< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
Now in the fifteenth year of the reign of Tiberius Caesar [Ruler], Pontius Pilate [Armed with javelin] being governor of Judea [Praise], and Herod [Heroic] being tetrarch (one of four co-emperors) of Galilee [District, Circuit], and his brother Philip [Loves horses] tetrarch (one of four co-emperors) of the region of Ituraea and Trachonitis, and Lysanias tetrarch (one of four co-emperors) of Abilene,
2 hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
in the high priesthood of Annas and Caiaphas [Rock that hollows itself out], ha D'var Elohim · the Word of God· came to John [Yah is gracious], the son of Zacharias [Remembered by Yah], in the wilderness.
3 sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
He came into all the region around the Jordan [Descender], preaching the baptism of teshuvah ·complete repentance· for remission of sins.
4 yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
As it is written in the book of the words of Isaiah [Salvation of Yah] the prophet, “The voice of one crying in the wilderness, ‘Make ready the way of MarYah [Master Yahweh]. Make his paths straight.
5 kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
Every valley will be filled. Every mountain and hill will be brought low. The crooked will become straight, and the rough ways smooth.
6 īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
Then all humanity will see God’s method of deliverance.’”
7 ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
He said therefore to the multitudes who went out to be baptized by him, “You offspring of vipers, who warned you to flee from the wrath to come?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
Therefore produce fruits worthy of teshuvah ·complete repentance·, and don’t begin to say among yourselves, ‘We have Abraham [Father of a multitude] Avinu ·our Father·;’ for I tell you that God is able to raise up children to Abraham [Father of a multitude] from these stones!
9 aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
Even now the ax also lies at the root of the trees. Every tree therefore that does not produce good fruit is cut down, and thrown into the fire.”
10 tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
The multitudes asked him, “What then must we do?”
11 tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
He answered them, “He who has two coats, let him give to him who has none. He who has food, let him do likewise.”
12 tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
Tax collectors also came to be baptized, and they said to him, “Teacher, what must we do?”
13 tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
He said to them, “Collect no more than that which is appointed to you.”
14 anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
Soldiers also asked him, saying, “What about us? What must we do?” He said to them, “Extort from no one by violence, neither accuse anyone wrongfully. Be content with your wages.”
15 aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
As the people were in expectation, and all men reasoned in their hearts concerning John [Yah is gracious], whether perhaps he was the Messiah [Anointed one],
16 tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
John [Yah is gracious] answered them all, “I indeed baptize you with water, but he comes who is mightier than I, the strap of whose sandals I am not worthy to loosen. He will baptize you in Ruach haKodesh [Spirit of the Holiness] and fire,
17 aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
whose fan is in his hand, and he will thoroughly cleanse his threshing floor, and will gather the wheat into his barn; but he will burn up the chaff with unquenchable fire.”
18 yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
Then with many other exhortations he preached good news to the people,
19 aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
but Herod [Heroic] the tetrarch (one of four co-emperors), being reproved by him for Herodias, his brother’s wife, and for all the evil things which Herod [Heroic] had done,
20 yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
added this also to them all, that he shut up John [Yah is gracious] in prison.
21 itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Now when all the people were baptized, Yeshua [Salvation] also had been baptized, and was praying. The sky was opened,
22 tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
and Ruach haKodesh [Spirit of the Holiness] descended in a bodily form like a dove on him; and a voice came out of the sky, saying “You are my agapetos ·beloved, esteemed· Son. In you I am well pleased.”
23 tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
Yeshua [Salvation] himself, when he began to teach, was about thirty years old, being the son (as was supposed) of Joseph [May he add], the son of Heli,
24 yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
the son of Matthat, the son of Levi [United with], the son of Melchi, the son of Jannai, the son of Joseph [May he add],
25 yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
the son of Mattathias [Gift of Yah], the son of Amos [Burden bearor], the son of Nahum [Comforter], the son of Esli, the son of Naggai,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
the son of Maath, the son of Mattathias [Gift of Yah], the son of Semein, the son of Joseph [May he add], the son of Judah [Praised],
27 yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
the son of Joanan, the son of Rhesa, the son of Zerubbabel, the son of Shealtiel, the son of Neri,
28 nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
the son of Melchi, the son of Addi, the son of Cosam, the son of Elmodam, the son of Er,
29 er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
the son of Jose, the son of Eliezer, the son of Jorim, the son of Matthat, the son of Levi [United with],
30 leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
the son of Simeon [Hearing], the son of Judah [Praised], the son of Joseph [May he add], the son of Jonan, the son of Eliakim,
31 iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
the son of Melea, the son of Menan, the son of Mattatha, the son of Nathan, the son of David [Beloved],
32 dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
the son of Jesse [My husband], the son of Obed, the son of Boaz [In majesty, in strength], the son of Salmon, the son of Nahshon,
33 nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
the son of Amminadab, the son of Aram [Elevated], the son of Hezron, the son of Perez, the son of Judah [Praised],
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
the son of Jacob [Supplanter], the son of Isaac [Laughter], the son of Abraham [Father of a multitude], the son of Terah, the son of Nahor,
35 nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
the son of Serug, the son of Reu, the son of Peleg, the son of Eber, the son of Shelah,
36 śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
the son of Cainan, the son of Arphaxad, the son of Shem [Name], the son of Noah [Rest], the son of Lamech,
37 lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
the son of Methuselah, the son of Enoch, the son of Jared, the son of Mahalaleel, the son of Cainan,
38 kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|
the son of Enos, the son of Seth [Appointed], the son of Adam [Human, Red earth], the son of God.

< lūkaḥ 3 >