< lūkaḥ 2 >

1 aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa|
Now it happened in those days, that a decree went out from Caesar Augustus that the whole empire should be enrolled.
2 tadanusāreṇa kurīṇiyanāmani suriyādeśasya śāsake sati nāmalekhanaṁ prārebhe|
This was the first enrollment made when Qurinos was governor of Syria.
3 ato heto rnāma lekhituṁ sarvve janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
All went to enroll themselves, everyone to his own city.
4 tadānīṁ yūṣaph nāma lekhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradeśasya nāsaratnagarād
Yauseph also went up from Galila, out of the city of Natsrath, into Yehuda, to the city of Dawid, which is called Beth-Lekhem, because he was of the house and family of Dawid;
5 yihūdāpradeśasya baitlehamākhyaṁ dāyūdnagaraṁ jagāma|
to enroll himself with Maryam, who was pledged to be married to him, being pregnant.
6 anyacca tatra sthāne tayostiṣṭhatoḥ sato rmariyamaḥ prasūtikāla upasthite
It happened, while they were there, that the day had come that she should give birth.
7 sā taṁ prathamasutaṁ prāsoṣṭa kintu tasmin vāsagṛhe sthānābhāvād bālakaṁ vastreṇa veṣṭayitvā gośālāyāṁ sthāpayāmāsa|
And she gave birth to her firstborn son, and wrapped him with pieces of cloth, and placed him in a feeding trough, because there was no guest room available for them.
8 anantaraṁ ye kiyanto meṣapālakāḥ svameṣavrajarakṣāyai tatpradeśe sthitvā rajanyāṁ prāntare prahariṇaḥ karmma kurvvanti,
There were shepherds in the same country staying in the field, and keeping watch by night over their flock.
9 teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire|
And look, an angel of the Lord stood by them, and the glory of the Lord shone around them, and they were terrified.
10 tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ pure yuṣmannimittaṁ trātā prabhuḥ khrīṣṭo'janiṣṭa,
The angel said to them, "Do not be afraid, for see, I bring you good news of great joy which will be to all the people.
11 sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|
For there is born to you, this day, in the city of Dawid, a Savior, who is Meshikha, the Lord.
12 yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
This is the sign to you: you will find a baby wrapped in strips of cloth, lying in a feeding trough."
13 dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,
Suddenly, there was with the angel a multitude of the heavenly army praising God, and saying,
14 sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||
"Glory to God in the highest, and on earth peace, good will toward humankind."
15 tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ|
And it happened that when the angels went away from them into the sky, the shepherds said one to another, "Let us go to Beth-Lekhem, now, and see this thing that has happened, which the Lord has made known to us."
16 paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ|
They came with haste, and found both Maryam and Yauseph, and the baby was lying in the feeding trough.
17 itthaṁ dṛṣṭvā bālakasyārthe proktāṁ sarvvakathāṁ te prācārayāñcakruḥ|
When they saw it, they made known the saying which was spoken to them about this child.
18 tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|
All who heard it wondered at the things which were spoken to them by the shepherds.
19 kintu mariyam etatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
But Maryam kept all these sayings, pondering them in her heart.
20 tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ|
The shepherds returned, glorifying and praising God for all the things that they had heard and seen, just as it was told them.
21 atha bālakasya tvakchedanakāle'ṣṭamadivase samupasthite tasya garbbhasthiteḥ purvvaṁ svargīyadūto yathājñāpayat tadanurūpaṁ te tannāmadheyaṁ yīśuriti cakrire|
When eight days were fulfilled to circumcise him, his name was called Yeshua, which was given by the angel before he was conceived in the womb.
22 tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite,
When the days of their purification according to the Law of Mushe were fulfilled, they brought him up to Urishlim, to present him to the Lord
23 "prathamajaḥ sarvvaḥ puruṣasantānaḥ parameśvare samarpyatāṁ," iti parameśvarasya vyavasthayā
(as it is written in the Law of the Lord, "Every male who opens the womb will be called holy to the Lord"),
24 yīśuṁ parameśvare samarpayitum śāstrīyavidhyuktaṁ kapotadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ te taṁ gṛhītvā yirūśālamam āyayuḥ|
and to offer a sacrifice according to that which is said in the Law of the Lord, "A pair of turtledoves, or two young pigeons."
25 yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
And look, there was a man in Urishlim whose name was Shimon. This man was righteous and devout, looking for the consolation of Israyel, and the Rukha d'Qudsha was on him.
26 aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata|
It had been revealed to him by the Rukha d'Qudsha that he should not see death before he had seen the Lord's Meshikha.
27 aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
He came in the Rukha into the temple. When the parents brought in the child, Yeshua, that they might do concerning him according to the requirement of the Law,
28 śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā,
then he received him into his arms, and blessed God, and said,
29 he prabho tava dāsoyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇo bhavatā saṁvisṛjyatām|
"Now you are releasing your servant, Lord, according to your word, in peace;
30 yataḥ sakaladeśasya dīptaye dīptirūpakaṁ|
for my eyes have seen your salvation,
31 isrāyelīyalokasya mahāgauravarūpakaṁ|
which you have prepared before the face of all peoples;
32 yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||
a light for revelation to the nations, and the glory of your people Israyel."
33 tadānīṁ tenoktā etāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ menāte|
And his father and his mother were marveling at the things which were spoken concerning him,
34 tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|
and Shimon blessed them, and said to Maryam, his mother, "Look, this child is set for the falling and the rising of many in Israyel, and for a sign which is spoken against.
35 tasmāt tavāpi prāṇāḥ śūlena vyatsyante|
Yes, a sword will pierce through your own soul, that the thoughts of many hearts may be revealed."
36 aparañca āśerasya vaṁśīyaphinūyelo duhitā hannākhyā atijaratī bhaviṣyadvādinyekā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tato vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
There was one Khana, a prophetess, the daughter of Phanuel, of the tribe of Asher (she was of a great age, having lived with a husband seven years from her virginity,
37 mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya
and she had been a widow for about eighty-four years), who did not depart from the temple, worshipping with fastings and petitions night and day.
38 parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|
Coming up at that very hour, she gave thanks to God, and spoke of him to all those who were looking for the redemption of Urishlim.
39 itthaṁ parameśvarasya vyavasthānusāreṇa sarvveṣu karmmasu kṛteṣu tau punaśca gālīlo nāsaratnāmakaṁ nijanagaraṁ pratasthāte|
When they had accomplished all things that were according to the Law of the Lord, they returned into Galila, to their own city, Natsrath.
40 tatpaścād bālakaḥ śarīreṇa vṛddhimetya jñānena paripūrṇa ātmanā śaktimāṁśca bhavitumārebhe tathā tasmin īśvarānugraho babhūva|
The child was growing, and was becoming strong, being filled with wisdom, and the favor of God was upon him.
41 tasya pitā mātā ca prativarṣaṁ nistārotsavasamaye yirūśālamam agacchatām|
His parents went every year to Urishlim at the feast of the Passover.
42 aparañca yīśau dvādaśavarṣavayaske sati tau parvvasamayasya rītyanusāreṇa yirūśālamaṁ gatvā
When he was twelve years old, they went up according to the custom of the feast,
43 pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālako yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
and when they had fulfilled the days, as they were returning, the boy Yeshua stayed behind in Urishlim. His parents did not know it,
44 sa saṅgibhiḥ saha vidyata etacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śeṣe jñātibandhūnāṁ samīpe mṛgayitvā taduddeśamaprāpya
but supposing him to be in the company, they went a day's journey, and they looked for him among their relatives and acquaintances.
45 tau punarapi yirūśālamam parāvṛtyāgatya taṁ mṛgayāñcakratuḥ|
When they did not find him, they returned to Urishlim, looking for him.
46 atha dinatrayāt paraṁ paṇḍitānāṁ madhye teṣāṁ kathāḥ śṛṇvan tattvaṁ pṛcchaṁśca mandire samupaviṣṭaḥ sa tābhyāṁ dṛṣṭaḥ|
It happened after three days they found him in the temple, sitting in the midst of the teachers, both listening to them, and asking them questions.
47 tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|
All who heard him were amazed at his understanding and his answers.
48 tādṛśaṁ dṛṣṭvā tasya janako jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, he putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śokākulau santau tvāmanvicchāvaḥ sma|
When they saw him, they were astonished, and his mother said to him, "Son, why have you treated us this way? Look, your father and I were anxiously looking for you."
49 tataḥ sovadat kuto mām anvaicchataṁ? piturgṛhe mayā sthātavyam etat kiṁ yuvābhyāṁ na jñāyate?
He said to them, "Why were you looking for me? Did you not know that I must be doing the works of my Father?"
50 kintu tau tasyaitadvākyasya tātparyyaṁ boddhuṁ nāśaknutāṁ|
They did not understand the saying which he spoke to them.
51 tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|
And he went down with them, and came to Natsrath. He was subject to them, and his mother kept all these sayings in her heart.
52 atha yīśo rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugraho varddhitum ārebhe|
And Yeshua increased in wisdom and stature, and in favor with God and people.

< lūkaḥ 2 >