< lūkaḥ 4 >

1 tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,
And Jesus, full of the Holy Spirit, returned from the Jordan, and was led by the Spirit in the wilderness
2 kiñca tāni sarvvadināni bhojanaṁ vinā sthitatvāt kāle pūrṇe sa kṣudhitavān|
during forty days, being tempted of the devil. And he did eat nothing in those days: and when they were completed, he hungered.
3 tataḥ śaitānāgatya tamavadat tvaṁ cedīśvarasya putrastarhi prastarānetān ājñayā pūpān kuru|
And the devil said unto him, If thou art the Son of God, command this stone that it become bread.
4 tadā yīśuruvāca, lipirīdṛśī vidyate manujaḥ kevalena pūpena na jīvati kintvīśvarasya sarvvābhirājñābhi rjīvati|
And Jesus answered unto him, It is written, Man shall not live by bread alone.
5 tadā śaitān tamuccaṁ parvvataṁ nītvā nimiṣaikamadhye jagataḥ sarvvarājyāni darśitavān|
And he led him up, and shewed him all the kingdoms of the world in a moment of time.
6 paścāt tamavādīt sarvvam etad vibhavaṁ pratāpañca tubhyaṁ dāsyāmi tan mayi samarpitamāste yaṁ prati mamecchā jāyate tasmai dātuṁ śaknomi,
And the devil said unto him, To thee will I give all this authority, and the glory of them: for it hath been delivered unto me; and to whomsoever I will I give it.
7 tvaṁ cenmāṁ bhajase tarhi sarvvametat tavaiva bhaviṣyati|
If thou therefore wilt worship before me, it shall all be thine.
8 tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāste, nijaṁ prabhuṁ parameśvaraṁ bhajasva kevalaṁ tameva sevasva ca|
And Jesus answered and said unto him, It is written, Thou shalt worship the Lord thy God, and him only shalt thou serve.
9 atha śaitān taṁ yirūśālamaṁ nītvā mandirasya cūḍāyā upari samupaveśya jagāda tvaṁ cedīśvarasya putrastarhi sthānādito lamphitvādhaḥ
And he led him to Jerusalem, and set him on the pinnacle of the temple, and said unto him, If thou art the Son of God, cast thyself down from hence:
10 pata yato lipirāste, ājñāpayiṣyati svīyān dūtān sa parameśvaraḥ|
for it is written, He shall give his angels charge concerning thee, to guard thee:
11 rakṣituṁ sarvvamārge tvāṁ tena tvaccaraṇe yathā| na laget prastarāghātastvāṁ dhariṣyanti te tathā|
and, On their hands they shall bear thee up, Lest haply thou dash thy foot against a stone.
12 tadā yīśunā pratyuktam idamapyuktamasti tvaṁ svaprabhuṁ pareśaṁ mā parīkṣasva|
And Jesus answering said unto him, It is said, Thou shalt not tempt the Lord thy God.
13 paścāt śaitān sarvvaparīkṣāṁ samāpya kṣaṇāttaṁ tyaktvā yayau|
And when the devil had completed every temptation, he departed from him for a season.
14 tadā yīśurātmaprabhāvāt punargālīlpradeśaṁ gatastadā tatsukhyātiścaturdiśaṁ vyānaśe|
And Jesus returned in the power of the Spirit into Galilee: and a fame went out concerning him through all the region round about.
15 sa teṣāṁ bhajanagṛheṣu upadiśya sarvvaiḥ praśaṁsito babhūva|
And he taught in their synagogues, being glorified of all.
16 atha sa svapālanasthānaṁ nāsaratpurametya viśrāmavāre svācārād bhajanagehaṁ praviśya paṭhitumuttasthau|
And he came to Nazareth, where he had been brought up: and he entered, as his custom was, into the synagogue on the sabbath day, and stood up to read.
17 tato yiśayiyabhaviṣyadvādinaḥ pustake tasya karadatte sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|
And there was delivered unto him the book of the prophet Isaiah. And he opened the book, and found the place where it was written,
18 ātmā tu parameśasya madīyopari vidyate| daridreṣu susaṁvādaṁ vaktuṁ māṁ sobhiṣiktavān| bhagnāntaḥ karaṇāllokān susvasthān karttumeva ca| bandīkṛteṣu lokeṣu mukte rghoṣayituṁ vacaḥ| netrāṇi dātumandhebhyastrātuṁ baddhajanānapi|
The Spirit of the Lord is upon me, Because he anointed me to preach good tidings to the poor: He hath sent me to proclaim release to the captives, And recovering of sight to the blind, To set at liberty them that are bruised,
19 pareśānugrahe kālaṁ pracārayitumeva ca| sarvvaitatkaraṇārthāya māmeva prahiṇoti saḥ||
To proclaim the acceptable year of the Lord.
20 tataḥ pustakaṁ badvvā paricārakasya haste samarpya cāsane samupaviṣṭaḥ, tato bhajanagṛhe yāvanto lokā āsan te sarvve'nanyadṛṣṭyā taṁ vilulokire|
And he closed the book, and gave it back to the attendant, and sat down: and the eyes of all in the synagogue were fastened on him.
21 anantaram adyaitāni sarvvāṇi likhitavacanāni yuṣmākaṁ madhye siddhāni sa imāṁ kathāṁ tebhyaḥ kathayitumārebhe|
And he began to say unto them, Today hath this scripture been fulfilled in your ears.
22 tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?
And all bare him witness, and wondered at the words of grace which proceeded out of his mouth: and they said, Is not this Joseph’s son?
23 tadā so'vādīd he cikitsaka svameva svasthaṁ kuru kapharnāhūmi yadyat kṛtavān tadaśrauṣma tāḥ sarvāḥ kriyā atra svadeśe kuru kathāmetāṁ yūyamevāvaśyaṁ māṁ vadiṣyatha|
And he said unto them, Doubtless ye will say unto me this parable, Physician, heal thyself: whatsoever we have heard done at Capernaum, do also here in thine own country.
24 punaḥ sovādīd yuṣmānahaṁ yathārthaṁ vadāmi, kopi bhaviṣyadvādī svadeśe satkāraṁ na prāpnoti|
And he said, Verily I say unto you, No prophet is acceptable in his own country.
25 aparañca yathārthaṁ vacmi, eliyasya jīvanakāle yadā sārddhatritayavarṣāṇi yāvat jaladapratibandhāt sarvvasmin deśe mahādurbhikṣam ajaniṣṭa tadānīm isrāyelo deśasya madhye bahvyo vidhavā āsan,
But of a truth I say unto you, There were many widows in Israel in the days of Elijah, when the heaven was shut up three years and six months, when there came a great famine over all the land;
26 kintu sīdonpradeśīyasāriphatpuranivāsinīm ekāṁ vidhavāṁ vinā kasyāścidapi samīpe eliyaḥ prerito nābhūt|
and unto none of them was Elijah sent, but only to Zarephath, in the land of Sidon, unto a woman that was a widow.
27 aparañca ilīśāyabhaviṣyadvādividyamānatākāle isrāyeldeśe bahavaḥ kuṣṭhina āsan kintu surīyadeśīyaṁ nāmānkuṣṭhinaṁ vinā kopyanyaḥ pariṣkṛto nābhūt|
And there were many lepers in Israel in the time of Elisha the prophet; and none of them was cleansed, but only Naaman the Syrian.
28 imāṁ kathāṁ śrutvā bhajanagehasthitā lokāḥ sakrodham utthāya
And they were all filled with wrath in the synagogue, as they heard these things;
29 nagarāttaṁ bahiṣkṛtya yasya śikhariṇa upari teṣāṁ nagaraṁ sthāpitamāste tasmānnikṣeptuṁ tasya śikharaṁ taṁ ninyuḥ
and they rose up, and cast him forth out of the city, and led him unto the brow of the hill whereon their city was built, that they might throw him down headlong.
30 kintu sa teṣāṁ madhyādapasṛtya sthānāntaraṁ jagāma|
But he passing through the midst of them went his way.
31 tataḥ paraṁ yīśurgālīlpradeśīyakapharnāhūmnagara upasthāya viśrāmavāre lokānupadeṣṭum ārabdhavān|
And he came down to Capernaum, a city of Galilee. And he was teaching them on the sabbath day:
32 tadupadeśāt sarvve camaccakru ryatastasya kathā gurutarā āsan|
and they were astonished at his teaching; for his word was with authority.
33 tadānīṁ tadbhajanagehasthito'medhyabhūtagrasta eko jana uccaiḥ kathayāmāsa,
And in the synagogue there was a man, which had a spirit of an unclean devil; and he cried out with a loud voice,
34 he nāsaratīyayīśo'smān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? kimasmān vināśayitumāyāsi? tvamīśvarasya pavitro jana etadahaṁ jānāmi|
Ah! what have we to do with thee, thou Jesus of Nazareth? art thou come to destroy us? I know thee who thou art, the Holy One of God.
35 tadā yīśustaṁ tarjayitvāvadat maunī bhava ito bahirbhava; tataḥ somedhyabhūtastaṁ madhyasthāne pātayitvā kiñcidapyahiṁsitvā tasmād bahirgatavān|
And Jesus rebuked him, saying, Hold thy peace, and come out of him. And when the devil had thrown him down in the midst, he came out of him, having done him no hurt.
36 tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|
And amazement came upon all, and they spake together, one with another, saying, What is this word? for with authority and power he commandeth the unclean spirits, and they come out.
37 anantaraṁ caturdiksthadeśān tasya sukhyātirvyāpnot|
And there went forth a rumour concerning him into every place of the region round about.
38 tadanantaraṁ sa bhajanagehād bahirāgatya śimono niveśanaṁ praviveśa tadā tasya śvaśrūrjvareṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|
And he rose up from the synagogue, and entered into the house of Simon. And Simon’s wife’s mother was holden with a great fever; and they besought him for her.
39 tataḥ sa tasyāḥ samīpe sthitvā jvaraṁ tarjayāmāsa tenaiva tāṁ jvaro'tyākṣīt tataḥ sā tatkṣaṇam utthāya tān siṣeve|
And he stood over her, and rebuked the fever; and it left her: and immediately she rose up and ministered unto them.
40 atha sūryyāstakāle sveṣāṁ ye ye janā nānārogaiḥ pīḍitā āsan lokāstān yīśoḥ samīpam āninyuḥ, tadā sa ekaikasya gātre karamarpayitvā tānarogān cakāra|
And when the sun was setting, all they that had any sick with divers diseases brought them unto him; and he laid his hands on every one of them, and healed them.
41 tato bhūtā bahubhyo nirgatya cītśabdaṁ kṛtvā ca babhāṣire tvamīśvarasya putro'bhiṣiktatrātā; kintu sobhiṣiktatrāteti te vividuretasmāt kāraṇāt tān tarjayitvā tadvaktuṁ niṣiṣedha|
And devils also came out from many, crying out, and saying, Thou art the Son of God. And rebuking them, he suffered them not to speak, because they knew that he was the Christ.
42 aparañca prabhāte sati sa vijanasthānaṁ pratasthe paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|
And when it was day, he came out and went into a desert place: and the multitudes sought after him, and came unto him, and would have stayed him, that he should not go from them.
43 kintu sa tān jagāda, īśvarīyarājyasya susaṁvādaṁ pracārayitum anyāni purāṇyapi mayā yātavyāni yatastadarthameva preritohaṁ|
But he said unto them, I must preach the good tidings of the kingdom of God to the other cities also: for therefore was I sent.
44 atha gālīlo bhajanageheṣu sa upadideśa|
And he was preaching in the synagogues of Galilee.

< lūkaḥ 4 >