< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
Ngomnyaka wetshumi lanhlanu wokubusa kukaThibheriyasi Khesari ngesikhathi uPhontiyasi Philathu engumbusi eJudiya, uHerodi engumbusi eGalile, umfowabo uFiliphu engumbusi wase-Ithuriya leThrakhonithi, njalo loLisaniya engumbusi wase-Abhilene
2 hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
ngesikhathi leso u-Anasi loKhayifasi bengabaphristi abakhulu, kwafika ilizwi likaNkulunkulu kuJohane indodana kaZakhariya esenkangala.
3 sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
Wawuhamba wonke umango waseJodani, etshumayela ubhaphathizo lokuphenduka ukuze izono zithethelelwe.
4 yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
Njengoba kulotshiwe encwadini yamazwi ka-Isaya umphrofethi: “Ilizwi lalowo omemezayo enkangala, ‘Lungisani indlela kaThixo, yenzani indlela zakhe ziqonde.
5 kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
Zonke izigodi zizagcwaliswa, izintaba zonke lamaqaqa kuzakwehliselwa phansi. Izindlela zonke ezimazombe zizaqonda, izindlela ezimakhilikithi zizakuba butshelezi.
6 īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
Abantu bonke bazayibona insindiso kaNkulunkulu.’”
7 ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
UJohane wathi emaxukwini abantu ababuya ukuzobhaphathizwa nguye, “Lina nzalo yezinyoka! Lilimukiswe ngubani ukuthi libalekele ulaka oluzayo na?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
Thelani izithelo ezihambelana lokuphenduka. Njalo lingaqali ukuzitshela ukuthi, ‘Silo-Abhrahama ongubaba wethu.’ Ngoba ngilitshela ukuthi kuwonala amatshe uNkulunkulu angamenzela u-Abhrahama abantwana.
9 aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
Ihloka selivele selisezimpandeni zezihlahla, njalo zonke izihlahla ezingatheli izithelo ezilungileyo zizaganyulwa, ziphoselwe emlilweni.”
10 tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
Abantu bambuza bathi, “Pho kumele senzeni?”
11 tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
UJohane waphendula wathi, “Leyondoda elamajazi amabili kayimuphe ongelalo elinye lalowo olokudla kenze njalo.”
12 tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
Labathelisi labo beza ukuzabhaphathizwa. Babuza bathi, “Mfundisi, kumele senzeni?”
13 tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
Wabatshela wathi, “Lingathelisi ledlulise okufunekayo.”
14 anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
Abanye abebutho bambuza bathi, “Thina-ke senzeni?” Waphendula wathi, “Lingancindezeli ukuthi liphiwe imali njalo lingabeki muntu umlandu wamanga njalo lisuthiseke ngomholo wenu.”
15 aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
Abantu babehlezi belindele njalo bonke babezibuza ezinhliziyweni zabo ingabe uJohane wayenguye yini uKhristu.
16 tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
UJohane wabaphendula bonke wathi, “Mina ngilibhaphathiza ngamanzi. Kodwa yena olamandla kulami uyeza, akungilingananga ukuthukulula imichilo yamanyathela akhe. Uzalibhaphathiza ngoMoya oNgcwele langomlilo.
17 aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
Isitsha sakhe sokwela sisesandleni sakhe ukuba athanyele isiza sakhe njalo abuthele amabele akhe esiphaleni, kodwa uzatshisa amakhoba ngomlilo ongacitshekiyo.”
18 yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
Waphinda walaya abantu ngamanye amazwi amanengi njalo watshumayela kubo ivangeli.
19 aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
Kodwa kwathi uJohane esekhuze uHerodi umbusi ngenxa kaHerodiyasi, umkamfowabo, langezinye izinto ezimbi ayezenzile,
20 yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
uHerodi wakuhlanganisa lokhu konke: Wamvalela uJohane entolongweni.
21 itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Kwathi bonke abantu bebhaphathizwa, loJesu laye wabhaphathizwa. Wathi ekhuleka izulu lavuleka
22 tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
uMoya oNgcwele wehlela kuye elesimo sejuba. Kweza ilizwi livela ezulwini lathi: “Wena uyiNdodana yami engiyithandayo; ngiyathokoza kakhulu ngawe.”
23 tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
UJesu wayeseleminyaka engaba ngamatshumi amathathu eqalisa umsebenzi wakhe wokutshumayela. Kwakukhunjulwa ukuthi uyindodana kaJosefa, indodana kaHeli,
24 yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
indodana kaMathathi, indodana kaLevi, indodana kaMeliki, indodana kaJanayi, indodana kaJosefa,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
indodana kaMathathiyasi, indodana ka-Amosi, indodana kaNahumi, indodana ka-Esili, indodana kaNagayi,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
indodana kaMahathi, indodana kaMathathiyasi, indodana kaSemeyini, indodana kaJoseki, indodana kaJoda,
27 yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
indodana kaJohanani, indodana kaResa, indodana kaZerubhabheli, indodana kaSheyalithiyeli, indodana kaNeri,
28 nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
indodana kaMeliki, indodana ka-Adi, indodana kaKhosamu, indodana ka-Elimadami, indodana ka-Eri,
29 er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
indodana kaJoshuwa, indodana ka-Eliyezeri, indodana kaJorimu, indodana kaMathathi, indodana kaLevi,
30 leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
indodana kaSimiyoni, indodana kaJuda, indodana kaJosefa, indodana kaJonami, indodana ka-Eliyakhimu,
31 iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
indodana kaMeleya, indodana kaMena, indodana kaMathatha, indodana kaNathani, indodana kaDavida,
32 dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
indodana kaJese, indodana ka-Obhedi, indodana kaBhowazi, indodana kaSalimoni, indodana kaNashoni,
33 nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
indodana ka-Aminadabi, indodana kaRamu, indodana kaHezironi, indodana kaPherezi, indodana kaJuda,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
indodana kaJakhobe, indodana ka-Isaka, indodana ka-Abhrahama, indodana kaThera, indodana kaNahori,
35 nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
indodana kaSerugi, indodana kaRewu, indodana kaPhelegi, indodana ka-Ebha, indodana kaShela,
36 śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
indodana kaKhayinani, indodana ka-Ariphazadi, indodana kaShemu, indodana kaNowa, indodana kaLameki,
37 lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
indodana kaMethusela, indodana ka-Enoki, indodana kaJaredi, indodana kaMahalaleli, indodana kaKhenani,
38 kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|
indodana ka-Enoshi, indodana kaSethi, indodana ka-Adamu, indodana kaNkulunkulu.

< lūkaḥ 3 >