< lūkaḥ 2 >

1 aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa|
About that time an edict was issued by the Emperor Augustus that a census should be taken of the whole Empire.
2 tadanusāreṇa kurīṇiyanāmani suriyādeśasya śāsake sati nāmalekhanaṁ prārebhe|
(This was the first census taken while Quirinius was Governor of Syria).
3 ato heto rnāma lekhituṁ sarvve janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
And everyone went to his own town to be registered.
4 tadānīṁ yūṣaph nāma lekhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradeśasya nāsaratnagarād
Among others Joseph went up from the town of Nazareth in Galilee to Bethlehem, the town of David, in Judea – because he belonged to the family and house of David –
5 yihūdāpradeśasya baitlehamākhyaṁ dāyūdnagaraṁ jagāma|
to be registered with Mary, his engaged wife, who was about to become a mother.
6 anyacca tatra sthāne tayostiṣṭhatoḥ sato rmariyamaḥ prasūtikāla upasthite
While they were there her time came,
7 sā taṁ prathamasutaṁ prāsoṣṭa kintu tasmin vāsagṛhe sthānābhāvād bālakaṁ vastreṇa veṣṭayitvā gośālāyāṁ sthāpayāmāsa|
and she gave birth to her first child, a son. And because there was no room for them in the inn, she swathed him around and laid him in a manger.
8 anantaraṁ ye kiyanto meṣapālakāḥ svameṣavrajarakṣāyai tatpradeśe sthitvā rajanyāṁ prāntare prahariṇaḥ karmma kurvvanti,
In that same countryside were shepherds out in the open fields, watching their flocks that night,
9 teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire|
when an angel of the Lord suddenly stood by them, and the glory of the Lord shone around them; and they were seized with fear.
10 tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ pure yuṣmannimittaṁ trātā prabhuḥ khrīṣṭo'janiṣṭa,
“Have no fear,” the angel said. “For I bring you good news of a great joy in store for all the nation.
11 sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|
This day there has been born to you, in the town of David, a Savior, who is Christ and Lord.
12 yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
And this will be the sign for you. You will find the infant swathed, and lying in a manger.”
13 dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,
Then suddenly there appeared with the angel a multitude of the heavenly Host, praising God, and singing –
14 sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||
“glory to God on high, and on earth peace among those in whom he finds pleasure.”
15 tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ|
Now, when the angels had left them and gone back to heaven, the shepherds said to one another, “Let us go at once to Bethlehem, and see this thing that has happened, of which the Lord has told us.”
16 paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|
So they went quickly, and found Mary and Joseph, and the infant lying in a manger;
17 itthaṁ dṛṣṭvā bālakasyārthe proktāṁ sarvvakathāṁ te prācārayāñcakruḥ|
and, when they saw it, they told of all that had been said to them about this child.
18 tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|
All who heard the shepherds were astonished at their story,
19 kintu mariyam etatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
while Mary treasured in her heart all that they said, and thought about it often.
20 tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ|
And the shepherds went back, giving glory and praise to God for all that they had heard and seen. It had all happened as they had been told.
21 atha bālakasya tvakchedanakāle'ṣṭamadivase samupasthite tasya garbbhasthiteḥ purvvaṁ svargīyadūto yathājñāpayat tadanurūpaṁ te tannāmadheyaṁ yīśuriti cakrire|
Eight days after the birth of the child, when it was time to circumcise him, he received the name Jesus – the name given him by the angel before his conception.
22 tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite,
When the period of purification of mother and child, required by the Law of Moses, came to an end, his parents took the child up to Jerusalem to present him to the Lord,
23 "prathamajaḥ sarvvaḥ puruṣasantānaḥ parameśvare samarpyatāṁ," iti parameśvarasya vyavasthayā
in compliance with the Law of the Lord that every firstborn male will be dedicated to the Lord,
24 yīśuṁ parameśvare samarpayitum śāstrīyavidhyuktaṁ kapotadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ te taṁ gṛhītvā yirūśālamam āyayuḥ|
and also to offer the sacrifice required by the Law of the Lord – a pair of turtle-doves or two young pigeons.
25 yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
There was at that time in Jerusalem a man named Simeon, a righteous and devout man, who lived in constant expectation of Israel’s consulation, and under the guidance of the Holy Spirit.
26 aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata|
It had been revealed to him by the Holy Spirit that he should not die until he had seen the Lord’s Christ.
27 aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
Moved by the Spirit, Simeon came into the Temple Courts, and, when the parents brought in the child Jesus, to do for him what was customary under the Law,
28 śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā,
Simeon himself took the child in his arms, and blessed God, and said:
29 he prabho tava dāsoyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇo bhavatā saṁvisṛjyatām|
“Now, Lord, you will let your servant go, according to your word, in peace,
30 yataḥ sakaladeśasya dīptaye dīptirūpakaṁ|
for my eyes have seen the salvation
31 isrāyelīyalokasya mahāgauravarūpakaṁ|
which you have prepared in the sight of all nations –
32 yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||
a light to bring light to the Gentiles, and to be the glory of your people Israel.”
33 tadānīṁ tenoktā etāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ menāte|
While the child’s father and mother were wondering at what was said about him,
34 tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|
Simeon gave them his blessing, and said to Mary, the child’s mother, “This child is appointed to be the cause of the fall and rise of many in Israel, and to be a sign much spoken against –
35 tasmāt tavāpi prāṇāḥ śūlena vyatsyante|
Yes, the sword will pierce your own heart – and so the thoughts in many minds will be disclosed.”
36 aparañca āśerasya vaṁśīyaphinūyelo duhitā hannākhyā atijaratī bhaviṣyadvādinyekā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tato vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
There was also a prophet named Hannah, a daughter of Phanuel and of the tribe of Asher. She was far advanced in years, having lived with her husband for seven years after marriage,
37 mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya
and then a widow, until she had reached the age of eighty-four. She never left the Temple Courts, but, fasting and praying, worshiped God night and day.
38 parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|
At that moment she came up, and began publicly to thank God and to speak about the child to all who were looking for the deliverance of Jerusalem.
39 itthaṁ parameśvarasya vyavasthānusāreṇa sarvveṣu karmmasu kṛteṣu tau punaśca gālīlo nāsaratnāmakaṁ nijanagaraṁ pratasthāte|
When the child’s parents had done everything required by the Law of the Lord, they returned to Galilee to their own town of Nazareth.
40 tatpaścād bālakaḥ śarīreṇa vṛddhimetya jñānena paripūrṇa ātmanā śaktimāṁśca bhavitumārebhe tathā tasmin īśvarānugraho babhūva|
The child grew and became strong and wise, and the blessing of God was on him.
41 tasya pitā mātā ca prativarṣaṁ nistārotsavasamaye yirūśālamam agacchatām|
Every year the child’s parents used to go to Jerusalem at the Passover Festival.
42 aparañca yīśau dvādaśavarṣavayaske sati tau parvvasamayasya rītyanusāreṇa yirūśālamaṁ gatvā
When Jesus was twelve years old, they went according to custom to Jerusalem,
43 pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālako yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
and had finished their visit; but, when they started to return, the boy Jesus remained behind in Jerusalem, without their knowing it.
44 sa saṅgibhiḥ saha vidyata etacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śeṣe jñātibandhūnāṁ samīpe mṛgayitvā taduddeśamaprāpya
Thinking that he was with their fellow travelers, they went one day’s journey before searching for him among their relatives and acquaintances;
45 tau punarapi yirūśālamam parāvṛtyāgatya taṁ mṛgayāñcakratuḥ|
and then, as they did not find him, they returned to Jerusalem, searching everywhere for him.
46 atha dinatrayāt paraṁ paṇḍitānāṁ madhye teṣāṁ kathāḥ śṛṇvan tattvaṁ pṛcchaṁśca mandire samupaviṣṭaḥ sa tābhyāṁ dṛṣṭaḥ|
It was not until the third day that they found him in the Temple Courts, sitting among the teachers, now listening to them, now asking them questions.
47 tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|
All who listened to him marveled at his intelligence and his answers.
48 tādṛśaṁ dṛṣṭvā tasya janako jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, he putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śokākulau santau tvāmanvicchāvaḥ sma|
His parents were amazed when they saw him, and his mother said to him, “My child, why have you treated us like this? Your father and I have been searching for you in great distress.”
49 tataḥ sovadat kuto mām anvaicchataṁ? piturgṛhe mayā sthātavyam etat kiṁ yuvābhyāṁ na jñāyate?
“What made you search for me?” he answered. “Didn’t you know that I must be in my Father’s house?”
50 kintu tau tasyaitadvākyasya tātparyyaṁ boddhuṁ nāśaknutāṁ|
His parents did not understand what he meant.
51 tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|
However he went down with them to Nazareth, and submitted himself to their control; and his mother treasured all that was said in her heart.
52 atha yīśo rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugraho varddhitum ārebhe|
And Jesus grew in wisdom as he grew in years, and gained the blessing of God and people.

< lūkaḥ 2 >