< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,
A Yeshu gubhabhujile kopoka ku lushi lwa Yolodani, bhali bhagumbelwe Mbumu jwa Ukonjelo, gubhalongweywe naka Mbumu jwa Ukonjelo mpaka kuanga.
2 kiñca tāni sarvvadināni bhojanaṁ vinā sthitatvāt kāle pūrṇe sa kṣudhitavān|
Kweneko gubhalinjilwe naka Lishetani kwa mobha makumi nsheshe. Gene mobha gowego bhangalya shoshowe, kungai gubhaipilikene shibhanga.
3 tataḥ śaitānāgatya tamavadat tvaṁ cedīśvarasya putrastarhi prastarānetān ājñayā pūpān kuru|
Penepo Lishetani gwabhabhalanjile, “Ibhaga mmwe nni Mwana jwa a Nnungu, nnyuye liganga lino libhe nkate.”
4 tadā yīśuruvāca, lipirīdṛśī vidyate manujaḥ kevalena pūpena na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
A Yeshu gubhannjangwile, “Ishijandikwa. ‘Mundu akalamila nkatepe.’”
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhye jagataḥ sarvvarājyāni darśitavān|
Kungai Lishetani gwabhakweshiye kunani kaje, akwaalangulaga upalume gwa ilambo yowe gwanakamope.
6 paścāt tamavādīt sarvvam etad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāste yaṁ prati mamecchā jāyate tasmai dātuṁ śaknomi,
Lishetani gwashite “Shinimpe ntagwale yene ilambo yowei, na indu yakwe yowe pabha njipegwa yowei, mbingaga kumpa mundu ngunakombola.
7 tvaṁ cenmāṁ bhajase tarhi sarvvametat tavaiva bhaviṣyati|
Yene yowei shiibhe yenu nndindibhalilaga.”
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāste, nijaṁ prabhuṁ parameśvaraṁ bhajasva kevalaṁ tameva sevasva ca|
A Yeshu gubhannjangwile, “Ishijandikwa, ‘Mwaatindibhalile Bhakulungwa a Nnungu bhenu, Na kwaakamulila maengo bhenebho jikape.’”
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupaveśya jagāda tvaṁ cedīśvarasya putrastarhi sthānādito lamphitvādhaḥ
Lishetani gwabhalongweye kwenda ku Yelushalemu, gwabhakweshiye kunani nnala gwa Liekalu, gwabhalugulile, “Ibhaga mmwe nni Mwana jwa a Nnungu mwigwiye pai,
10 pata yato lipirāste, ājñāpayiṣyati svīyān dūtān sa parameśvaraḥ|
pabha ishijandikwa. ‘Shibhaamulishanje ashimalaika bha kunnungu, kukumpa ulinda,’
11 rakṣituṁ sarvvamārge tvāṁ tena tvaccaraṇe yathā| na laget prastarāghātastvāṁ dhariṣyanti te tathā|
Kabhili, ‘Shibhannjigalanje mmakono gabhonji, Nnakwiikubhala lukongono nniganga.’”
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ pareśaṁ mā parīkṣasva|
Ikabheje a Yeshu gubhannjangwile, “Ishijandikwa, ‘Nnaalinje bhakulungwa a Nnungu bhenu.’”
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
Lishetani akabhalinjeje kila muutendelo, gwabhaleshile kwa malanga gashoko.
14 tadā yīśurātmaprabhāvāt punargālīlpradeśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśe|
Penepo a Yeshu gubhabhujile ku Galilaya bhalilongoywa kwa mashili ga Mbumu jwa Ukonjelo, na ngani jabho gujishumile ku Galilaya na ilambo yowe ya tome.
15 sa teṣāṁ bhajanagṛheṣu upadiśya sarvvaiḥ praśaṁsito babhūva|
Bhenebho bhatendaga jiganya bhandu mmashinagogi gabhonji, na bhowe gubhaalumbililenje.
16 atha sa svapālanasthānaṁ nāsaratpurametya viśrāmavāre svācārād bhajanagehaṁ praviśya paṭhitumuttasthau|
Bhai, a Yeshu gubhapite ku Nashaleti, kubhalelelwe, na malinga shibhayobhelele, Lyubha lya Pumulila gubhajinjile Nshinagogi. Gubhajimi kupinga bhashome Majandiko ga Ukonjelo.
17 tato yiśayiyabhaviṣyadvādinaḥ pustake tasya karadatte sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
Gubhaposhele shitabhu sha a Ishaya ankulondola, gubhashiunukwile gubhapaimene pajandishwe.
18 ātmā tu parameśasya madīyopari vidyate| daridreṣu susaṁvādaṁ vaktuṁ māṁ sobhiṣiktavān| bhagnāntaḥ karaṇāllokān susvasthān karttumeva ca| bandīkṛteṣu lokeṣu mukte rghoṣayituṁ vacaḥ| netrāṇi dātumandhebhyastrātuṁ baddhajanānapi|
“Mbumu jwa Bhakulungwa pali na nne, Pabha bhashing'agula Naapeleshelanje bhalaga Ngani ja Mmbone. Bhashinduma naalungushiyanje bhatabhilwenje kuleshelelwa kwabhonji, Na ashinangalole bhalolanje, Na kwaagombolanga bhabhonelwanga,
19 pareśānugrahe kālaṁ pracārayitumeva ca| sarvvaitatkaraṇārthāya māmeva prahiṇoti saḥ||
Na kulunguya shaka sha uguja gwa Bhakulungwa.”
20 tataḥ pustakaṁ badvvā paricārakasya haste samarpya cāsane samupaviṣṭaḥ, tato bhajanagṛhe yāvanto lokā āsan te sarvve'nanyadṛṣṭyā taṁ vilulokire|
Gubhaunishile shitabhu shila gubhampele ntumishi nigubhatemi, bhandunji bhowe bhalinginji nshinagogi mula gubhaakolondolesheyenje meyo.
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhye siddhāni sa imāṁ kathāṁ tebhyaḥ kathayitumārebhe|
Nigubhatandwibhe kwa kwaabhalanjilanga, “Lelo gene Majandikoga gamalile nnipilikananga.”
22 tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?
Bhowe gubhalumbililenje na kanganigwa kwa malobhe ga mmbone gubhatayaga a Yeshu, gubhashitenje, “Bhuli jweneju nngabha mwanagwabho a Yoshepu?”
23 tadā so'vādīd he cikitsaka svameva svasthaṁ kuru kapharnāhūmi yadyat kṛtavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadeśe kuru kathāmetāṁ yūyamevāvaśyaṁ māṁ vadiṣyatha|
A Yeshu gubhaajangwilenje, “Nimumanyi shimmalanjilanje lutango lwa kuti, ‘Mmitela ilamye gwamwene,’ nakabhili shimmalanjilanje, ‘Yowe itupilikene ishitendeka ku Kapalanaumu ntende na pa shilambo shenu pano.’”
24 punaḥ sovādīd yuṣmānahaṁ yathārthaṁ vadāmi, kopi bhaviṣyadvādī svadeśe satkāraṁ na prāpnoti|
Gubhapundile kubheleketa bhalinkuti, kweli ngunakummalanjilanga jwakwapi nkulondola akundwa pa shilambo shakwe.
25 aparañca yathārthaṁ vacmi, eliyasya jīvanakāle yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin deśe mahādurbhikṣam ajaniṣṭa tadānīm isrāyelo deśasya madhye bahvyo vidhavā āsan,
Ikabheje mpilikananje, kweli ngunakummalanjilanga! Yaka ya a Eliya bhashinkupagwanga bhashitenga bhabhagwinji nshilambo sha Ishilaeli. Gene mobhago ula janganya yaka itatu na nushu, gushikoposhele shibhanga sha punda shilambo showe.
26 kintu sīdonpradeśīyasāriphatpuranivāsinīm ekāṁ vidhavāṁ vinā kasyāścidapi samīpe eliyaḥ prerito nābhūt|
Nkali nneyo a Eliya bhangatumwa kuka nshitenga jojowe, ikabhe kuka jwankongwe nshitenga jwa ku Sheleputa shilambo sha Shidoni.
27 aparañca ilīśāyabhaviṣyadvādividyamānatākāle isrāyeldeśe bahavaḥ kuṣṭhina āsan kintu surīyadeśīyaṁ nāmānkuṣṭhinaṁ vinā kopyanyaḥ pariṣkṛto nābhūt|
Na kabhili, bhapalinji bhamangundula bhabhagwinji yaka ya ankulondola a Elisha nshilambo sha Ishilaeli. Nkali nneyo jwakwapi jojowe alamiywe, ikabhe a Naamani bhandu bha ku Shilia.
28 imāṁ kathāṁ śrutvā bhajanagehasthitā lokāḥ sakrodham utthāya
Bhowe bhalinginji nshinagogi mula gubhatumbelenje kwa kaje bhakapilikananjeje genego.
29 nagarāttaṁ bahiṣkṛtya yasya śikhariṇa upari teṣāṁ nagaraṁ sthāpitamāste tasmānnikṣeptuṁ tasya śikharaṁ taṁ ninyuḥ
Gubhajimingene, gubhaakukulumyenje a Yeshu nshilambo shabhonji shashenjilwe pantundu shitumbi, gubhaapelekenje mpaka nnushingu nkupinga bhaanokolelanje nnikote.
30 kintu sa teṣāṁ madhyādapasṛtya sthānāntaraṁ jagāma|
Ikabheje a Yeshu gubhapitile pakati jabhonji pepo, nigubhaijabhulile.
31 tataḥ paraṁ yīśurgālīlpradeśīyakapharnāhūmnagara upasthāya viśrāmavāre lokānupadeṣṭum ārabdhavān|
Kungai a Yeshu gubhaelele mpaka ku Kapalanaumu shilambo sha ku Galilaya, Lyubha lya Pumulila bhatendaga jiganya bhandu.
32 tadupadeśāt sarvve camaccakru ryatastasya kathā gurutarā āsan|
Gubhakanganigwenje kwa majiganyo gabho pabha bhatendaga bheleketa mbuti mundu akwete ukulungwa.
33 tadānīṁ tadbhajanagehasthito'medhyabhūtagrasta eko jana uccaiḥ kathayāmāsa,
Na Nshinagogi mula ashinkupagwa mundu ashinkushikilwa na lioka jwa nyata gwajobhele alinkuti
34 he nāsaratīyayīśo'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitro jana etadahaṁ jānāmi|
“Ntuleshe, tukwete nndi na mmwe a Yeshu Bhanashaleti? Bhuli nshikwiya kutumaliya? Nne nimmanyi mmwe agani. Mmwe ni Mundu jwa ukonjelo jwa a Nnungu.”
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava ito bahirbhava; tataḥ somedhyabhūtastaṁ madhyasthāne pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
A Yeshu gubhankalipile lioka jula bhalinkuti “Pumula! Nsheshe munduju!” Bhai lioka jula akanngwiyeje mundu jula pai bhandu bhowe bhalilolesheyanga, ni gwanshoshile gwangali kumpoteka wala kashoko.
36 tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|
Bhandu bhowe gubhakanganigwenje, gubhabhalanjilenenje. “Genega majiganyo gashi, kwa ukulungwa na mashili bhanakwaabhalanjilanga ashimaoka bhangali bha mmbone bhanshoshekanje mundu, na inatendeka!”
37 anantaraṁ caturdiksthadeśān tasya sukhyātirvyāpnot|
Ngani ja a Yeshu jikushumaga mmbali yowe.
38 tadanantaraṁ sa bhajanagehād bahirāgatya śimono niveśanaṁ praviveśa tadā tasya śvaśrūrjvareṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
A Yeshu gubhakopweshe Nshinagogi, gubhapite kunngwabho a Shimoni. Bhakongwe bhamo akwebhabho a Shimoni bhatendaga sheluka kwa kaje, gubhaajujilenje bhaalamye.
39 tataḥ sa tasyāḥ samīpe sthitvā jvaraṁ tarjayāmāsa tenaiva tāṁ jvaro'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣeve|
A Yeshu gubhajinjile nikwaakotimila bhalwele bhala, nikushikalipila shilwele shila, gushaashoshile. Shangupe bhakongwe bhala gubhajinwishe, gubhatandwibhe kwaatumishilanga.
40 atha sūryyāstakāle sveṣāṁ ye ye janā nānārogaiḥ pīḍitā āsan lokāstān yīśoḥ samīpam āninyuḥ, tadā sa ekaikasya gātre karamarpayitvā tānarogān cakāra|
Pulyatitimilaga lyubha, bhandu bhowe bhakwetenje bhalwelenji bha ilwele yoyowe ila gubhaapelekenje kwa a Yeshu, nabhalabho gubhaakwashiyenje na makono, gubhaalamienje bhowe.
41 tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha|
Bhandu bhabhagwinji gugaashoshilenje maoka gangali ga mmbone akuno galijobhela, “Mmwe Bhanabhabho a Nnungu.” Ikabheje a Yeshu gubhagakalipile, bhangagaleka gabhelekete, pabha gaamanyi kuti bhenebho a Kilishitu.
42 aparañca prabhāte sati sa vijanasthānaṁ pratasthe paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
Malabhi gakwe lyamba a Yeshu gubhajawile gubhapite kujika. Lugwinjili lwa bhandu lwatendaga kwaloleya. Bhakaaimananjeje, gubhalinjilenje kwaibhilila bhanajabhule.
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthameva preritohaṁ|
Ikabheje bhalabho gubhaajangulenje, “Ngunapinjikwa kulunguya Ngani ja Mmbone ja Upalume gwa a Nnungu nneila peila na muilambo ina, pabha njitumwa kwa ligongo lya genego.”
44 atha gālīlo bhajanageheṣu sa upadideśa|
Gubhapundile kulunguya mmashinagogi ga ku Galilaya.

< lūkaḥ 4 >