< lūkaḥ 3 >

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt
Nanya likus likure nin natowun kube na ugo Tiberius Kaisar, ame Bilatus Ba-bunti wa di ugomna Nyahudiya, Hiridus wadi unan bunu gwamnna in Galili, gwana me Filibus wadi unan bunu kipin ituriya nin Tarakunitis, Lisaniyas wadi unan bunu gwamna Abiliya,
2 hānan kiyaphāścemau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yohane madhyeprāntaram īśvarasya vākye prakāśite sati
nin kubi na Annas wadi kumalami kudya nin Kayafas, uliru Kutelle da kitin Yohanna, usaun Zakariya, nanya kusho.
3 sa yarddana ubhayataṭapradeśān sametya pāpamocanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārebhe|
A wa cinu akeu nigberi naa na ni wadi ngau kurawa urdun, a wadin wazin shintinu nmyen nin foo na acara udu uwesu kulapi.
4 yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
Nafo na inna yertin nanya kufa ligbulang Ishaya unan liru nin nuu Kutelle, “Li wai nmong din yicu nanya kusho, 'Kelen libau Kutelle, kelen tikoot mene ti so dert.
5 kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
Vat awu ima kulu anin, vat atala nin naparan ima toltinu ana nin vat, tibau ti ginlang ima nakpu tinin, tibau ti nanzan ima kelu tinin lau.
6 īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
Vat anit ma yenu utucu Kutelle.'”
7 ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
Yohanna woro ligozin na nite ale na iwa ccinu uda kiti me ada shintu nani nanya mmyen, “Anung kuewunu fiyii timung, nghani na kpada minu icun kiti finana nayi to na tidin cinu?
8 tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
Nutunon nono nanga na nibatina ufubu, na iwa cizin ugbondilu nanya mine ba, “Tidin Ibrahim ucif bite,' bara na ina belen munu au Kutelle wa sa a nutuno Ibrahim ku nono tutung unuzu natala alele.
9 aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
Nene imalu tii kidowo tilin kuce bara nani vat kuca ko na kunutuno kumat kucine ba wase ikowo kunin i ta ulaku.”
10 tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
Amon nanya ligozie teringhe imoro, “Iyanghari ti ma nin ti.”
11 tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
A kawa a woro nnani, “Umong wa di nin nalutuk aba, ana ule na a salimung, ule na asi nin nimonli a su nani.”
12 tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
Among anan sessun gandu da ida shintin nani nmyen, i woroghe, “'Unan yiru, inghanghri ti ma ti?”
13 tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
A woro nani, “Na ima seru ikurfung ikata ile imong na ina beling minu.
14 anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|
Among a soja da tiringhe, i woro, “Arike fa? Tiba tizighari?” Aworo nani, “Na iwa seru ikurfun kifin mmong nin likara ba. Na iwa vura umong ba teren kibinai nin imung na idin bizu minu.”
15 aparañca lokā apekṣayā sthitvā sarvvepīti manobhi rvitarkayāñcakruḥ, yohanayam abhiṣiktastrātā na veti?
Nene na anite wa din ncaa ndak Yesu, kogha wadin kpilzule sa Yohanna re Kristi.
16 tadā yohan sarvvān vyājahāra, jale'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mocayitumapi na yogyosmi tādṛśa eko matto gurutaraḥ pumān eti, sa yuṣmān vahnirūpe pavitra ātmani majjayiṣyati|
Yohanna kawa a woro nani vat, “Bara meng idin shintu munu nanya myen, umong din cinu ulenge na akafini nin likara, na meng bafin inbunku tii nakpatak mye ba, ama shintu munu nanya Ruhu Ulau nin laa.
17 aparañca tasya haste śūrpa āste sa svaśasyāni śuddharūpaṁ prasphoṭya godhūmān sarvvān bhāṇḍāgāre saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
Kupark mye di nanya nacara mye na ama kyeliu uaalkama a gutun insoronghe ayiru iyole atii filai ama juju insoronghe nin la ule na iwa se ibico ba.”
18 yohan upadeśenetthaṁ nānākathā lokānāṁ samakṣaṁ pracārayāmāsa|
Nin mong ugbaru udia tutung, abele anite ulilrun nlai.
19 aparañca herod rājā philipnāmnaḥ sahodarasya bhāryyāṁ herodiyāmadhi tathānyāni yāni yāni kukarmmāṇi kṛtavān tadadhi ca
Yohanna kpada Hiridus ku kitin yerun nwaii mbene mye Hirudiya, nin vat nadu ananzang Hiridus na ana su.
20 yohanā tiraskṛto bhūtvā kārāgāre tasya bandhanād aparamapi kukarmma cakāra|
Bara nan Hiridus kuru a ti nlong lidu tinanzang a mati i tursu Yohanna ilu nanya kilari lican.
21 itaḥ pūrvvaṁ yasmin samaye sarvve yohanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
Nene kubi da, na Yohanna wa shintu anit vat nanya nmyen, a shintino Yesu ku wang na awa din nlira kitene kani puno.
22 tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|
Uruhu Kutelle tulu kitene mye nafo kuwulung, liwui nuzu kitene kani, “Fere gono nayi ning udin puzi ayi.”
23 tadānīṁ yīśuḥ prāyeṇa triṁśadvarṣavayaska āsīt| laukikajñāne tu sa yūṣaphaḥ putraḥ,
Yesu liti mye, kube na awa cizin udursuzue awa di nin nallus akut atat. Awa di usaun Yusufu, usaun Heli,
24 yūṣaph eleḥ putraḥ, elirmattataḥ putraḥ, mattat leveḥ putraḥ, levi rmalkeḥ putraḥ, malkiryānnasya putraḥ; yānno yūṣaphaḥ putraḥ|
usaun Mathat, usaun Nlawi, usaun Melchi, usaun Jannai, usaun Yusufu,
25 yūṣaph mattathiyasya putraḥ, mattathiya āmosaḥ putraḥ, āmos nahūmaḥ putraḥ, nahūm iṣleḥ putraḥ iṣlirnageḥ putraḥ|
usaun Matatiyas, usaun Amos, usaun Nnahum, usaun Hasli, usaun Nayjaya,
26 nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyeḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
usaun Maatha, usaun Mattathiya, usaun Shimi, usaun Yuseka, nin saun Joda,
27 yihūdā yohānāḥ putraḥ, yohānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyelaḥ putraḥ, śaltīyel nereḥ putraḥ|
usaun Yohanna, usaun Risa, usaun Zurbabila, usaun Shaaltiya, usaun Niri,
28 nerirmalkeḥ putraḥ, malkiḥ adyaḥ putraḥ, addī koṣamaḥ putraḥ, koṣam ilmodadaḥ putraḥ, ilmodad eraḥ putraḥ|
usaun Malki, usaun Addi, usaun Kusana, usaun Almodama, Usaun Iri,
29 er yośeḥ putraḥ, yośiḥ ilīyeṣaraḥ putraḥ, ilīyeṣar yorīmaḥ putraḥ, yorīm mattataḥ putraḥ, mattata leveḥ putraḥ|
usaun Yosi, usaun Aliazara, usaun Yorina, usaun Mattahata, usaun Lami,
30 leviḥ śimiyonaḥ putraḥ, śimiyon yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yonanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
usaun Simion, usaun Yahuda, usaun Yusufu, usaun Yonana, usaun Aliyakima,
31 iliyākīmḥ mileyāḥ putraḥ, mileyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattatto nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
usaun Malaya, usaun Mainana, usaun Mattahata, usaun Nattana, Usaun Dawuda,
32 dāyūd yiśayaḥ putraḥ, yiśaya obedaḥ putra, obed boyasaḥ putraḥ, boyas salmonaḥ putraḥ, salmon nahaśonaḥ putraḥ|
Usaun Yassa, usaun Obida, usaun Buaza, Usaun Salmona, usaun Nahashuma,
33 nahaśon ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣroṇaḥ putraḥ, hiṣroṇ perasaḥ putraḥ, peras yihūdāḥ putraḥ|
usaun Aminasaba, usaun Arana, usaun Hasruna, usaun Harisa, usaun Peres, usaun Yahuda,
34 yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm terahaḥ putraḥ, terah nāhoraḥ putraḥ|
Usaun Yakubu, Usaun Ishaku, Usaun Ibrahim, usaun Taraha, Usaun Nahura
35 nāhor sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pelagaḥ putraḥ, pelag evaraḥ putraḥ, evar śelahaḥ putraḥ|
usaun SAruja, usaun Rauwa, usaun Palaju, usaun Aberu, usaun Shalahu,
36 śelah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nohaḥ putraḥ, noho lemakaḥ putraḥ|
Usaun kinana, usaun Arfakshada, usaun Samana, usaun Nuhu, usaun Lamaka,
37 lemak mithūśelahaḥ putraḥ, mithūśelah hanokaḥ putraḥ, hanok yeradaḥ putraḥ, yerad mahalalelaḥ putraḥ, mahalalel kainanaḥ putraḥ|
usaun Matushalaha, usaun Anuhu, usaun Jarada, usaun Mahalailu, usaun Kanana,
38 kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|
Usaun Anosha, usaun Shittu, usaun Adamu, Gono Kutelle.

< lūkaḥ 3 >