< lūkaḥ 22 >

1 aparañca kiṇvaśūnyapūpotsavasya kāla upasthite
Y estaba cerca el día de la fiesta de los panes sin levadura, que se llama la pascua.
2 pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathopāyām aceṣṭanta kintu lokebhyo bibhyuḥ|
Y los príncipes de los sacerdotes, y los escribas procuraban como le matarían; mas tenían miedo del pueblo.
3 etastin samaye dvādaśaśiṣyeṣu gaṇita īṣkariyotīyarūḍhimān yo yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt
Y entró Satanás en Júdas, que tenía por sobrenombre Iscariote, el cual era uno del número de los doce.
4 sa gatvā yathā yīśuṁ teṣāṁ kareṣu samarpayituṁ śaknoti tathā mantraṇāṁ pradhānayājakaiḥ senāpatibhiśca saha cakāra|
Y fue, y habló con los príncipes de los sacerdotes, y con los magistrados, de como se le entregaría.
5 tena te tuṣṭāstasmai mudrāṁ dātuṁ paṇaṁ cakruḥ|
Los cuales se holgaron, y concertaron de darle dinero.
6 tataḥ soṅgīkṛtya yathā lokānāmagocare taṁ parakareṣu samarpayituṁ śaknoti tathāvakāśaṁ ceṣṭitumārebhe|
Y prometió; y buscaba oportunidad para entregarle a ellos sin estar presente la multitud.
7 atha kiṇvaśūnyapūpotmavadine, arthāt yasmin dine nistārotsavasya meṣo hantavyastasmin dine
Y vino el día de los panes sin levadura, en el cual era menester matar la pascua.
8 yīśuḥ pitaraṁ yohanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhojanārthaṁ nistārotsavasya dravyāṇyāsādayataṁ|
Y envió a Pedro, y a Juan, diciendo: Id, aparejádnos la pascua, para que comamos.
9 tadā tau papracchatuḥ kucāsādayāvo bhavataḥ kecchā?
Y ellos le dijeron: ¿Dónde quieres que la aparejemos?
10 tadā sovādīt, nagare praviṣṭe kaścijjalakumbhamādāya yuvāṁ sākṣāt kariṣyati sa yanniveśanaṁ praviśati yuvāmapi tanniveśanaṁ tatpaścāditvā niveśanapatim iti vākyaṁ vadataṁ,
Y él les dijo: He aquí, como entraréis en la ciudad, os encontrará un hombre que lleva un cántaro de agua: seguídle hasta la casa donde entrare;
11 yatrāhaṁ nistārotsavasya bhojyaṁ śiṣyaiḥ sārddhaṁ bhoktuṁ śaknomi sātithiśālā kutra? kathāmimāṁ prabhustvāṁ pṛcchati|
Y decíd al padre de la familia de la casa: El Maestro te dice: ¿Dónde está el aposento donde tengo de comer la pascua con mis discípulos?
12 tataḥ sa jano dvitīyaprakoṣṭhīyam ekaṁ śastaṁ koṣṭhaṁ darśayiṣyati tatra bhojyamāsādayataṁ|
Entonces él os mostrará un gran cenadero aderezado, aparejád la allí.
13 tatastau gatvā tadvākyānusāreṇa sarvvaṁ dṛṣdvā tatra nistārotsavīyaṁ bhojyamāsādayāmāsatuḥ|
Y yendo ellos halláronlo todo como les había dicho; y aparejaron la pascua.
14 atha kāla upasthite yīśu rdvādaśabhiḥ preritaiḥ saha bhoktumupaviśya kathitavān
Y como fue hora, se sentó a la mesa; y con él los doce apóstoles.
15 mama duḥkhabhogāt pūrvvaṁ yubhābhiḥ saha nistārotsavasyaitasya bhojyaṁ bhoktuṁ mayātivāñchā kṛtā|
Y les dijo: Con deseo he deseado comer con vosotros esta pascua antes que padezca.
16 yuṣmān vadāmi, yāvatkālam īśvararājye bhojanaṁ na kariṣye tāvatkālam idaṁ na bhokṣye|
Porque os digo, que no comeré más de ella, hasta que sea cumplido en el reino de Dios.
17 tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tebhyo datvāvadat, idaṁ gṛhlīta yūyaṁ vibhajya pivata|
Y tomando la copa, habiendo hecho gracias, dijo: Tomád esto, y distribuíd lo entre vosotros.
18 yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
Porque os digo, que no beberé del fruto de la vid, hasta que el reino de Dios venga.
19 tataḥ pūpaṁ gṛhītvā īśvaraguṇān kīrttayitvā bhaṅktā tebhyo datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, etat karmma mama smaraṇārthaṁ kurudhvaṁ|
Y tomando pan, habiendo hecho gracias, lo rompió, y les dio, diciendo: éste es mi cuerpo, que por vosotros es dado; hacéd esto en memoria de mí.
20 atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
Asimismo también la copa, después que hubo cenado, diciendo: Esta copa es el nuevo testamento en mi sangre, que por vosotros se derrama.
21 paśyata yo māṁ parakareṣu samarpayiṣyati sa mayā saha bhojanāsana upaviśati|
Con todo eso, he aquí, la mano del que me entrega está conmigo en la mesa.
22 yathā nirūpitamāste tadanusāreṇā manuṣyaputrasya gati rbhaviṣyati kintu yastaṁ parakareṣu samarpayiṣyati tasya santāpo bhaviṣyati|
Y a la verdad el Hijo del hombre va según lo que está determinado; empero ¡ay de aquel hombre por el cual es entregado!
23 tadā teṣāṁ ko jana etat karmma kariṣyati tat te parasparaṁ praṣṭumārebhire|
Ellos entonces comenzaron a preguntar entre sí, cual de ellos sería el que había de hacer esto.
24 aparaṁ teṣāṁ ko janaḥ śreṣṭhatvena gaṇayiṣyate, atrārthe teṣāṁ vivādobhavat|
Y hubo también entre ellos una contienda, quién de ellos parecía ser el mayor.
25 asmāt kāraṇāt sovadat, anyadeśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kṛtvāpi te bhūpatitvena vikhyātā bhavanti ca|
Entonces él les dijo: Los reyes de las naciones se enseñorean de ellas; y los que sobre ellas tienen potestad, son llamados bienhechores:
26 kintu yuṣmākaṁ tathā na bhaviṣyati, yo yuṣmākaṁ śreṣṭho bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyo bhaviṣyati sa sevakavadbhavatu|
Mas vosotros, no así: antes el que es mayor entre vosotros, sea como el más mozo; y el que precede, como el que sirve.
27 bhojanopaviṣṭaparicārakayoḥ kaḥ śreṣṭhaḥ? yo bhojanāyopaviśati sa kiṁ śreṣṭho na bhavati? kintu yuṣmākaṁ madhye'haṁ paricāraka̮ivāsmi|
Porque ¿cuál es mayor, el que se asienta a la mesa, o el que sirve? ¿No es el que se asienta a la mesa? mas yo soy entre vosotros como el que sirve.
28 aparañca yuyaṁ mama parīkṣākāle prathamamārabhya mayā saha sthitā
Empero vosotros sois los que habéis permanecido conmigo en mis tentaciones:
29 etatkāraṇāt pitrā yathā madarthaṁ rājyamekaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
Yo pues os ordeno un reino, como mi Padre me lo ordenó a mí;
30 tasmān mama rājye bhojanāsane ca bhojanapāne kariṣyadhve siṁhāsaneṣūpaviśya cesrāyelīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhve|
Para que comáis y bebáis en mi mesa en mi reino; y os asentéis sobre tronos juzgando a las doce tribus de Israel.
31 aparaṁ prabhuruvāca, he śimon paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,
Dijo también el Señor: Simón, Simón, he aquí, que Satanás os ha pedido para zarandearos como a trigo;
32 kintu tava viśvāsasya lopo yathā na bhavati etat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttite ca bhrātṛṇāṁ manāṁsi sthirīkuru|
Mas yo he rogado por ti que tu fe no falte; y tú cuando te conviertas, confirma a tus hermanos.
33 tadā sovadat, he prabhohaṁ tvayā sārddhaṁ kārāṁ mṛtiñca yātuṁ majjitosmi|
Y él le dijo: Señor, dispuesto estoy a ir contigo, tanto a la cárcel, como a la muerte.
34 tataḥ sa uvāca, he pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvoṣyase|
Y él dijo: Pedro, te digo que el gallo no cantará hoy, antes que tú niegues tres veces que me conoces.
35 aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? te procuḥ kasyāpi na|
Y a ellos dijo: Cuando os envié sin bolsa, y sin alforja, y sin zapatos, ¿os faltó algo? Y ellos dijeron: Nada.
36 tadā sovadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tena tadgrahītavyaṁ, yasya ca kṛpāṇo nāsti tena svavastraṁ vikrīya sa kretavyaḥ|
Entonces les dijo: Pues ahora el que tiene bolsa, tóme la; y también su alforja; y el que no tiene espada, venda su capa y cómprela.
37 yato yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yato mama sambandhīyaṁ sarvvaṁ setsyati|
Porque os digo, que aun es menester que se cumpla en mí aquello que está escrito: Y con los malos fue contado; porque lo que está escrito de mí, su cumplimiento tiene.
38 tadā te procuḥ prabho paśya imau kṛpāṇau| tataḥ sovadad etau yatheṣṭau|
Entonces ellos dijeron: Señor, he aquí, dos espadas hay aquí. Y él les dijo: Basta.
39 atha sa tasmādvahi rgatvā svācārānusāreṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|
Y saliendo, se fue, según su costumbre, al monte de las Olivas; y sus discípulos también le siguieron.
40 tatropasthāya sa tānuvāca, yathā parīkṣāyāṁ na patatha tadarthaṁ prārthayadhvaṁ|
Y como llegó a aquel lugar, les dijo: Orád para que no entréis en tentación.
41 paścāt sa tasmād ekaśarakṣepād bahi rgatvā jānunī pātayitvā etat prārthayāñcakre,
Y él se apartó de ellos como un tiro de piedra; y puesto de rodillas, oró,
42 he pita ryadi bhavān sammanyate tarhi kaṁsamenaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
Diciendo: Padre, si quieres, pasa esta copa de mí, empero no se haga mi voluntad, mas la tuya.
43 tadā tasmai śaktiṁ dātuṁ svargīyadūto darśanaṁ dadau|
Y le apareció un ángel del cielo esforzándole.
44 paścāt sotyantaṁ yātanayā vyākulo bhūtvā punardṛḍhaṁ prārthayāñcakre, tasmād bṛhacchoṇitabindava iva tasya svedabindavaḥ pṛthivyāṁ patitumārebhire|
Y estando en agonía, oraba más intensamente; y fue su sudor como gotas grandes de sangre, que descendían hasta la tierra.
45 atha prārthanāta utthāya śiṣyāṇāṁ samīpametya tān manoduḥkhino nidritān dṛṣṭvāvadat
Y como se levantó de la oración, y vino a sus discípulos, los halló durmiendo de tristeza.
46 kuto nidrātha? parīkṣāyām apatanārthaṁ prarthayadhvaṁ|
Y les dijo: ¿Qué, dormís? Levantáos, y orád que no entréis en tentación.
47 etatkathāyāḥ kathanakāle dvādaśaśiṣyāṇāṁ madhye gaṇito yihūdānāmā janatāsahitasteṣām agre calitvā yīśoścumbanārthaṁ tadantikam āyayau|
Estando aun hablando él, he aquí, una multitud de gente, y el que se llamaba Júdas, uno de los doce, iba delante de ellos; y se llegó a Jesús, para besarle.
48 tadā yīśuruvāca, he yihūdā kiṁ cumbanena manuṣyaputraṁ parakareṣu samarpayasi?
Entonces Jesús le dijo: ¿Júdas, con un beso entregas al Hijo del hombre?
49 tadā yadyad ghaṭiṣyate tadanumāya saṅgibhiruktaṁ, he prabho vayaṁ ki khaṅgena ghātayiṣyāmaḥ?
Y viendo los que estaban junto a él lo que había de ser, le dijeron: Señor, ¿heriremos con espada?
50 tata ekaḥ karavālenāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ ciccheda|
Y uno de ellos hirió al criado del sumo sacerdote, y le quitó la oreja derecha.
51 adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spṛṣṭvā svasyaṁ cakāra|
Y respondiendo Jesús, dijo: Dejád hasta aquí. Y tocando su oreja, le sanó.
52 paścād yīśuḥ samīpasthān pradhānayājakān mandirasya senāpatīn prācīnāṁśca jagāda, yūyaṁ kṛpāṇān yaṣṭīṁśca gṛhītvā māṁ kiṁ coraṁ dharttumāyātāḥ?
Dijo después Jesús a los príncipes de los sacerdotes, y a los capitanes del templo, y a los ancianos que habían venido contra él: ¿Cómo a ladrón habéis salido con espadas y con palos?
53 yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandire'tiṣṭhaṁ tadā māṁ dharttaṁ na pravṛttāḥ, kintvidānīṁ yuṣmākaṁ samayondhakārasya cādhipatyamasti|
Habiendo estado con vosotros cada día en el templo, no extendisteis las manos contra mí; mas ésta es vuestra hora, y la potestad de las tinieblas.
54 atha te taṁ dhṛtvā mahāyājakasya niveśanaṁ ninyuḥ| tataḥ pitaro dūre dūre paścāditvā
Y prendiéndole, le trajeron, y metiéronle en casa del príncipe de los sacerdotes. Y Pedro le seguía de lejos.
55 bṛhatkoṣṭhasya madhye yatrāgniṁ jvālayitvā lokāḥ sametyopaviṣṭāstatra taiḥ sārddham upaviveśa|
Y habiendo encendido fuego en medio del atrio, y sentándose todos al derredor, se sentó también Pedro entre ellos.
56 atha vahnisannidhau samupaveśakāle kāciddāsī mano niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅge'sthāt|
Y como una criada le vio que estaba sentado al fuego, puestos los ojos en él, dijo: Y éste con él era.
57 kintu sa tad apahnutyāvādīt he nāri tamahaṁ na paricinomi|
Entonces él lo negó, diciendo: Mujer, no le conozco.
58 kṣaṇāntare'nyajanastaṁ dṛṣṭvābravīt tvamapi teṣāṁ nikarasyaikajanosi| pitaraḥ pratyuvāca he nara nāhamasmi|
Y un poco después viéndole otro, dijo: Y tú de ellos eras. Y Pedro dijo: Hombre, no soy.
59 tataḥ sārddhadaṇḍadvayāt paraṁ punaranyo jano niścitya babhāṣe, eṣa tasya saṅgīti satyaṁ yatoyaṁ gālīlīyo lokaḥ|
Y como una hora pasada, otro afirmaba, diciendo: Verdaderamente también éste estaba con él; porque es Galileo.
60 tadā pitara uvāca he nara tvaṁ yad vadami tadahaṁ boddhuṁ na śaknomi, iti vākye kathitamātre kukkuṭo rurāva|
Y Pedro dijo: Hombre, no sé lo que dices. Y luego, estando aun él hablando, el gallo cantó.
61 tadā prabhuṇā vyādhuṭya pitare nirīkṣite kṛkavākuravāt pūrvvaṁ māṁ trirapahnoṣyase iti pūrvvoktaṁ tasya vākyaṁ pitaraḥ smṛtvā
Entonces, vuelto el Señor, miró a Pedro; y Pedro se acordó de la palabra del Señor, como le había dicho. Antes que el gallo dé voz me negarás tres veces.
62 bahirgatvā mahākhedena cakranda|
Y saliendo fuera Pedro, lloró amargamente.
63 tadā yai ryīśurdhṛtaste tamupahasya praharttumārebhire|
Y los hombres que tenían a Jesús, burlaban de él, hiriéndo le.
64 vastreṇa tasya dṛśau baddhvā kapole capeṭāghātaṁ kṛtvā papracchuḥ, kaste kapole capeṭāghātaṁ kṛtavāna? gaṇayitvā tad vada|
Y cubriéndole herían su rostro, y preguntábanle, diciendo: Profetiza, ¿quién es el que te hirió?
65 tadanyat tadviruddhaṁ bahunindāvākyaṁ vaktumārebhire|
Y decían otras muchas cosas injuriándole.
66 atha prabhāte sati lokaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kṛtvā madhyesabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatosi na vāsmān vada|
Y como fue de día, se juntaron los ancianos del pueblo, y los príncipes de los sacerdotes, y los escribas, y le trajeron a su concilio,
67 sa pratyuvāca, mayā tasminnukte'pi yūyaṁ na viśvasiṣyatha|
Diciendo: ¿Eres tú el Cristo? dínoslo. Y les dijo: Si os lo dijere, no creereis;
68 kasmiṁścidvākye yuṣmān pṛṣṭe'pi māṁ na taduttaraṁ vakṣyatha na māṁ tyakṣyatha ca|
Y también si os preguntare, no me responderéis, ni me soltaréis;
69 kintvitaḥ paraṁ manujasutaḥ sarvvaśaktimata īśvarasya dakṣiṇe pārśve samupavekṣyati|
Mas desde ahora el Hijo del hombre se asentará a la diestra del poder de Dios.
70 tataste papracchuḥ, rtiha tvamīśvarasya putraḥ? sa kathayāmāsa, yūyaṁ yathārthaṁ vadatha sa evāhaṁ|
Y dijeron todos: ¿Luego tú eres el Hijo de Dios? Y él les dijo: Vosotros lo decís, que yo soy.
71 tadā te sarvve kathayāmāsuḥ, rtiha sākṣye'nsasmin asmākaṁ kiṁ prayojanaṁ? asya svamukhādeva sākṣyaṁ prāptam|
Entonces ellos dijeron: ¿Qué más testimonio deseamos? porque nosotros lo hemos oído de su boca.

< lūkaḥ 22 >