< lūkaḥ 19 >

1 yadā yīśu ryirīhopuraṁ praviśya tanmadhyena gacchaṁstadā 2 sakkeyanāmā karasañcāyināṁ pradhāno dhanavāneko 3 yīśuḥ kīdṛgiti draṣṭuṁ ceṣṭitavān kintu kharvvatvāllokasaṁghamadhye taddarśanamaprāpya 4 yena pathā sa yāsyati tatpathe'gre dhāvitvā taṁ draṣṭum uḍumbaratarumāruroha| 5 paścād yīśustatsthānam itvā ūrddhvaṁ vilokya taṁ dṛṣṭvāvādīt, he sakkeya tvaṁ śīghramavaroha mayādya tvadgehe vastavyaṁ| 6 tataḥ sa śīghramavaruhya sāhlādaṁ taṁ jagrāha| 7 tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati| 8 kintu sakkeyo daṇḍāyamāno vaktumārebhe, he prabho paśya mama yā sampattirasti tadarddhaṁ daridrebhyo dade, aparam anyāyaṁ kṛtvā kasmādapi yadi kadāpi kiñcit mayā gṛhītaṁ tarhi taccaturguṇaṁ dadāmi| 9 tadā yīśustamuktavān ayamapi ibrāhīmaḥ santāno'taḥ kāraṇād adyāsya gṛhe trāṇamupasthitaṁ| 10 yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān| 11 atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lokairanvabhūyata, tasmāt sa śrotṛbhyaḥ punardṛṣṭāntakathām utthāpya kathayāmāsa| 12 kopi mahālloko nijārthaṁ rājatvapadaṁ gṛhītvā punarāgantuṁ dūradeśaṁ jagāma| 13 yātrākāle nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutetyādideśa| 14 kintu tasya prajāstamavajñāya manuṣyamenam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭe prerayāmāsuḥ| 15 atha sa rājatvapadaṁ prāpyāgatavān ekaiko jano bāṇijyena kiṁ labdhavān iti jñātuṁ yeṣu dāseṣu mudrā arpayat tān āhūyānetum ādideśa| 16 tadā prathama āgatya kathitavān, he prabho tava tayaikayā mudrayā daśamudrā labdhāḥ| 17 tataḥ sa uvāca tvamuttamo dāsaḥ svalpena viśvāsyo jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipo bhava| 18 dvitīya āgatya kathitavān, he prabho tavaikayā mudrayā pañcamudrā labdhāḥ| 19 tataḥ sa uvāca, tvaṁ pañcānāṁ nagarāṇāmadhipati rbhava| 20 tatonya āgatya kathayāmāsa, he prabho paśya tava yā mudrā ahaṁ vastre baddhvāsthāpayaṁ seyaṁ| 21 tvaṁ kṛpaṇo yannāsthāpayastadapi gṛhlāsi, yannāvapastadeva ca chinatsi tatohaṁ tvatto bhītaḥ| 22 tadā sa jagāda, re duṣṭadāsa tava vākyena tvāṁ doṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadeva gṛhlāmi, yadahaṁ nāvapañca tadeva chinadmi, etādṛśaḥ kṛpaṇohamiti yadi tvaṁ jānāsi, 23 tarhi mama mudrā baṇijāṁ nikaṭe kuto nāsthāpayaḥ? tayā kṛte'ham āgatya kusīdena sārddhaṁ nijamudrā aprāpsyam| 24 paścāt sa samīpasthān janān ājñāpayat asmāt mudrā ānīya yasya daśamudrāḥ santi tasmai datta| 25 te procuḥ prabho'sya daśamudrāḥ santi| 26 yuṣmānahaṁ vadāmi yasyāśraye vaddhate 'dhikaṁ tasmai dāyiṣyate, kintu yasyāśraye na varddhate tasya yadyadasti tadapi tasmān nāyiṣyate| 27 kintu mamādhipatitvasya vaśatve sthātum asammanyamānā ye mama ripavastānānīya mama samakṣaṁ saṁharata| 28 ityupadeśakathāṁ kathayitvā sogragaḥ san yirūśālamapuraṁ yayau| 29 tato baitphagībaithanīyāgrāmayoḥ samīpe jaitunādrerantikam itvā śiṣyadvayam ityuktvā preṣayāmāsa, 30 yuvāmamuṁ sammukhasthagrāmaṁ praviśyaiva yaṁ kopi mānuṣaḥ kadāpi nārohat taṁ garddabhaśāvakaṁ baddhaṁ drakṣyathastaṁ mocayitvānayataṁ| 31 tatra kuto mocayathaḥ? iti cet kopi vakṣyati tarhi vakṣyathaḥ prabheratra prayojanam āste| 32 tadā tau praritau gatvā tatkathānusāreṇa sarvvaṁ prāptau| 33 gardabhaśāvakamocanakāle tatvāmina ūcuḥ, gardabhaśāvakaṁ kuto mocayathaḥ? 34 tāvūcatuḥ prabhoratra prayojanam āste| 35 paścāt tau taṁ gardabhaśāvakaṁ yīśorantikamānīya tatpṛṣṭhe nijavasanāni pātayitvā tadupari yīśumārohayāmāsatuḥ| 36 atha yātrākāle lokāḥ pathi svavastrāṇi pātayitum ārebhire| 37 aparaṁ jaitunādrerupatyakām itvā śiṣyasaṁghaḥ pūrvvadṛṣṭāni mahākarmmāṇi smṛtvā, 38 yo rājā prabho rnāmnāyāti sa dhanyaḥ svarge kuśalaṁ sarvvocce jayadhvani rbhavatu, kathāmetāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārebhe| 39 tadā lokāraṇyamadhyasthāḥ kiyantaḥ phirūśinastat śrutvā yīśuṁ procuḥ, he upadeśaka svaśiṣyān tarjaya| 40 sa uvāca, yuṣmānahaṁ vadāmi yadyamī nīravāstiṣṭhanti tarhi pāṣāṇā ucaiḥ kathāḥ kathayiṣyanti| 41 paścāt tatpurāntikametya tadavalokya sāśrupātaṁ jagāda, 42 hā hā cet tvamagre'jñāsyathāḥ, tavāsminneva dine vā yadi svamaṅgalam upālapsyathāḥ, tarhyuttamam abhaviṣyat, kintu kṣaṇesmin tattava dṛṣṭeragocaram bhavati| 43 tvaṁ svatrāṇakāle na mano nyadhatthā iti heto ryatkāle tava ripavastvāṁ caturdikṣu prācīreṇa veṣṭayitvā rotsyanti 44 bālakaiḥ sārddhaṁ bhūmisāt kariṣyanti ca tvanmadhye pāṣāṇaikopi pāṣāṇopari na sthāsyati ca, kāla īdṛśa upasthāsyati| 45 atha madhyemandiraṁ praviśya tatratyān krayivikrayiṇo bahiṣkurvvan 46 avadat madgṛhaṁ prārthanāgṛhamiti lipirāste kintu yūyaṁ tadeva cairāṇāṁ gahvaraṁ kurutha| 47 paścāt sa pratyahaṁ madhyemandiram upadideśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ ciceṣṭire; 48 kintu tadupadeśe sarvve lokā niviṣṭacittāḥ sthitāstasmāt te tatkarttuṁ nāvakāśaṁ prāpuḥ|

< lūkaḥ 19 >