< lūkaḥ 6 >

1 acarañca parvvaṇo dvitīyadināt paraṁ prathamaviśrāmavāre śasyakṣetreṇa yīśorgamanakāle tasya śiṣyāḥ kaṇiśaṁ chittvā kareṣu marddayitvā khāditumārebhire|
အစရဉ္စ ပရွွဏော ဒွိတီယဒိနာတ် ပရံ ပြထမဝိၑြာမဝါရေ ၑသျက္ၐေတြေဏ ယီၑောရ္ဂမနကာလေ တသျ ၑိၐျား ကဏိၑံ ဆိတ္တွာ ကရေၐု မရ္ဒ္ဒယိတွာ ခါဒိတုမာရေဘိရေ၊
2 tasmāt kiyantaḥ phirūśinastānavadan viśrāmavāre yat karmma na karttavyaṁ tat kutaḥ kurutha?
တသ္မာတ် ကိယန္တး ဖိရူၑိနသ္တာနဝဒန် ဝိၑြာမဝါရေ ယတ် ကရ္မ္မ န ကရ္တ္တဝျံ တတ် ကုတး ကုရုထ?
3 yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
ယီၑုး ပြတျုဝါစ ဒါယူဒ် တသျ သင်္ဂိနၑ္စ က္ၐုဓာရ္တ္တား ကိံ စကြုး သ ကထမ် ဤၑွရသျ မန္ဒိရံ ပြဝိၑျ
4 ye darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhojanīyāstānānīya svayaṁ bubhaje saṅgibhyopi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
ယေ ဒရ္ၑနီယား ပူပါ ယာဇကာန် ဝိနာနျသျ ကသျာပျဘောဇနီယာသ္တာနာနီယ သွယံ ဗုဘဇေ သင်္ဂိဘျောပိ ဒဒေါ် တတ် ကိံ ယုၐ္မာဘိး ကဒါပိ နာပါဌိ?
5 paścāt sa tānavadat manujasuto viśrāmavārasyāpi prabhu rbhavati|
ပၑ္စာတ် သ တာနဝဒတ် မနုဇသုတော ဝိၑြာမဝါရသျာပိ ပြဘု ရ္ဘဝတိ၊
6 anantaram anyaviśrāmavāre sa bhajanagehaṁ praviśya samupadiśati| tadā tatsthāne śuṣkadakṣiṇakara ekaḥ pumān upatasthivān|
အနန္တရမ် အနျဝိၑြာမဝါရေ သ ဘဇနဂေဟံ ပြဝိၑျ သမုပဒိၑတိ၊ တဒါ တတ္သ္ထာနေ ၑုၐ္ကဒက္ၐိဏကရ ဧကး ပုမာန် ဥပတသ္ထိဝါန်၊
7 tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
တသ္မာဒ် အဓျာပကား ဖိရူၑိနၑ္စ တသ္မိန် ဒေါၐမာရောပယိတုံ သ ဝိၑြာမဝါရေ တသျ သွာသ္ထျံ ကရောတိ နဝေတိ ပြတီက္ၐိတုမာရေဘိရေ၊
8 tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
တဒါ ယီၑုသ္တေၐာံ စိန္တာံ ဝိဒိတွာ တံ ၑုၐ္ကကရံ ပုမာံသံ ပြောဝါစ, တွမုတ္ထာယ မဓျသ္ထာနေ တိၐ္ဌ၊
9 tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
တသ္မာတ် တသ္မိန် ဥတ္ထိတဝတိ ယီၑုသ္တာန် ဝျာဇဟာရ, ယုၐ္မာန် ဣမာံ ကထာံ ပၖစ္ဆာမိ, ဝိၑြာမဝါရေ ဟိတမ် အဟိတံ ဝါ, ပြာဏရက္ၐဏံ ပြာဏနာၑနံ ဝါ, ဧတေၐာံ ကိံ ကရ္မ္မကရဏီယမ်?
10 paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
ပၑ္စာတ် စတုရ္ဒိက္ၐု သရွွာန် ဝိလောကျ တံ မာနဝံ ဗဘာၐေ, နိဇကရံ ပြသာရယ; တတသ္တေန တထာ ကၖတ ဣတရကရဝတ် တသျ ဟသ္တး သွသ္ထောဘဝတ်၊
11 tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
တသ္မာတ် တေ ပြစဏ္ဍကောပါနွိတာ ယီၑုံ ကိံ ကရိၐျန္တီတိ ပရသ္ပရံ ပြမန္တြိတား၊
12 tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
တတး ပရံ သ ပရွွတမာရုဟျေၑွရမုဒ္ဒိၑျ ပြာရ္ထယမာနး ကၖတ္သ္နာံ ရာတြိံ ယာပိတဝါန်၊
13 atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
အထ ဒိနေ သတိ သ သရွွာန် ၑိၐျာန် အာဟူတဝါန် တေၐာံ မဓျေ
14 pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
ပိတရနာမ္နာ ချာတး ၑိမောန် တသျ ဘြာတာ အာန္ဒြိယၑ္စ ယာကူဗ် ယောဟန် စ ဖိလိပ် ဗရ္ထလမယၑ္စ
15 mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
မထိး ထောမာ အာလ္ဖီယသျ ပုတြော ယာကူဗ် ဇွလန္တနာမ္နာ ချာတး ၑိမောန္
16 ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
စ ယာကူဗော ဘြာတာ ယိဟူဒါၑ္စ တံ ယး ပရကရေၐု သမရ္ပယိၐျတိ သ ဤၐ္ကရီယောတီယယိဟူဒါၑ္စဲတာန် ဒွါဒၑ ဇနာန် မနောနီတာန် ကၖတွာ သ ဇဂြာဟ တထာ ပြေရိတ ဣတိ တေၐာံ နာမ စကာရ၊
17 tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
တတး ပရံ သ တဲး သဟ ပရွွတာဒဝရုဟျ ဥပတျကာယာံ တသ္ထော် တတသ္တသျ ၑိၐျသင်္ဃော ယိဟူဒါဒေၑာဒ် ယိရူၑာလမၑ္စ သောရး သီဒေါနၑ္စ ဇလဓေ ရောဓသော ဇနနိဟာၑ္စ ဧတျ တသျ ကထာၑြဝဏာရ္ထံ ရောဂမုက္တျရ္ထဉ္စ တသျ သမီပေ တသ္ထုး၊
18 amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
အမေဓျဘူတဂြသ္တာၑ္စ တန္နိကဋမာဂတျ သွာသ္ထျံ ပြာပုး၊
19 sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|
သရွွေၐာံ သွာသ္ထျကရဏပြဘာဝသျ ပြကာၑိတတွာတ် သရွွေ လောကာ ဧတျ တံ သ္ပြၐ္ဋုံ ယေတိရေ၊
20 paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|
ပၑ္စာတ် သ ၑိၐျာန် ပြတိ ဒၖၐ္ဋိံ ကုတွာ ဇဂါဒ, ဟေ ဒရိဒြာ ယူယံ ဓနျာ ယတ ဤၑွရီယေ ရာဇျေ ဝေါ'ဓိကာရောသ္တိ၊
21 he adhunā kṣudhitalokā yūyaṁ dhanyā yato yūyaṁ tarpsyatha; he iha rodino janā yūyaṁ dhanyā yato yūyaṁ hasiṣyatha|
ဟေ အဓုနာ က္ၐုဓိတလောကာ ယူယံ ဓနျာ ယတော ယူယံ တရ္ပ္သျထ; ဟေ ဣဟ ရောဒိနော ဇနာ ယူယံ ဓနျာ ယတော ယူယံ ဟသိၐျထ၊
22 yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
ယဒါ လောကာ မနုၐျသူနော ရ္နာမဟေတော ရျုၐ္မာန် ၒတီယိၐျန္တေ ပၖထက် ကၖတွာ နိန္ဒိၐျန္တိ, အဓမာနိဝ ယုၐ္မာန် သွသမီပါဒ် ဒူရီကရိၐျန္တိ စ တဒါ ယူယံ ဓနျား၊
23 svarge yuṣmākaṁ yatheṣṭaṁ phalaṁ bhaviṣyati, etadarthaṁ tasmin dine prollasata ānandena nṛtyata ca, teṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
သွရ္ဂေ ယုၐ္မာကံ ယထေၐ္ဋံ ဖလံ ဘဝိၐျတိ, ဧတဒရ္ထံ တသ္မိန် ဒိနေ ပြောလ္လသတ အာနန္ဒေန နၖတျတ စ, တေၐာံ ပူရွွပုရုၐာၑ္စ ဘဝိၐျဒွါဒိနး ပြတိ တထဲဝ ဝျဝါဟရန်၊
24 kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;
ကိန္တု ဟာ ဟာ ဓနဝန္တော ယူယံ သုခံ ပြာပ္နုတ၊ ဟန္တ ပရိတၖပ္တာ ယူယံ က္ၐုဓိတာ ဘဝိၐျထ;
25 iha hasanto yūyaṁ vata yuṣmābhiḥ śocitavyaṁ roditavyañca|
ဣဟ ဟသန္တော ယူယံ ဝတ ယုၐ္မာဘိး ၑောစိတဝျံ ရောဒိတဝျဉ္စ၊
26 sarvvailākai ryuṣmākaṁ sukhyātau kṛtāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mṛṣābhaviṣyadvādinaḥ prati tadvat kṛtavantaḥ|
သရွွဲလာကဲ ရျုၐ္မာကံ သုချာတော် ကၖတာယာံ ယုၐ္မာကံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ ယုၐ္မာကံ ပူရွွပုရုၐာ မၖၐာဘဝိၐျဒွါဒိနး ပြတိ တဒွတ် ကၖတဝန္တး၊
27 he śrotāro yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ ye ca yuṣmān dviṣanti teṣāmapi hitaṁ kuruta|
ဟေ ၑြောတာရော ယုၐ္မဘျမဟံ ကထယာမိ, ယူယံ ၑတြုၐု ပြီယဓွံ ယေ စ ယုၐ္မာန် ဒွိၐန္တိ တေၐာမပိ ဟိတံ ကုရုတ၊
28 ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|
ယေ စ ယုၐ္မာန် ၑပန္တိ တေဘျ အာၑိၐံ ဒတ္တ ယေ စ ယုၐ္မာန် အဝမနျန္တေ တေၐာံ မင်္ဂလံ ပြာရ္ထယဓွံ၊
29 yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|
ယဒိ ကၑ္စိတ် တဝ ကပေါလေ စပေဋာဃာတံ ကရောတိ တရှိ တံ ပြတိ ကပေါလမ် အနျံ ပရာဝရ္တ္တျ သမ္မုခီကုရု ပုနၑ္စ ယဒိ ကၑ္စိတ် တဝ ဂါတြီယဝသ္တြံ ဟရတိ တရှိ တံ ပရိဓေယဝသ္တြမ် အပိ ဂြဟီတုံ မာ ဝါရယ၊
30 yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|
ယသ္တွာံ ယာစတေ တသ္မဲ ဒေဟိ, ယၑ္စ တဝ သမ္ပတ္တိံ ဟရတိ တံ မာ ယာစသွ၊
31 parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|
ပရေဘျး သွာန် ပြတိ ယထာစရဏမ် အပေက္ၐဓွေ ပရာန် ပြတိ ယူယမပိ တထာစရတ၊
32 ye janā yuṣmāsu prīyante kevalaṁ teṣu prīyamāṇeṣu yuṣmākaṁ kiṁ phalaṁ? pāpilokā api sveṣu prīyamāṇeṣu prīyante|
ယေ ဇနာ ယုၐ္မာသု ပြီယန္တေ ကေဝလံ တေၐု ပြီယမာဏေၐု ယုၐ္မာကံ ကိံ ဖလံ? ပါပိလောကာ အပိ သွေၐု ပြီယမာဏေၐု ပြီယန္တေ၊
33 yadi hitakāriṇa eva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilokā api tathā kurvvanti|
ယဒိ ဟိတကာရိဏ ဧဝ ဟိတံ ကုရုထ တရှိ ယုၐ္မာကံ ကိံ ဖလံ? ပါပိလောကာ အပိ တထာ ကုရွွန္တိ၊
34 yebhya ṛṇapariśodhasya prāptipratyāśāste kevalaṁ teṣu ṛṇe samarpite yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlokā api pāpijaneṣu ṛṇam arpayanti|
ယေဘျ ၒဏပရိၑောဓသျ ပြာပ္တိပြတျာၑာသ္တေ ကေဝလံ တေၐု ၒဏေ သမရ္ပိတေ ယုၐ္မာကံ ကိံ ဖလံ? ပုနး ပြာပ္တျာၑယာ ပါပီလောကာ အပိ ပါပိဇနေၐု ၒဏမ် အရ္ပယန္တိ၊
35 ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|
အတော ယူယံ ရိပုၐွပိ ပြီယဓွံ, ပရဟိတံ ကုရုတ စ; ပုနး ပြာပ္တျာၑာံ တျက္တွာ ၒဏမရ္ပယတ, တထာ ကၖတေ ယုၐ္မာကံ မဟာဖလံ ဘဝိၐျတိ, ယူယဉ္စ သရွွပြဓာနသျ သန္တာနာ ဣတိ ချာတိံ ပြာပ္သျထ, ယတော ယုၐ္မာကံ ပိတာ ကၖတဃ္နာနာံ ဒုရွ္ဋတ္တာနာဉ္စ ဟိတမာစရတိ၊
36 ata eva sa yathā dayālu ryūyamapi tādṛśā dayālavo bhavata|
အတ ဧဝ သ ယထာ ဒယာလု ရျူယမပိ တာဒၖၑာ ဒယာလဝေါ ဘဝတ၊
37 aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|
အပရဉ္စ ပရာန် ဒေါၐိဏော မာ ကုရုတ တသ္မာဒ် ယူယံ ဒေါၐီကၖတာ န ဘဝိၐျထ; အဒဏ္ဍျာန် မာ ဒဏ္ဍယတ တသ္မာဒ် ယူယမပိ ဒဏ္ဍံ န ပြာပ္သျထ; ပရေၐာံ ဒေါၐာန် က္ၐမဓွံ တသ္မာဒ် ယုၐ္မာကမပိ ဒေါၐား က္ၐမိၐျန္တေ၊
38 dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|
ဒါနာနိဒတ္တ တသ္မာဒ် ယူယံ ဒါနာနိ ပြာပ္သျထ, ဝရဉ္စ လောကား ပရိမာဏပါတြံ ပြဒလယျ သဉ္စာလျ ပြောဉ္စာလျ ပရိပူရျျ ယုၐ္မာကံ ကြောဍေၐု သမရ္ပယိၐျန္တိ; ယူယံ ယေန ပရိမာဏေန ပရိမာထ တေနဲဝ ပရိမာဏေန ယုၐ္မတ္ကၖတေ ပရိမာသျတေ၊
39 atha sa tebhyo dṛṣṭāntakathāmakathayat, andho janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknoti? tasmād ubhāvapi kiṁ gartte na patiṣyataḥ?
အထ သ တေဘျော ဒၖၐ္ဋာန္တကထာမကထယတ်, အန္ဓော ဇနး ကိမန္ဓံ ပန္ထာနံ ဒရ္ၑယိတုံ ၑက္နောတိ? တသ္မာဒ် ဥဘာဝပိ ကိံ ဂရ္တ္တေ န ပတိၐျတး?
40 guroḥ śiṣyo na śreṣṭhaḥ kintu śiṣye siddhe sati sa gurutulyo bhavituṁ śaknoti|
ဂုရေား ၑိၐျော န ၑြေၐ္ဌး ကိန္တု ၑိၐျေ သိဒ္ဓေ သတိ သ ဂုရုတုလျော ဘဝိတုံ ၑက္နောတိ၊
41 aparañca tvaṁ svacakṣuṣi nāsām adṛṣṭvā tava bhrātuścakṣuṣi yattṛṇamasti tadeva kutaḥ paśyami?
အပရဉ္စ တွံ သွစက္ၐုၐိ နာသာမ် အဒၖၐ္ဋွာ တဝ ဘြာတုၑ္စက္ၐုၐိ ယတ္တၖဏမသ္တိ တဒေဝ ကုတး ပၑျမိ?
42 svacakṣuṣi yā nāsā vidyate tām ajñātvā, bhrātastava netrāt tṛṇaṁ bahiḥ karomīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknoṣi? he kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tato bhrātuścakṣuṣastṛṇaṁ bahiḥ karttuṁ sudṛṣṭiṁ prāpsyasi|
သွစက္ၐုၐိ ယာ နာသာ ဝိဒျတေ တာမ် အဇ္ဉာတွာ, ဘြာတသ္တဝ နေတြာတ် တၖဏံ ဗဟိး ကရောမီတိ ဝါကျံ ဘြာတရံ ကထံ ဝက္တုံ ၑက္နောၐိ? ဟေ ကပဋိန် ပူရွွံ သွနယနာတ် နာသာံ ဗဟိး ကုရု တတော ဘြာတုၑ္စက္ၐုၐသ္တၖဏံ ဗဟိး ကရ္တ္တုံ သုဒၖၐ္ဋိံ ပြာပ္သျသိ၊
43 anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravo jñāyante|
အနျဉ္စ ဥတ္တမသ္တရုး ကဒါပိ ဖလမနုတ္တမံ န ဖလတိ, အနုတ္တမတရုၑ္စ ဖလမုတ္တမံ န ဖလတိ ကာရဏာဒတး ဖလဲသ္တရဝေါ ဇ္ဉာယန္တေ၊
44 kaṇṭakipādapāt kopi uḍumbaraphalāni na pātayati tathā śṛgālakolivṛkṣādapi kopi drākṣāphalaṁ na pātayati|
ကဏ္ဋကိပါဒပါတ် ကောပိ ဥဍုမ္ဗရဖလာနိ န ပါတယတိ တထာ ၑၖဂါလကောလိဝၖက္ၐာဒပိ ကောပိ ဒြာက္ၐာဖလံ န ပါတယတိ၊
45 tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
တဒွတ် သာဓုလောကော'န္တးကရဏရူပါတ် သုဘာဏ္ဍာဂါရာဒ် ဥတ္တမာနိ ဒြဝျာဏိ ဗဟိး ကရောတိ, ဒုၐ္ဋော လောကၑ္စာန္တးကရဏရူပါတ် ကုဘာဏ္ဍာဂါရာတ် ကုတ္သိတာနိ ဒြဝျာဏိ နိရ္ဂမယတိ ယတော'န္တးကရဏာနာံ ပူရ္ဏဘာဝါနုရူပါဏိ ဝစာံသိ မုခါန္နိရ္ဂစ္ဆန္တိ၊
46 aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?
အပရဉ္စ မမာဇ္ဉာနုရူပံ နာစရိတွာ ကုတော မာံ ပြဘော ပြဘော ဣတိ ဝဒထ?
47 yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karoti sa kasya sadṛśo bhavati tadahaṁ yuṣmān jñāpayāmi|
ယး ကၑ္စိန် မမ နိကဋမ် အာဂတျ မမ ကထာ နိၑမျ တဒနုရူပံ ကရ္မ္မ ကရောတိ သ ကသျ သဒၖၑော ဘဝတိ တဒဟံ ယုၐ္မာန် ဇ္ဉာပယာမိ၊
48 yo jano gabhīraṁ khanitvā pāṣāṇasthale bhittiṁ nirmmāya svagṛhaṁ racayati tena saha tasyopamā bhavati; yata āplāvijalametya tasya mūle vegena vahadapi tadgehaṁ lāḍayituṁ na śaknoti yatastasya bhittiḥ pāṣāṇopari tiṣṭhati|
ယော ဇနော ဂဘီရံ ခနိတွာ ပါၐာဏသ္ထလေ ဘိတ္တိံ နိရ္မ္မာယ သွဂၖဟံ ရစယတိ တေန သဟ တသျောပမာ ဘဝတိ; ယတ အာပ္လာဝိဇလမေတျ တသျ မူလေ ဝေဂေန ဝဟဒပိ တဒ္ဂေဟံ လာဍယိတုံ န ၑက္နောတိ ယတသ္တသျ ဘိတ္တိး ပါၐာဏောပရိ တိၐ္ဌတိ၊
49 kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mṛdupari gṛhanirmmātrā samāno bhavati; yata āplāvijalamāgatya vegena yadā vahati tadā tadgṛhaṁ patati tasya mahat patanaṁ jāyate|
ကိန္တု ယး ကၑ္စိန် မမ ကထား ၑြုတွာ တဒနုရူပံ နာစရတိ သ ဘိတ္တိံ ဝိနာ မၖဒုပရိ ဂၖဟနိရ္မ္မာတြာ သမာနော ဘဝတိ; ယတ အာပ္လာဝိဇလမာဂတျ ဝေဂေန ယဒါ ဝဟတိ တဒါ တဒ္ဂၖဟံ ပတတိ တသျ မဟတ် ပတနံ ဇာယတေ၊

< lūkaḥ 6 >