< lūkaḥ 6 >

1 acarañca parvvaṇo dvitīyadināt paraṁ prathamaviśrāmavāre śasyakṣetreṇa yīśorgamanakāle tasya śiṣyāḥ kaṇiśaṁ chittvā kareṣu marddayitvā khāditumārebhire|
And it came to pass, on a Sabbath, that he was passing along through cornfields, and his disciples were plucking and eating the ears of corn, rubbing them with their hands.
2 tasmāt kiyantaḥ phirūśinastānavadan viśrāmavāre yat karmma na karttavyaṁ tat kutaḥ kurutha?
But, certain of the Pharisees, said—Why are ye doing what is not allowed on the Sabbath?
3 yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
And, making answer unto them, Jesus said—Have ye never read, even this, what David did when he hungered, he, and they who were with him—
4 ye darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhojanīyāstānānīya svayaṁ bubhaje saṅgibhyopi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
How he entered into the house of God, and, the presence-bread, receiving, did eat, and gave to them who were with him, which it is not allowable to eat, save alone, to the priests?
5 paścāt sa tānavadat manujasuto viśrāmavārasyāpi prabhu rbhavati|
And he was saying to them—The Son of Man is, Lord of the Sabbath.
6 anantaram anyaviśrāmavāre sa bhajanagehaṁ praviśya samupadiśati| tadā tatsthāne śuṣkadakṣiṇakara ekaḥ pumān upatasthivān|
And it came to pass, on another Sabbath, that he entered into the synagogue, and was teaching, and there was a man there, and, his right hand, was withered.
7 tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
Now the Scribes and the Pharisees were narrowly watching him, whether, on the Sabbath, he healeth, —that they might find whereof to accuse him.
8 tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
But, he, knew their reasonings, and said to the man who had the, withered, hand—Arise, and stand forward in the midst! And, arising, he stood forward.
9 tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
And Jesus said unto them—I ask you, whether it is allowed, on the Sabbath, to do good or to do harm, —life, to save, or, to destroy.
10 paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
And, looking round upon them all, he said unto him—Stretch forth thy hand! and, he, did so, and his hand was restored.
11 tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
But, they, were filled with folly, and began conversing one with another, as to, what they might do with Jesus.
12 tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
And it came to pass, in these days, that he went forth into the mountain to pray, and was spending the night in the prayer-house of God.
13 atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
And, when it became day, he called his disciples, and chose from them, twelve, whom also he named, Apostles, —
14 pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
Simon, whom also he named Peter, and Andrew his brother; and James and John; and Philip and Bartholomew;
15 mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
and Matthew and Thomas; and James, son of Alphaeus, and Simon, who was called Zealot; and Judas, [son] of James,
16 ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
and Judas Iscariot, who became betrayer; —
17 tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
and, coming down with them, he stood upon a level place, also a great multitude of his disciples, —and a great throng of the people, from all Judaea and Jerusalem and the sea-coast of Tyre and Zidon, who had come to hearken unto him and to be healed from their diseases;
18 amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
and, they who were molested by impure spirits, were being cured;
19 sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|
and, all the multitude, were seeking to touch him, because, power, from him, was coming forth, and healing all.
20 paścāt sa śiṣyān prati dṛṣṭiṁ kutvā jagāda, he daridrā yūyaṁ dhanyā yata īśvarīye rājye vo'dhikārosti|
And, he, lifting up his eyes towards his disciples, was saying: —Happy, ye destitute, for, yours, is the kingdom of God.
21 he adhunā kṣudhitalokā yūyaṁ dhanyā yato yūyaṁ tarpsyatha; he iha rodino janā yūyaṁ dhanyā yato yūyaṁ hasiṣyatha|
Happy, ye that hunger now, for ye shall be filled. Happy, ye that weep now, for ye shall laugh.
22 yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
Happy, are ye, whensoever men shall hate you, and whensoever they shall separate you, and reproach you, and cast out your name as evil, for the sake of the Son of Man:
23 svarge yuṣmākaṁ yatheṣṭaṁ phalaṁ bhaviṣyati, etadarthaṁ tasmin dine prollasata ānandena nṛtyata ca, teṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
be rejoiced in that day, and leap, for lo! your reward, is great in heaven; for, according to the same things, were their fathers doing unto the prophets.
24 kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;
But alas! for you, ye wealthy, for ye are duly receiving you consolation.
25 iha hasanto yūyaṁ vata yuṣmābhiḥ śocitavyaṁ roditavyañca|
Alas! for you, ye who are filled full now, for ye shall hunger. Alas! ye that laugh now, for ye shall mourn and weep.
26 sarvvailākai ryuṣmākaṁ sukhyātau kṛtāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mṛṣābhaviṣyadvādinaḥ prati tadvat kṛtavantaḥ|
Alas! whensoever all men shall, speak well of you, for, according to the same things, were their fathers doing unto the false prophets.
27 he śrotāro yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ ye ca yuṣmān dviṣanti teṣāmapi hitaṁ kuruta|
But, unto you, I say, who are hearkening: Be loving your enemies; be doing, good, unto them that hate you;
28 ye ca yuṣmān śapanti tebhya āśiṣaṁ datta ye ca yuṣmān avamanyante teṣāṁ maṅgalaṁ prārthayadhvaṁ|
Be blessing them that curse you; be praying for them that wantonly insult you.
29 yadi kaścit tava kapole capeṭāghātaṁ karoti tarhi taṁ prati kapolam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridheyavastram api grahītuṁ mā vāraya|
To him who is smiting thee upon the one cheek, be offering, the other also; and, from him who is taking away thy mantle, thy tunic also, do not forbid:
30 yastvāṁ yācate tasmai dehi, yaśca tava sampattiṁ harati taṁ mā yācasva|
To every one asking thee, give, and, from him that taketh away thy possessions, ask them not back.
31 parebhyaḥ svān prati yathācaraṇam apekṣadhve parān prati yūyamapi tathācarata|
And, according as ye desire that men be doing unto you, be ye doing unto them, in like manner.
32 ye janā yuṣmāsu prīyante kevalaṁ teṣu prīyamāṇeṣu yuṣmākaṁ kiṁ phalaṁ? pāpilokā api sveṣu prīyamāṇeṣu prīyante|
And, if ye love them that love you, what sort of thanks are there for you? for, even sinners, love, such as love them.
33 yadi hitakāriṇa eva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilokā api tathā kurvvanti|
[For], if ye even do good unto them that do good unto you, what sort of thanks are there for you? Even sinners, the same, are doing.
34 yebhya ṛṇapariśodhasya prāptipratyāśāste kevalaṁ teṣu ṛṇe samarpite yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlokā api pāpijaneṣu ṛṇam arpayanti|
And, if ye lend to them from whom ye are hoping to receive, what sort of thanks are there for you? Even sinners, unto sinners, do lend, that they may receive back, as much.
35 ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|
But love your enemies, and do good and lend, hoping for, nothing, back; and your reward shall be, great, and ye shall be sons of the Most High, —for, he, is, gracious, unto the ungrateful and wicked.
36 ata eva sa yathā dayālu ryūyamapi tādṛśā dayālavo bhavata|
Become ye compassionate, according as, your Father, is, compassionate;
37 aparañca parān doṣiṇo mā kuruta tasmād yūyaṁ doṣīkṛtā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; pareṣāṁ doṣān kṣamadhvaṁ tasmād yuṣmākamapi doṣāḥ kṣamiṣyante|
And do not judge, and in nowise shall ye be judged; and do not condemn, and in nowise shall ye be condemned; release, and ye shall be released;
38 dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|
Give, and it shall be given unto you: good measure, pressed down, shaken together, running over, will they give into your lap; for, with what measure ye mete, shall it be measured back unto you.
39 atha sa tebhyo dṛṣṭāntakathāmakathayat, andho janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknoti? tasmād ubhāvapi kiṁ gartte na patiṣyataḥ?
He spake, moreover, a parable also, unto them: Can, the blind, guide, the blind? will not, both, fall into, a ditch?
40 guroḥ śiṣyo na śreṣṭhaḥ kintu śiṣye siddhe sati sa gurutulyo bhavituṁ śaknoti|
A disciple is not above the teacher; but, when trained, every one shall be as his teacher.
41 aparañca tvaṁ svacakṣuṣi nāsām adṛṣṭvā tava bhrātuścakṣuṣi yattṛṇamasti tadeva kutaḥ paśyami?
But why beholdest thou the mote that is in the eye of thy brother, while, the beam that is in thine own eye, thou dost not consider?
42 svacakṣuṣi yā nāsā vidyate tām ajñātvā, bhrātastava netrāt tṛṇaṁ bahiḥ karomīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknoṣi? he kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tato bhrātuścakṣuṣastṛṇaṁ bahiḥ karttuṁ sudṛṣṭiṁ prāpsyasi|
How canst thou say to thy brother—Brother! let me cast out the mote that is in thine eye, —thyself, the beam in thine own eye, not beholding? Hypocrite! cast out, first, the beam out of thine own eye, and, then, shalt thou see clearly, to cast out, the mote that is in the eye of thy brother.
43 anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravo jñāyante|
For a good tree doth not produce worthless fruit, neither again doth, a worthless tree, produce good fruit.
44 kaṇṭakipādapāt kopi uḍumbaraphalāni na pātayati tathā śṛgālakolivṛkṣādapi kopi drākṣāphalaṁ na pātayati|
For, every tree, by its own fruit, becometh known. For not, of thorns, do they gather figs, neither, of a bramble-bush, do they gather, a bunch of grapes.
45 tadvat sādhuloko'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karoti, duṣṭo lokaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yato'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
The good man, out of the good treasure of the heart, bringeth forth that which is good; and, the wicked man, out of the wicked heart, bringeth forth that which is wicked; for, out of an overflowing of heart, speaketh, his mouth.
46 aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?
And why call ye me, Lord! Lord! and not do the things that I say?
47 yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karoti sa kasya sadṛśo bhavati tadahaṁ yuṣmān jñāpayāmi|
Every one coming unto me, and hearkening unto my words, and doing them, I will suggest to you, whom he is like:
48 yo jano gabhīraṁ khanitvā pāṣāṇasthale bhittiṁ nirmmāya svagṛhaṁ racayati tena saha tasyopamā bhavati; yata āplāvijalametya tasya mūle vegena vahadapi tadgehaṁ lāḍayituṁ na śaknoti yatastasya bhittiḥ pāṣāṇopari tiṣṭhati|
He is like unto a man building a house, who digged, and deepened, and laid a foundation upon the rock, —and, a flood, coming, the stream burst against that house, and was not strong enough to shake it, because it had been, well, built.
49 kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mṛdupari gṛhanirmmātrā samāno bhavati; yata āplāvijalamāgatya vegena yadā vahati tadā tadgṛhaṁ patati tasya mahat patanaṁ jāyate|
But, he that hath heard and not done, is like unto a man having built a house upon the earth, without a foundation, —against which the stream burst, and, straightway, it fell in; and it came to pass, that, the crash of that house, was, great.

< lūkaḥ 6 >