< lūkaḥ 21 >

1 atha dhanilokā bhāṇḍāgāre dhanaṁ nikṣipanti sa tadeva paśyati,
E, olhando ele, viu os ricos lançarem as suas ofertas na arca do tesouro;
2 etarhi kāciddīnā vidhavā paṇadvayaṁ nikṣipati tad dadarśa|
E viu também uma pobre viúva lançar ali duas pequenas moedas;
3 tato yīśuruvāca yuṣmānahaṁ yathārthaṁ vadāmi, daridreyaṁ vidhavā sarvvebhyodhikaṁ nyakṣepsīt,
E disse: Em verdade vos digo que lançou mais do que todos esta pobre viúva;
4 yatonye svaprājyadhanebhya īśvarāya kiñcit nyakṣepsuḥ, kintu daridreyaṁ vidhavā dinayāpanārthaṁ svasya yat kiñcit sthitaṁ tat sarvvaṁ nyakṣepsīt|
Porque todos aqueles deitaram para as ofertas de Deus, do que lhes sobeja; mas esta, da sua pobreza, deitou todo o sustento que tinha.
5 aparañca uttamaprastarairutsṛṣṭavyaiśca mandiraṁ suśobhatetarāṁ kaiścidityukte sa pratyuvāca
E, dizendo alguns a respeito do templo, que estava ornado de formosas pedras e dádivas, disse:
6 yūyaṁ yadidaṁ nicayanaṁ paśyatha, asya pāṣāṇaikopyanyapāṣāṇopari na sthāsyati, sarvve bhūsādbhaviṣyanti kāloyamāyāti|
Quanto a estas coisas que vêdes, dias virão em que se não deixará pedra sobre pedra, que não seja derribada.
7 tadā te papracchuḥ, he guro ghaṭanedṛśī kadā bhaviṣyati? ghaṭanāyā etasyasaścihnaṁ vā kiṁ bhaviṣyati?
E perguntaram-lhe, dizendo: Mestre, quando serão pois estas coisas? E que sinal haverá quando estas coisas estiverem para acontecer?
8 tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|
Disse então ele: vede não vos enganem, porque virão muitos em meu nome, dizendo: Eu sou o Cristo, e já o tempo está próximo; não vades portanto após eles.
9 yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|
E, quando ouvirdes de guerras e sedições, não vos assusteis. Porque é necessário que estas coisas aconteçam primeiro, mas o fim não será logo.
10 aparañca kathayāmāsa, tadā deśasya vipakṣatvena deśo rājyasya vipakṣatvena rājyam utthāsyati,
Então lhes disse: levantar-se-a nação contra nação, e reino contra reino;
11 nānāsthāneṣu mahābhūkampo durbhikṣaṁ mārī ca bhaviṣyanti, tathā vyomamaṇḍalasya bhayaṅkaradarśanānyaścaryyalakṣaṇāni ca prakāśayiṣyante|
E haverá em vários lugares grandes terremotos, e fomes e pestilências; haverá também coisas espantosas, e grandes sinais do céu.
12 kintu sarvvāsāmetāsāṁ ghaṭanānāṁ pūrvvaṁ lokā yuṣmān dhṛtvā tāḍayiṣyanti, bhajanālaye kārāyāñca samarpayiṣyanti mama nāmakāraṇād yuṣmān bhūpānāṁ śāsakānāñca sammukhaṁ neṣyanti ca|
Mas antes de todas estas coisas lançarão mão de vós, e vos perseguirão, entregando-vos às sinagogas e às prisões, e conduzindo-vos à presença de reis e presidentes, por amor do meu nome.
13 sākṣyārtham etāni yuṣmān prati ghaṭiṣyante|
E sobrevir-vos-a isto para testemunho.
14 tadā kimuttaraṁ vaktavyam etat na cintayiṣyāma iti manaḥsu niścitanuta|
Proponde pois em vossos corações não premeditar como haveis de responder,
15 vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|
Porque eu vos darei boca e sabedoria a que não poderão contradizer nem resistir todos quantos se vos opuserem.
16 kiñca yūyaṁ pitrā mātrā bhrātrā bandhunā jñātyā kuṭumbena ca parakareṣu samarpayiṣyadhve; tataste yuṣmākaṁ kañcana kañcana ghātayiṣyanti|
E até pelos pais, e irmãos, e parentes, e amigos sereis entregues; e matarão alguns de vós.
17 mama nāmnaḥ kāraṇāt sarvvai rmanuṣyai ryūyam ṛtīyiṣyadhve|
E por todos sereis aborrecidos por amor do meu nome.
18 kintu yuṣmākaṁ śiraḥkeśaikopi na vinaṁkṣyati,
Mas não perecerá nem um cabelo da vossa cabeça.
19 tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|
Na vossa paciência possui as vossas almas.
20 aparañca yirūśālampuraṁ sainyaveṣṭitaṁ vilokya tasyocchinnatāyāḥ samayaḥ samīpa ityavagamiṣyatha|
Porém, quando virdes Jerusalém cercada de exércitos, sabei então que já é chegada a sua assolação.
21 tadā yihūdādeśasthā lokāḥ parvvataṁ palāyantāṁ, ye ca nagare tiṣṭhanti te deśāntaraṁ palāyantā, ye ca grāme tiṣṭhanti te nagaraṁ na praviśantu,
Então, os que estiverem na Judeia, fujam para os montes; e, os que estiverem no meio dela, saiam: e, os que nos campos, não entrem nela.
22 yatastadā samucitadaṇḍanāya dharmmapustake yāni sarvvāṇi likhitāni tāni saphalāni bhaviṣyanti|
Porque dias de vingança são estes, para que se cumpram todas as coisas que estão escritas.
23 kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata etāllokān prati kopo deśe ca viṣamadurgati rghaṭiṣyate|
Mas ai das grávidas, e das que criarem naqueles dias! porque haverá grande aperto na terra, e ira sobre este povo.
24 vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|
E cairão ao fio da espada, e para todas as nações serão levados cativos; e Jerusalém será pisada pelos gentios, até que os tempos dos gentios se completem.
25 sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|
E haverá sinais no sol, e na lua e nas estrelas; e na terra aperto das nações em perplexidade, pelo bramido do mar e das ondas;
26 bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|
Homens desmaiando de terror, na expectação das coisas que sobrevirão ao mundo. Porque as virtudes do céu serão abaladas.
27 tadā parākrameṇā mahātejasā ca meghārūḍhaṁ manuṣyaputram āyāntaṁ drakṣyanti|
E então verão vir o Filho do homem numa nuvem, com poder e grande glória.
28 kintvetāsāṁ ghaṭanānāmārambhe sati yūyaṁ mastakānyuttolya ūrdadhvaṁ drakṣyatha, yato yuṣmākaṁ mukteḥ kālaḥ savidho bhaviṣyati|
Ora, quando estas coisas começarem a acontecer, olhai para cima, e levantai as vossas cabeças, porque a vossa redenção está próxima.
29 tatastenaitadṛṣṭāntakathā kathitā, paśyata uḍumbarādivṛkṣāṇāṁ
E disse-lhes uma parábola: olhai para a figueira, e para todas as árvores;
30 navīnapatrāṇi jātānīti dṛṣṭvā nidāvakāla upasthita iti yathā yūyaṁ jñātuṁ śaknutha,
Quando já tem brotado, vós sabeis por vós mesmos, vendo-as, que perto está já o verão.
31 tathā sarvvāsāmāsāṁ ghaṭanānām ārambhe dṛṣṭe satīśvarasya rājatvaṁ nikaṭam ityapi jñāsyatha|
Assim também vós, quando virdes acontecer estas coisas, sabei que o reino de Deus está perto.
32 yuṣmānahaṁ yathārthaṁ vadāmi, vidyamānalokānāmeṣāṁ gamanāt pūrvvam etāni ghaṭiṣyante|
Em verdade vos digo que não passará esta geração até que tudo aconteça.
33 nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|
Passará o céu e a terra, mas as minhas palavras não hão de passar.
34 ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|
E olhai por vós, não aconteça que os vossos corações se carreguem de glutonaria, embriaguez, e dos cuidados desta vida, e venha sobre vós de improviso aquele dia.
35 pṛthivīsthasarvvalokān prati taddinam unmātha iva upasthāsyati|
Porque virá como um laço sobre todos os que habitam sobre a face de toda a terra.
36 yathā yūyam etadbhāvighaṭanā uttarttuṁ manujasutasya sammukhe saṁsthātuñca yogyā bhavatha kāraṇādasmāt sāvadhānāḥ santo nirantaraṁ prārthayadhvaṁ|
Vigiai pois em todo o tempo, orando, para que sejais havidos por dignos de evitar todas estas coisas que hão de acontecer, e de estar em pé diante do Filho do homem.
37 aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|
E de dia ensinava no templo, e à noite, saindo, ficava no monte chamado das Oliveiras.
38 tataḥ pratyūṣe lākāstatkathāṁ śrotuṁ mandire tadantikam āgacchan|
E todo o povo ia ter com ele ao templo, de manhã cedo, para o ouvir.

< lūkaḥ 21 >