< lūkaḥ 19 >

1 yadā yīśu ryirīhopuraṁ praviśya tanmadhyena gacchaṁstadā
O Isus dijas ando Jerihon. Dok naćhelas kroz o gav,
2 sakkeyanāmā karasañcāyināṁ pradhāno dhanavāneko
angle leste avilo o manuš savo akhardolas Zakej. Vo sas glavno cariniko thaj sas zurale barvalo.
3 yīśuḥ kīdṛgiti draṣṭuṁ ceṣṭitavān kintu kharvvatvāllokasaṁghamadhye taddarśanamaprāpya
Probilas te dićhel e Isuse, ali sas zurale cikno manuš thaj naštik dikhlas les katar o but o them savo sas oko leste.
4 yena pathā sa yāsyati tatpathe'gre dhāvitvā taṁ draṣṭum uḍumbaratarumāruroha|
Vo zato prastaja anglal, thaj lijape opre pe smokva paše savi o Isus trubujas te naćhel te šaj dićhel les.
5 paścād yīśustatsthānam itvā ūrddhvaṁ vilokya taṁ dṛṣṭvāvādīt, he sakkeya tvaṁ śīghramavaroha mayādya tvadgehe vastavyaṁ|
Kana o Isus areslo pe godova than, dikhlas opre thaj phendas lešće: “Zakej, brzo fulji tele! Ađes trubul te avav gosto ande ćiro ćher.”
6 tataḥ sa śīghramavaruhya sāhlādaṁ taṁ jagrāha|
O Zakej brzo fuljisto tele katar e smokva thaj pherdo bah ugostisarda les ande piro ćher.
7 tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati|
A sa save godova dikhline počnisardine te mrmljan: “Đelo ando ćher e bezehalesko!”
8 kintu sakkeyo daṇḍāyamāno vaktumārebhe, he prabho paśya mama yā sampattirasti tadarddhaṁ daridrebhyo dade, aparam anyāyaṁ kṛtvā kasmādapi yadi kadāpi kiñcit mayā gṛhītaṁ tarhi taccaturguṇaṁ dadāmi|
A o Zakej ačhilo thaj phendas e Gospodešće: “Gospode ake, opaš mungro barvalipe dava e čorenđe! Thaj ako varekas hohadem, boldav štar drom majbut.”
9 tadā yīśustamuktavān ayamapi ibrāhīmaḥ santāno'taḥ kāraṇād adyāsya gṛhe trāṇamupasthitaṁ|
Pe godova o Isus phendas lešće: “Ađes ande akava ćher avilo o spasenje kaj si vi akava manuš e Avraamesko čhavo!
10 yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān|
Me o Čhavo e Manušesko avilem te rodav thaj te spasiv okova so si hasardo!”
11 atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lokairanvabhūyata, tasmāt sa śrotṛbhyaḥ punardṛṣṭāntakathām utthāpya kathayāmāsa|
O but o them sa godova ašunelas, a o Isus phendas lenđe još jek usporedba zato kaj sas o Isus paše pašo Jerusalim thaj gndinas kaj odma pojavilape e Devlesko carstvo.
12 kopi mahālloko nijārthaṁ rājatvapadaṁ gṛhītvā punarāgantuṁ dūradeśaṁ jagāma|
Thaj phendas: “Sas varesavo ugledno manuš savo trubuja te otputuil ande dur phuv te okote okrunin les sago caros, a askal te boldelpe.
13 yātrākāle nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutetyādideśa|
Zato akhardas pire deš slugonen, dija len svakones po opaš kila rup so sas štar čhonenđi poćin thaj phendas lenđe: ‘Trguin akale rupesa dok či boldav man.’
14 kintu tasya prajāstamavajñāya manuṣyamenam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭe prerayāmāsuḥ|
A e manuša andar lešći phuv mrzanas les thaj bičhaldine pale leste e poslaniko te phenen e majbare carošće: ‘Či kamas te akava caruisarel pe amende.’
15 atha sa rājatvapadaṁ prāpyāgatavān ekaiko jano bāṇijyena kiṁ labdhavān iti jñātuṁ yeṣu dāseṣu mudrā arpayat tān āhūyānetum ādideśa|
Kana vo primisarda piro carstvo thaj boldape palpale, naredisarda te anen lešće okolen slugen savenđe dijas o rup te ašunel kozom zaradisardine.
16 tadā prathama āgatya kathitavān, he prabho tava tayaikayā mudrayā daśamudrā labdhāḥ|
O prvo sluga avilo thaj phendas: ‘Gospodarina, o iznos savo dijan man ćerdem te avel deš drom majbut.’
17 tataḥ sa uvāca tvamuttamo dāsaḥ svalpena viśvāsyo jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipo bhava|
Phendas lešće: ‘But lačhe! Lačho san sluga, zato kaj sanas verno ande cikno, dava tut te vladis pe deš gava!’
18 dvitīya āgatya kathitavān, he prabho tavaikayā mudrayā pañcamudrā labdhāḥ|
Aver sluga avilo thaj phendas: ‘Gospodarina o iznos savo dijan man ćerdem te avel pandž drom majbut.’
19 tataḥ sa uvāca, tvaṁ pañcānāṁ nagarāṇāmadhipati rbhava|
Phenda lešće: ‘Lačhe! Vladi pe pandž gava!’
20 tatonya āgatya kathayāmāsa, he prabho paśya tava yā mudrā ahaṁ vastre baddhvāsthāpayaṁ seyaṁ|
A o trito sluga avilo bi zaradako thaj phendas: ‘Gospodarina, ale tuće ćiro rup, savo dijan man. Arakhavas les garado ando dikhloro.
21 tvaṁ kṛpaṇo yannāsthāpayastadapi gṛhlāsi, yannāvapastadeva ca chinatsi tatohaṁ tvatto bhītaḥ|
Daravas tutar kaj san strogo manuš. Les so či uložisardan, thaj žanjis so či sadisardan.’
22 tadā sa jagāda, re duṣṭadāsa tava vākyena tvāṁ doṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadeva gṛhlāmi, yadahaṁ nāvapañca tadeva chinadmi, etādṛśaḥ kṛpaṇohamiti yadi tvaṁ jānāsi,
Phendas lešće: ‘Pe ćire alava aveja osudime, bilačho slugona! Džanglan kaj sem strogo manuš, kaj lav so či uložisardem thaj kaj ćidav kaj či sadisardem?
23 tarhi mama mudrā baṇijāṁ nikaṭe kuto nāsthāpayaḥ? tayā kṛte'ham āgatya kusīdena sārddhaṁ nijamudrā aprāpsyam|
Sostar askal či uložisardan mungre love ande banka? Gajda barem dobisardemas e kamatenca.’
24 paścāt sa samīpasthān janān ājñāpayat asmāt mudrā ānīya yasya daśamudrāḥ santi tasmai datta|
Pe godova o caro phendas kolenđe save sas kote ćidine: ‘Len lestar o rup thaj den okolešće saves si deš.’
25 te procuḥ prabho'sya daśamudrāḥ santi|
Phendine lešće: ‘Ali gospodarina, pa les već si deš kile rup!’
26 yuṣmānahaṁ vadāmi yasyāśraye vaddhate 'dhikaṁ tasmai dāyiṣyate, kintu yasyāśraye na varddhate tasya yadyadasti tadapi tasmān nāyiṣyate|
O caro phenda lenđe: ‘Phenav tumenđe: Okoles kas si, delape lešće još majbut, a okoles save naj, lelape lestar vi okova cara so siles.
27 kintu mamādhipatitvasya vaśatve sthātum asammanyamānā ye mama ripavastānānīya mama samakṣaṁ saṁharata|
A mungre dušmajen okolen save či kamline man te me avav caro, anen len akaring thaj mudaren len angle mande.’”
28 ityupadeśakathāṁ kathayitvā sogragaḥ san yirūśālamapuraṁ yayau|
Nakon so phendas lenđe godova, o Isus teljarda majdur karingal o Jerusalim.
29 tato baitphagībaithanīyāgrāmayoḥ samīpe jaitunādrerantikam itvā śiṣyadvayam ityuktvā preṣayāmāsa,
Kana avilo paše džike gava e Vitfaga thaj e Vitanija save sas pe Maslinsko gora, bičhalda anglal pire duj učenikonen
30 yuvāmamuṁ sammukhasthagrāmaṁ praviśyaiva yaṁ kopi mānuṣaḥ kadāpi nārohat taṁ garddabhaśāvakaṁ baddhaṁ drakṣyathastaṁ mocayitvānayataṁ|
thaj phendas lenđe: “Džan ando gav savo si angle tumende. Čim den ande leste, araćhena phangle terne magarco saves još khonik či jašisarda. Putren les thaj anen les.
31 tatra kuto mocayathaḥ? iti cet kopi vakṣyati tarhi vakṣyathaḥ prabheratra prayojanam āste|
Ako vareko phučel tumen: ‘Sostar putren e magare?’ Gajda phenen: ‘Trubun e Gospodešće’, thaj odma mućena len.”
32 tadā tau praritau gatvā tatkathānusāreṇa sarvvaṁ prāptau|
Von đele thaj arakhline e magarco sago kaj o Isus phenda lenđe
33 gardabhaśāvakamocanakāle tatvāmina ūcuḥ, gardabhaśāvakaṁ kuto mocayathaḥ?
Thaj dok e učenikurja putrenas e magare, e magaresko gospodari phendas lenđe: “Sostar putren e magare?”
34 tāvūcatuḥ prabhoratra prayojanam āste|
A von phendine: “Trubul e Gospodešće.”
35 paścāt tau taṁ gardabhaśāvakaṁ yīśorantikamānīya tatpṛṣṭhe nijavasanāni pātayitvā tadupari yīśumārohayāmāsatuḥ|
Andine e magare ko Isus thaj čhutine pire haljine po magarco thaj o Isus bešlo pe leste.
36 atha yātrākāle lokāḥ pathi svavastrāṇi pātayitum ārebhire|
Thaj dok O Isus gajda džalas po magarco, e manuša buljarenas pire ogrtačurja po drom angle leste te sikaven lešće čast.
37 aparaṁ jaitunādrerupatyakām itvā śiṣyasaṁghaḥ pūrvvadṛṣṭāni mahākarmmāṇi smṛtvā,
A kana već avilo paše te fuljel katar e Maslinsko gora, e but e manuša save džanas pale leste počnisardine pe sa o glaso te zahvalin e Devlešće pale sa e čudurja save dikhline.
38 yo rājā prabho rnāmnāyāti sa dhanyaḥ svarge kuśalaṁ sarvvocce jayadhvani rbhavatu, kathāmetāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārebhe|
Phenenas: “Blagoslovime o Caro, savo avel ando alav e Gospodesko! Miro po nebo thaj slava e Devlešće ande visine!”
39 tadā lokāraṇyamadhyasthāḥ kiyantaḥ phirūśinastat śrutvā yīśuṁ procuḥ, he upadeśaka svaśiṣyān tarjaya|
Pe godova varesave fariseja save sas maškar o them phenenas e Isusešće: “Sikamneja, phen ćire učenikonenđe te na phenen godova.”
40 sa uvāca, yuṣmānahaṁ vadāmi yadyamī nīravāstiṣṭhanti tarhi pāṣāṇā ucaiḥ kathāḥ kathayiṣyanti|
O Isus phendas: “Phenav tumenđe, ako von ačhen, e bara slavina!”
41 paścāt tatpurāntikametya tadavalokya sāśrupātaṁ jagāda,
Kana o Isus avilo paše džiko Jerusalim thaj dikhla o gav, o Isus rujas pale manuša andar leste.
42 hā hā cet tvamagre'jñāsyathāḥ, tavāsminneva dine vā yadi svamaṅgalam upālapsyathāḥ, tarhyuttamam abhaviṣyat, kintu kṣaṇesmin tattava dṛṣṭeragocaram bhavati|
Thaj phendas: “Sar volisardemas te ađes arakhlinesas o drom e mirosko! Ali akana si kasno, thaj o miro si garado tumendar.
43 tvaṁ svatrāṇakāle na mano nyadhatthā iti heto ryatkāle tava ripavastvāṁ caturdikṣu prācīreṇa veṣṭayitvā rotsyanti
Avena e đesa kana o dušmano zauzmila ćire zidurja, okolina tut thaj ćićidena tu katar sa e riga.
44 bālakaiḥ sārddhaṁ bhūmisāt kariṣyanti ca tvanmadhye pāṣāṇaikopi pāṣāṇopari na sthāsyati ca, kāla īdṛśa upasthāsyati|
O Jerusalime, sravnina tut e phuvjasa thaj vi ćire čhavren ande tute. Či ačhela tutar ni bar pe bareste kaj či pindžardan e vrjama kana o Del avilo te spasil tut.”
45 atha madhyemandiraṁ praviśya tatratyān krayivikrayiṇo bahiṣkurvvan
Kana o Isus dijas ando Hramo, počnisarda te tradel andar leste e trgovcen.
46 avadat madgṛhaṁ prārthanāgṛhamiti lipirāste kintu yūyaṁ tadeva cairāṇāṁ gahvaraṁ kurutha|
Thaj phenda lenđe: “Ando Sveto lil ramol: ‘Mungro Hramo trubul te avel o ćher pale molitva’, a tumen pretvorisardine les ande razbojničko pećina!”
47 paścāt sa pratyahaṁ madhyemandiram upadideśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ ciceṣṭire;
Pale godova o Isus svako đes sikavelas ando Hramo, a e šorvale rašaja thaj e sikavne e Mojsiješće zakonestar zajedno e gavešće šorvalenca gndinas sar te mudaren les,
48 kintu tadupadeśe sarvve lokā niviṣṭacittāḥ sthitāstasmāt te tatkarttuṁ nāvakāśaṁ prāpuḥ|
ali či arakhline o način sar te ćeren godova kaj o them pažljivo čholas kan ke lesko sikavipe.

< lūkaḥ 19 >