṣu prīyante|
Haddaad jeceshihiin kuwa idin jecel, mahadmaad heshaan? Waayo, xataa dembilayaashuba way jecel yihiin kuwa jecel iyaga.
33 yadi hitakāriṇa eva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilokā api tathā kurvvanti|
Haddaad wanaag u fashaan kuwa wanaag idiin fala, mahadmaad heshaan? Waayo, xataa dembilayaashuba sidaasay yeelaan.
34 yebhya ṛṇapariśodhasya prāptipratyāśāste kevalaṁ teṣu ṛṇe samarpite yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlokā api pāpijaneṣu ṛṇam arpayanti|
Haddaad wax amaahisaan kuwa aad ka rajaynaysaan inaad ka heshaan, mahadmaad heshaan? Waayo, xataa dembilayaashuba way amaahiyaan dembilayaasha inay ka helaan intii oo kale.
35 ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|
Laakiin cadowyadiinna jeclaada, oo wanaag u sameeya, oo amaahiya, idinkoo aan waxba ka rajaynaynin, abaalgudkiinnuna waa badan doonaa, oo waxaadna noqon doontaan wiilashii Kan ugu sarreeya, waayo, isagu waa u roon yahay kuwa aan mahadnaqin iyo kuwa sharka leh.
36 ata eva sa yathā dayālu ryūyamapi tādṛśā dayālavo bhavata|
Naxariis lahaada sida Aabbihiin naxariis u leeyahay.
37 aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|
Cidna ha xukumina, idinkana laydinma xukumi doono. Ninnana wax ha ku garaynina, idinkana wax laydinkuma garayn doono e; dhaafa oo waa laydin dhaafi doonaa.
38 dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|
Siiya oo waa laydin siin doonaa; qiyaas wanaagsan oo hoos u riixriixan oo ruxan oo buuxdhaafaya ayaa laydinku siin doonaa faraqiinna, waayo, qiyaastii aad ku qiyaastaan ayaa laydiinku qiyaasi doonaa.
39 atha sa tebhyo dṛṣṭāntakathāmakathayat, andho janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknoti? tasmād ubhāvapi kiṁ gartte na patiṣyataḥ?
Markaasuu masaal kula hadlay. Indhoole indhoole ma hagi karaa? Labadoodu miyaanay god ku dhici doonin?
40 guroḥ śiṣyo na śreṣṭhaḥ kintu śiṣye siddhe sati sa gurutulyo bhavituṁ śaknoti|
Qof xer ah macallinkiisa kama sarreeyo, laakiin mid walba markuu wanaag u dhan yahay wuxuu noqon doonaa sida macallinkiisa oo kale.
41 aparañca tvaṁ svacakṣuṣi nāsām adṛṣṭvā tava bhrātuścakṣuṣi yattṛṇamasti tadeva kutaḥ paśyami?
Saxarka isha walaalkaa ku jira maxaad u aragtaa, dogobka ishaada ku jirase aad u fiirsan weydaa?
42 svacakṣuṣi yā nāsā vidyate tām ajñātvā, bhrātastava netrāt tṛṇaṁ bahiḥ karomīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknoṣi? he kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tato bhrātuścakṣuṣastṛṇaṁ bahiḥ karttuṁ sudṛṣṭiṁ prāpsyasi|
Sidee baad walaalkaa ugu odhan kartaa, Walaalow i daa, saxarka ishaada ku jira aan kaa saaree, adiga oo aan arkaynin dogobka ishaada ku jira? Labawejiile yahow, horta dogobka ishaada ku jira iska saar, goortaasaad bayaan u arkaysaa inaad saxarka isha walaalkaa ku jira ka saarto.
43 anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravo jñāyante|
Waayo, ma jiro geed wanaagsan oo midho xun dhalaa, welibana ma jiro geed xun oo midho wanaagsan dhalaa.
44 kaṇṭakipādapāt kopi uḍumbaraphalāni na pātayati tathā śṛgālakolivṛkṣādapi kopi drākṣāphalaṁ na pātayati|
Maxaa yeelay, geed kasta waxaa laga garanayaa midhihiisa. Waayo, berde lagama guro qudhac, canabkana lagama guro geed qodxan leh.
45 tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
Ninka wanaagsan wuxuu maalka wanaagsan oo qalbiga ku jira ka soo saaraa wax wanaagsan; kan sharka lehna wuxuu sharka ka soo saaraa wax shar ah; waayo, afkiisu wuxuu ku hadlaa waxa qalbiga ku badan.
46 aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?
Maxaad iigu yeedhaan, Rabbow, Rabbow, oo aad u yeeli weydaan wixii aan leeyahay?
47 yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karoti sa kasya sadṛśo bhavati tadahaṁ yuṣmān jñāpayāmi|
Kii kasta oo ii yimaada, oo ereyadayda maqla, oo yeela, waxaan idin tusayaa kuu u eg yahay.
48 yo jano gabhīraṁ khanitvā pāṣāṇasthale bhittiṁ nirmmāya svagṛhaṁ racayati tena saha tasyopamā bhavati; yata āplāvijalametya tasya mūle vegena vahadapi tadgehaṁ lāḍayituṁ na śaknoti yatastasya bhittiḥ pāṣāṇopari tiṣṭhati|
Isagu wuxuu u eg yahay nin guri dhisay, oo qoday oo hoos u dheereeyey; aasaaskiina ayuu dhagax weyn ka dul dhisay. Goortii daadku yimid ayaa webigu ku soo jabay gurigaas, xoog uu ku gilgilose ma lahayn, waayo, si wanaagsan ayaa loo dhisay.
49 kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mṛdupari gṛhanirmmātrā samāno bhavati; yata āplāvijalamāgatya vegena yadā vahati tadā tadgṛhaṁ patati tasya mahat patanaṁ jāyate|
Laakiin kii maqla oo aan yeelin, wuxuu u eg yahay nin dhulka ka dhisay guri aan aasaas lahayn. Kan webigu ku soo jabay, oo kolkiiba ayuu dumay, oo dumiddii gurigaasu waa weynayd.

< lūkaḥ 6 >