< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
Now in the fifteenth year of the rule of Tiberius Caesar, Pontius Pilate being ruler of Judaea, and Herod being king of Galilee, his brother Philip king of the country of Ituraea and Trachonitis, and Lysanias king of Abilene,
2 hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
When Annas and Caiaphas were high priests, the word of the Lord came to John, the son of Zacharias, in the waste land.
3 sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
And he came into all the country round about Jordan, preaching baptism as a sign of forgiveness of sin for those whose hearts were changed.
4 yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
As it says in the book of the words of Isaiah the prophet, The voice of one crying in the waste land, Make ready the way of the Lord, make his roads straight.
5 kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
Every valley will be lifted up, and all the mountains and hills made low, and the twisted will be made straight, and the rough ways smooth;
6 īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
And all flesh will see the salvation of God.
7 ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
So he said to the people who went out to him for baptism: You offspring of snakes, at whose word are you going in flight from the wrath to come?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
Make clear by your acts that your hearts have been changed; and do not say to yourselves, We have Abraham for our father: for I say to you that God is able from these stones to make children of Abraham.
9 aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
And even now the axe is put to the root of the trees; and every tree which does not have good fruit will be cut down and put into the fire.
10 tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
And the people put questions to him, saying, What have we to do?
11 tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
And he made answer and said to them, He who has two coats, let him give to him who has not even one; and he who has food, let him do the same.
12 tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
Then tax-farmers came to him for baptism and said to him, Master, what have we to do?
13 tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
And he said to them, Do not make an attempt to get more money than the right amount.
14 anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
And men of the army put questions to him, saying, And what have we to do? And he said to them, Do no violent acts to any man, and do not take anything without right, and let your payment be enough for you.
15 aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
And while the people were waiting, and all men were questioning in their hearts about John, if he was the Christ or not,
16 tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
John made answer, saying to them all, Truly, I give you baptism with water, but one is coming who is greater than I, whose shoes I am not good enough to undo: he will give you baptism with the Holy Spirit, and with fire:
17 aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
In whose hand is the instrument with which he will make clean his grain; he will put the good grain in his store, but the waste will be burned in the fire which will never be put out.
18 yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
And so comforting them with these and other words, he gave the good news to the people;
19 aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
But Herod the king, because John had made a protest on account of Herodias, his brother's wife, and other evil things which Herod had done,
20 yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
Did this most evil thing of all, and had John shut up in prison.
21 itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Now it came about that when all the people had been given baptism, Jesus, having had baptism with them, was in prayer, when, the heaven being open,
22 tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
The Holy Spirit came down in the form of a dove, and a voice came from heaven, saying, You are my dearly loved Son, with whom I am well pleased.
23 tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
And Jesus at this time was about thirty years old, being the son (as it seemed) of Joseph, the son of Heli,
24 yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
The son of Matthat, the son of Levi, the son of Melchi, the son of Jannai, the son of Joseph,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
The son of Mattathias, the son of Amos, the son of Nahum, the son of Esli, the son of Naggai,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
The son of Maath, the son of Mattathias, the son of Semein, the son of Josech, the son of Joda,
27 yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
The son of Joanan, the son of Rhesa, the son of Zerubbabel, the son of Shealtiel, the son of Neri,
28 nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
The son of Melchi, the son of Addi, the son of Cosam, the son of Elmadam, the son of Er,
29 er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
The son of Jesus, the son of Eliezer, the son of Jorim, the son of Matthat, the son of Levi,
30 leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
The son of Symeon, the son of Judas, the son of Joseph, the son of Jonam, the son of Eliakim,
31 iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
The son of Melea, the son of Menna, the son of Mattatha, the son of Nathan, the son of David,
32 dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
The son of Jesse, the son of Obed, the son of Boaz, the son of Salmon, the son of Nahshon,
33 nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
The son of Amminadab, the son of Arni, the son of Hezron, the son of Perez, the son of Judah,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
The son of Jacob, the son of Isaac, the son of Abraham, the son of Terah, the son of Nahor,
35 nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
The son of Serug, the son of Reu, the son of Peleg, the son of Eber, the son of Shelah,
36 śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
The son of Cainan, the son of Arphaxad, the son of Shem, the son of Noah, the son of Lamech,
37 lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
The son of Methuselah, the son of Enoch, the son of Jared, the son of Mahalaleel, the son of Cainan,
38 kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|
The son of Enos, the son of Seth, the son of Adam, the son of God.

< lūkaḥ 3 >