< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
In the fiftenthe yeer of the empire of Tiberie, the emperoure, whanne Pilat of Pounce gouernede Judee, and Eroude was prince of Galilee, and Filip, his brothir, was prince of Iturye, and of the cuntre of Tracon, and Lisanye was prince of Abilyn,
2 hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
vndir the princis of prestis Annas and Caifas, the word of the Lord was maad on Joon, the sone of Zacarie, in desert.
3 sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
And he cam in to al the cuntre of Jordan, and prechide baptym of penaunce in to remyssioun of synnes.
4 yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
As it is wrytun in the book of the wordis of Isaye, the prophete, The voice of a crier in desert, Make ye redi the weie of the Lord, make ye hise pathis riyt.
5 kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
Ech valey schal be fulfillid, and euery hil and litil hil schal be maad lowe; and schrewid thingis schulen ben in to dressid thingis, and scharp thingis in to pleyn weies;
6 īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
and euery fleisch schal se the heelthe of God.
7 ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
Therfor he seid to the puple, which wente out to be baptisid of hym, Kyndlyngis of eddris, who schewide to you to fle fro the wraththe to comynge?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
Therfor do ye worthi fruytis of penaunce, and bigynne ye not to seie, We han a fadir Abraham; for Y seie to you, that God is myyti to reise of these stoonys the sones of Abraham.
9 aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
And now an axe is sett to the roote of the tree; and therfor euery tre that makith no good fruyt, schal be kit doun, and schal be cast in to the fier.
10 tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
And the puple axide hym, and seiden, What thanne schulen we do?
11 tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
He answeride, and seide to hem, He that hath twei cootis, yyue to hym that hath noon; and he that hath metis, do in lijk maner.
12 tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
And pupplicans camen to be baptisid; and thei seiden to hym, Maister, what schulen we do?
13 tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
And he seide to hem, Do ye no thing more, than that that is ordeyned to you.
14 anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
And knyytis axiden hym, and seiden, What schulen also we do? And he seide to hem, Smyte ye wrongfuli no man, nethir make ye fals chalenge, and be ye apayed with youre sowdis.
15 aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
Whanne al the puple gesside, and alle men thouyten in her hertis of Joon, lest perauenture he were Crist,
16 tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
Joon answeride, and seide to alle men, Y baptize you in watir; but a stronger than Y schal come aftir me, of whom Y am not worthi to vnbynde the lace of his schoon; he schal baptize you in the Hooli Goost and fier.
17 aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
Whos `wynewyng tool in his hond, and he schal purge his floor of corn, and schal gadere the whete in to his berne; but the chaffis he schal brenne with fier vnquenchable.
18 yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
And many othere thingis also he spak, and prechide to the puple. But Eroude tetrark, whanne he was blamed of Joon for Erodias,
19 aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
the wijf of his brother, and for alle the yuelis that Eroude dide,
20 yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
encreside this ouer alle, and schitte Joon in prisoun.
21 itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
And it was don, whanne al the puple was baptised, and whanne Jhesu was baptised, and preiede, heuene was openyd.
22 tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
And the Hooli Goost cam doun in bodili licnesse, as a dowue on hym; and a vois was maad fro heuene, Thou art my derworth sone, in thee it hath plesid to me.
23 tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
And Jhesu hym silf was bigynninge as of thritti yeer, that he was gessid the sone of Joseph, which was of Heli,
24 yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
which was of Mathath, which was of Leuy, which was of Melchi, that was of Jamne,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
that was of Joseph, that was of Matatie, that was of Amos, that was of Naum, that was of Hely, that was of Nagge,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
that was of Mathath, that was of Matatie, that was of Semei, that was of Joseph, that was of Juda, that was of Johanna,
27 yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
that was of Resa, that was of Zorobabel, that was of Salatiel,
28 nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
that was of Neri, that was of Melchi, that was of Addi, that was of Cosan, that was of Elmadan, that was of Her,
29 er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
that was of Jhesu, that was of Eleasar, that was of Jorum, that was of Matath,
30 leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
that was of Leuy, that was of Symeon, that was of Juda, that was of Joseph, that was of Jona, that was of Eliachym,
31 iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
that was of Melca, that was of Menna, that of Mathatha, that was of Nathan,
32 dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
that was of Dauid, that was of Jesse, that was of Obeth, that was of Boz, that was of Salmon, that was of Nason,
33 nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
that was of Amynadab, that was of Aram, that was of Esrom, that was of Fares,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
that was of Judas, that was of Jacob, that was of Isaac, that was of Abraham, that was of Tare, that was of Nachor,
35 nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
that was of Seruth, that was of Ragau, that was of Faleth, that was of Heber,
36 śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
that was of Sale, that was of Chaynan, that was of Arfaxath, that was of Sem, that was of Noe, that was of Lameth,
37 lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
that was of Matussale, that was of Enok, that was of Jareth, that was of Malaliel, that was of Cainan, that was of Enos,
38 kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|
that was of Seth, that was of Adam, that was of God.

< lūkaḥ 3 >