< lūkaḥ 23 >

1 tataḥ sabhāsthāḥ sarvvalokā utthāya taṁ pīlātasammukhaṁ nītvāprodya vaktumārebhire, 2 svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣedhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ena prāptā vayaṁ| 3 tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? sa pratyuvāca tvaṁ satyamuktavān| 4 tadā pīlātaḥ pradhānayājakādilokān jagād, ahametasya kamapyaparādhaṁ nāptavān| 5 tataste punaḥ sāhamino bhūtvāvadan, eṣa gālīla etatsthānaparyyante sarvvasmin yihūdādeśe sarvvāllokānupadiśya kupravṛttiṁ grāhītavān| 6 tadā pīlāto gālīlapradeśasya nāma śrutvā papraccha, kimayaṁ gālīlīyo lokaḥ? 7 tataḥ sa gālīlpradeśīyaherodrājasya tadā sthitestasya samīpe yīśuṁ preṣayāmāsa| 8 tadā herod yīśuṁ vilokya santutoṣa, yataḥ sa tasya bahuvṛttāntaśravaṇāt tasya kiñicadāścaryyakarmma paśyati ityāśāṁ kṛtvā bahukālamārabhya taṁ draṣṭuṁ prayāsaṁ kṛtavān| 9 tasmāt taṁ bahukathāḥ papraccha kintu sa tasya kasyāpi vākyasya pratyuttaraṁ novāca| 10 atha pradhānayājakā adhyāpakāśca prottiṣṭhantaḥ sāhasena tamapavadituṁ prārebhire| 11 herod tasya senāgaṇaśca tamavajñāya upahāsatvena rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇot| 12 pūrvvaṁ herodpīlātayoḥ parasparaṁ vairabhāva āsīt kintu taddine dvayo rmelanaṁ jātam| 13 paścāt pīlātaḥ pradhānayājakān śāsakān lokāṁśca yugapadāhūya babhāṣe, 14 rājyaviparyyayakārakoyam ityuktvā manuṣyamenaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kṛtvāpi proktāpavādānurūpeṇāsya kopyaparādhaḥ sapramāṇo na jātaḥ, 15 yūyañca herodaḥ sannidhau preṣitā mayā tatrāsya kopyaparādhastenāpi na prāptaḥ|paśyatānena vadhahetukaṁ kimapi nāparāddhaṁ| 16 tasmādenaṁ tāḍayitvā vihāsyāmi| 17 tatrotsave teṣāmeko mocayitavyaḥ| 18 iti hetoste proccairekadā procuḥ, enaṁ dūrīkṛtya barabbānāmānaṁ mocaya| 19 sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt| 20 kintu pīlāto yīśuṁ mocayituṁ vāñchan punastānuvāca| 21 tathāpyenaṁ kruśe vyadha kruśe vyadheti vadantaste ruruvuḥ| 22 tataḥ sa tṛtīyavāraṁ jagāda kutaḥ? sa kiṁ karmma kṛtavān? nāhamasya kamapi vadhāparādhaṁ prāptaḥ kevalaṁ tāḍayitvāmuṁ tyajāmi| 23 tathāpi te punarenaṁ kruśe vyadha ityuktvā proccairdṛḍhaṁ prārthayāñcakrire; 24 tataḥ pradhānayājakādīnāṁ kalarave prabale sati teṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādideśa| 25 rājadrohavadhayoraparādhena kārāsthaṁ yaṁ janaṁ te yayācire taṁ mocayitvā yīśuṁ teṣāmicchāyāṁ samārpayat| 26 atha te yīśuṁ gṛhītvā yānti, etarhi grāmādāgataṁ śimonanāmānaṁ kurīṇīyaṁ janaṁ dhṛtvā yīśoḥ paścānnetuṁ tasya skandhe kruśamarpayāmāsuḥ| 27 tato lokāraṇyamadhye bahustriyo rudatyo vilapantyaśca yīśoḥ paścād yayuḥ| 28 kintu sa vyāghuṭya tā uvāca, he yirūśālamo nāryyo yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi; 29 paśyata yaḥ kadāpi garbhavatyo nābhavan stanyañca nāpāyayan tādṛśī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti| 30 tadā he śailā asmākamupari patata, he upaśailā asmānācchādayata kathāmīdṛśīṁ lokā vakṣyanti| 31 yataḥ satejasi śākhini cedetad ghaṭate tarhi śuṣkaśākhini kiṁ na ghaṭiṣyate? 32 tadā te hantuṁ dvāvaparādhinau tena sārddhaṁ ninyuḥ| 33 aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśe vividhuḥ; taddvayoraparādhinorekaṁ tasya dakṣiṇo tadanyaṁ vāme kruśe vividhuḥ| 34 tadā yīśurakathayat, he pitaretān kṣamasva yata ete yat karmma kurvvanti tan na viduḥ; paścātte guṭikāpātaṁ kṛtvā tasya vastrāṇi vibhajya jagṛhuḥ| 35 tatra lokasaṁghastiṣṭhan dadarśa; te teṣāṁ śāsakāśca tamupahasya jagaduḥ, eṣa itarān rakṣitavān yadīśvareṇābhirucito 'bhiṣiktastrātā bhavati tarhi svamadhunā rakṣatu| 36 tadanyaḥ senāgaṇā etya tasmai amlarasaṁ datvā parihasya provāca, 37 cettvaṁ yihūdīyānāṁ rājāsi tarhi svaṁ rakṣa| 38 yihūdīyānāṁ rājeti vākyaṁ yūnānīyaromīyebrīyākṣarai rlikhitaṁ tacchirasa ūrddhve'sthāpyata| 39 tadobhayapārśvayo rviddhau yāvaparādhinau tayorekastaṁ vinindya babhāṣe, cettvam abhiṣiktosi tarhi svamāvāñca rakṣa| 40 kintvanyastaṁ tarjayitvāvadat, īśvarāttava kiñcidapi bhayaṁ nāsti kiṁ? tvamapi samānadaṇḍosi, 41 yogyapātre āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanena kimapi nāparāddhaṁ| 42 atha sa yīśuṁ jagāda he prabhe bhavān svarājyapraveśakāle māṁ smaratu| 43 tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralokasya sukhasthānaṁ prāpsyasi| 44 aparañca dvitīyayāmāt tṛtīyayāmaparyyantaṁ ravestejasontarhitatvāt sarvvadeśo'ndhakāreṇāvṛto 45 mandirasya yavanikā ca chidyamānā dvidhā babhūva| 46 tato yīśuruccairuvāca, he pita rmamātmānaṁ tava kare samarpaye, ityuktvā sa prāṇān jahau| 47 tadaitā ghaṭanā dṛṣṭvā śatasenāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt| 48 atha yāvanto lokā draṣṭum āgatāste tā ghaṭanā dṛṣṭvā vakṣaḥsu karāghātaṁ kṛtvā vyācuṭya gatāḥ| 49 yīśo rjñātayo yā yā yoṣitaśca gālīlastena sārddhamāyātāstā api dūre sthitvā tat sarvvaṁ dadṛśuḥ| 50 tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apekṣamāṇo 51 yihūdideśīyo 'rimathīyanagarīyo yūṣaphnāmā mantrī bhadro dhārmmikaśca pumān 52 pīlātāntikaṁ gatvā yīśo rdehaṁ yayāce| 53 paścād vapuravarohya vāsasā saṁveṣṭya yatra kopi mānuṣo nāsthāpyata tasmin śaile svāte śmaśāne tadasthāpayat| 54 taddinamāyojanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ| 55 aparaṁ yīśunā sārddhaṁ gālīla āgatā yoṣitaḥ paścāditvā śmaśāne tatra yathā vapuḥ sthāpitaṁ tacca dṛṣṭvā 56 vyāghuṭya sugandhidravyatailāni kṛtvā vidhivad viśrāmavāre viśrāmaṁ cakruḥ|

< lūkaḥ 23 >