< lūkaḥ 23 >

1 tataḥ sabhāsthāḥ sarvvalokā utthāya taṁ pīlātasammukhaṁ nītvāprodya vaktumārebhire,
Todo el gran número de ellos se levantó, y lo llevó ante Pilato.
2 svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣedhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ena prāptā vayaṁ|
Entonces lo acusaron: Hallamos a Éste que descarría a nuestra nación, prohíbe dar tributo a César y dice que Él es Cristo, un Rey.
3 tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? sa pratyuvāca tvaṁ satyamuktavān|
Entonces Pilato le preguntó: ¿Eres Tú el Rey de los Judíos? [Jesús] respondió: Tú [lo] dices.
4 tadā pīlātaḥ pradhānayājakādilokān jagād, ahametasya kamapyaparādhaṁ nāptavān|
Entonces Pilato dijo a los principales sacerdotes y a la multitud: Ningún delito hallo en este hombre.
5 tataste punaḥ sāhamino bhūtvāvadan, eṣa gālīla etatsthānaparyyante sarvvasmin yihūdādeśe sarvvāllokānupadiśya kupravṛttiṁ grāhītavān|
Pero ellos insistían: Alborota al pueblo. Comenzó desde Galilea y enseñó por toda Judea hasta aquí.
6 tadā pīlāto gālīlapradeśasya nāma śrutvā papraccha, kimayaṁ gālīlīyo lokaḥ?
Al oír esto Pilato preguntó si el hombre era galileo.
7 tataḥ sa gālīlpradeśīyaherodrājasya tadā sthitestasya samīpe yīśuṁ preṣayāmāsa|
Cuando supo que era de la jurisdicción de Herodes, lo remitió a éste, quien también estaba en Jerusalén en aquellos días.
8 tadā herod yīśuṁ vilokya santutoṣa, yataḥ sa tasya bahuvṛttāntaśravaṇāt tasya kiñicadāścaryyakarmma paśyati ityāśāṁ kṛtvā bahukālamārabhya taṁ draṣṭuṁ prayāsaṁ kṛtavān|
Al ver a Jesús, Herodes se regocijó mucho porque hacía largo tiempo que deseaba verlo, pues había oído muchas cosas acerca de Él y esperaba ver algún milagro.
9 tasmāt taṁ bahukathāḥ papraccha kintu sa tasya kasyāpi vākyasya pratyuttaraṁ novāca|
Le hacía muchas preguntas, pero Él nada respondía.
10 atha pradhānayājakā adhyāpakāśca prottiṣṭhantaḥ sāhasena tamapavadituṁ prārebhire|
Los principales sacerdotes y los escribas lo acusaban con vehemencia.
11 herod tasya senāgaṇaśca tamavajñāya upahāsatvena rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇot|
Entonces Herodes junto con sus tropas lo menospreció y se burló de Él. Le puso una ropa espléndida y lo devolvió a Pilato.
12 pūrvvaṁ herodpīlātayoḥ parasparaṁ vairabhāva āsīt kintu taddine dvayo rmelanaṁ jātam|
Herodes y Pilato se hicieron amigos aquel día, porque habían estado enemistados.
13 paścāt pīlātaḥ pradhānayājakān śāsakān lokāṁśca yugapadāhūya babhāṣe,
Entonces Pilato convocó a los principales sacerdotes, a los gobernantes y al pueblo,
14 rājyaviparyyayakārakoyam ityuktvā manuṣyamenaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kṛtvāpi proktāpavādānurūpeṇāsya kopyaparādhaḥ sapramāṇo na jātaḥ,
y les dijo: [Ustedes] acusaron a este hombre de descarriar al pueblo. Y miren, yo [lo] interrogué delante de ustedes y no hallé ningún delito de los que lo acusan.
15 yūyañca herodaḥ sannidhau preṣitā mayā tatrāsya kopyaparādhastenāpi na prāptaḥ|paśyatānena vadhahetukaṁ kimapi nāparāddhaṁ|
Tampoco Herodes, porque nos [lo] devolvió. Así que nada digno de muerte hallo en él.
16 tasmādenaṁ tāḍayitvā vihāsyāmi|
Por tanto [lo] castigaré y [lo] dejaré libre.
17 tatrotsave teṣāmeko mocayitavyaḥ|
18 iti hetoste proccairekadā procuḥ, enaṁ dūrīkṛtya barabbānāmānaṁ mocaya|
Pero todos gritaron: Quita a Éste y suéltanos a Barrabás.
19 sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt|
Éste estaba preso por una insurrección en la ciudad y por un homicidio.
20 kintu pīlāto yīśuṁ mocayituṁ vāñchan punastānuvāca|
Y Pilato, quien quería soltar a Jesús, les volvió a gritar.
21 tathāpyenaṁ kruśe vyadha kruśe vyadheti vadantaste ruruvuḥ|
Pero ellos vociferaban: ¡Crucifícalo! ¡Crucifícalo!
22 tataḥ sa tṛtīyavāraṁ jagāda kutaḥ? sa kiṁ karmma kṛtavān? nāhamasya kamapi vadhāparādhaṁ prāptaḥ kevalaṁ tāḍayitvāmuṁ tyajāmi|
Entonces él les preguntó la tercera vez: ¿Qué mal hizo Éste? Ningún delito de muerte hallé en Él. Entonces lo azotaré y [lo] dejaré en libertad.
23 tathāpi te punarenaṁ kruśe vyadha ityuktvā proccairdṛḍhaṁ prārthayāñcakrire;
Pero ellos porfiaban a grandes voces y demandaban que fuera crucificado. Y sus voces prevalecieron.
24 tataḥ pradhānayājakādīnāṁ kalarave prabale sati teṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādideśa|
Pilato sentenció que se ejecutara la demanda de ellos.
25 rājadrohavadhayoraparādhena kārāsthaṁ yaṁ janaṁ te yayācire taṁ mocayitvā yīśuṁ teṣāmicchāyāṁ samārpayat|
Entonces soltó al que pedían, quien estaba preso en la cárcel por insurrección y homicidio, y entregó a Jesús a la voluntad de ellos.
26 atha te yīśuṁ gṛhītvā yānti, etarhi grāmādāgataṁ śimonanāmānaṁ kurīṇīyaṁ janaṁ dhṛtvā yīśoḥ paścānnetuṁ tasya skandhe kruśamarpayāmāsuḥ|
Cuando lo llevaban, agarraron a Simón de Cirene, quien venía del campo, y le cargaron la cruz para que [la] llevara detrás de Jesús.
27 tato lokāraṇyamadhye bahustriyo rudatyo vilapantyaśca yīśoḥ paścād yayuḥ|
Lo seguía una gran multitud del pueblo y de mujeres que se dolían y lo lamentaban.
28 kintu sa vyāghuṭya tā uvāca, he yirūśālamo nāryyo yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi;
Pero Jesús se volvió hacia ellas y les dijo: Hijas de Jerusalén, no lloren por Mí, sino lloren por ustedes y por sus hijos.
29 paśyata yaḥ kadāpi garbhavatyo nābhavan stanyañca nāpāyayan tādṛśī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti|
Porque vienen días en los cuales dirán: Inmensamente felices las estériles, los vientres que no concibieron y los pechos que no amamantaron.
30 tadā he śailā asmākamupari patata, he upaśailā asmānācchādayata kathāmīdṛśīṁ lokā vakṣyanti|
Entonces comenzarán a decir a las montañas: ¡Caigan sobre nosotros! Y a las colinas: ¡Cúbrannos!
31 yataḥ satejasi śākhini cedetad ghaṭate tarhi śuṣkaśākhini kiṁ na ghaṭiṣyate?
Porque si con el árbol verde hacen estas cosas, ¿qué harán con el seco?
32 tadā te hantuṁ dvāvaparādhinau tena sārddhaṁ ninyuḥ|
También llevaban a dos malhechores para ejecutarlos con Él.
33 aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśe vividhuḥ; taddvayoraparādhinorekaṁ tasya dakṣiṇo tadanyaṁ vāme kruśe vividhuḥ|
Cuando llegaron al lugar llamado Calavera, lo crucificaron allí, y a los malhechores, uno a [la] derecha y otro a [la] izquierda.
34 tadā yīśurakathayat, he pitaretān kṣamasva yata ete yat karmma kurvvanti tan na viduḥ; paścātte guṭikāpātaṁ kṛtvā tasya vastrāṇi vibhajya jagṛhuḥ|
Echaron suertes para repartirse sus ropas.
35 tatra lokasaṁghastiṣṭhan dadarśa; te teṣāṁ śāsakāśca tamupahasya jagaduḥ, eṣa itarān rakṣitavān yadīśvareṇābhirucito 'bhiṣiktastrātā bhavati tarhi svamadhunā rakṣatu|
El pueblo observaba. También los gobernantes lo ridiculizaban: Salvó a otros. Sálvese Él mismo, si Él es el Cristo, el Escogido de Dios.
36 tadanyaḥ senāgaṇā etya tasmai amlarasaṁ datvā parihasya provāca,
También los soldados se burlaron al acercarse y ofrecerle vinagre.
37 cettvaṁ yihūdīyānāṁ rājāsi tarhi svaṁ rakṣa|
Decían: Si Tú eres el Rey de los judíos, sálvate a Ti mismo.
38 yihūdīyānāṁ rājeti vākyaṁ yūnānīyaromīyebrīyākṣarai rlikhitaṁ tacchirasa ūrddhve'sthāpyata|
Había también una inscripción encima de Él: Éste es el Rey de los judíos.
39 tadobhayapārśvayo rviddhau yāvaparādhinau tayorekastaṁ vinindya babhāṣe, cettvam abhiṣiktosi tarhi svamāvāñca rakṣa|
Uno de los malhechores que fue colgado lo blasfemaba: ¿No eres Tú el Cristo? ¡Sálvate a Ti mismo y a nosotros!
40 kintvanyastaṁ tarjayitvāvadat, īśvarāttava kiñcidapi bhayaṁ nāsti kiṁ? tvamapi samānadaṇḍosi,
Pero el otro lo reprendió: ¿Ni siquiera tú, que estás en la misma condena, temes a Dios?
41 yogyapātre āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanena kimapi nāparāddhaṁ|
Nosotros en verdad justamente recibimos lo que merecemos por lo que hicimos, pero Éste nada malo hizo.
42 atha sa yīśuṁ jagāda he prabhe bhavān svarājyapraveśakāle māṁ smaratu|
Y decía: ¡Jesús, acuérdate de mí cuando llegues a tu reino!
43 tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralokasya sukhasthānaṁ prāpsyasi|
Le contestó: En verdad te digo: Hoy estarás conmigo en el paraíso.
44 aparañca dvitīyayāmāt tṛtīyayāmaparyyantaṁ ravestejasontarhitatvāt sarvvadeśo'ndhakāreṇāvṛto
Desde las 12 del día hasta las tres de la tarde hubo oscuridad en toda la tierra.
45 mandirasya yavanikā ca chidyamānā dvidhā babhūva|
Al oscurecer el sol, el velo del Templo fue rasgado por el medio.
46 tato yīśuruccairuvāca, he pita rmamātmānaṁ tava kare samarpaye, ityuktvā sa prāṇān jahau|
Y Jesús clamó a gran voz: ¡Padre, encomiendo mi espíritu en tus manos! Y cuando dijo esto, expiró.
47 tadaitā ghaṭanā dṛṣṭvā śatasenāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|
Al ver lo que sucedió, el centurión exaltó a Dios: ¡Realmente este Hombre era justo!
48 atha yāvanto lokā draṣṭum āgatāste tā ghaṭanā dṛṣṭvā vakṣaḥsu karāghātaṁ kṛtvā vyācuṭya gatāḥ|
Toda la multitud que llegó para este espectáculo, al ver lo que ocurrió, cuando regresaba se golpeaba el pecho.
49 yīśo rjñātayo yā yā yoṣitaśca gālīlastena sārddhamāyātāstā api dūre sthitvā tat sarvvaṁ dadṛśuḥ|
Pero todos los conocidos de Él, y mujeres que lo seguían desde Galilea, miraban desde lejos lo que sucedía.
50 tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apekṣamāṇo
Un varón bueno y justo llamado José, miembro del Tribunal Supremo,
51 yihūdideśīyo 'rimathīyanagarīyo yūṣaphnāmā mantrī bhadro dhārmmikaśca pumān
de Arimatea, una ciudad de los judíos, esperaba el reino de Dios. Éste no consintió en la decisión ni en la acción de ellos.
52 pīlātāntikaṁ gatvā yīśo rdehaṁ yayāce|
Él se presentó ante Pilato y pidió el cuerpo de Jesús.
53 paścād vapuravarohya vāsasā saṁveṣṭya yatra kopi mānuṣo nāsthāpyata tasmin śaile svāte śmaśāne tadasthāpayat|
[Lo] bajó, lo envolvió en una sábana y lo puso en un sepulcro excavado en la roca donde aún nadie había sido puesto.
54 taddinamāyojanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ|
Era día de Preparación y empezaba el sábado.
55 aparaṁ yīśunā sārddhaṁ gālīla āgatā yoṣitaḥ paścāditvā śmaśāne tatra yathā vapuḥ sthāpitaṁ tacca dṛṣṭvā
Las mujeres que habían llegado con Él desde Galilea, se fijaron en el sepulcro y cómo fue puesto su cuerpo.
56 vyāghuṭya sugandhidravyatailāni kṛtvā vidhivad viśrāmavāre viśrāmaṁ cakruḥ|
Regresaron y prepararon especias aromáticas y ungüentos. Y descansaron el sábado según el Mandamiento.

< lūkaḥ 23 >