< lūkaḥ 19 >

1 yadā yīśu ryirīhopuraṁ praviśya tanmadhyena gacchaṁstadā
He entered and was passing through Jericho.
2 sakkeyanāmā karasañcāyināṁ pradhāno dhanavāneko
And look, there was a man named Zacchaeus. He was a chief tax collector, and he was rich.
3 yīśuḥ kīdṛgiti draṣṭuṁ ceṣṭitavān kintu kharvvatvāllokasaṁghamadhye taddarśanamaprāpya
He was trying to see who Jesus was, and could not because of the crowd, because he was short.
4 yena pathā sa yāsyati tatpathe'gre dhāvitvā taṁ draṣṭum uḍumbaratarumāruroha|
He ran on ahead, and climbed up into a sycamore tree to see him, for he was to pass that way.
5 paścād yīśustatsthānam itvā ūrddhvaṁ vilokya taṁ dṛṣṭvāvādīt, he sakkeya tvaṁ śīghramavaroha mayādya tvadgehe vastavyaṁ|
And as he came to the place, looking up, Jesus saw him, and said to him, "Zacchaeus, hurry and come down, for today I must stay at your house."
6 tataḥ sa śīghramavaruhya sāhlādaṁ taṁ jagrāha|
He hurried, came down, and received him joyfully.
7 tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati|
And when they saw it, they all murmured, saying, "He has gone in to lodge with a man who is a sinner."
8 kintu sakkeyo daṇḍāyamāno vaktumārebhe, he prabho paśya mama yā sampattirasti tadarddhaṁ daridrebhyo dade, aparam anyāyaṁ kṛtvā kasmādapi yadi kadāpi kiñcit mayā gṛhītaṁ tarhi taccaturguṇaṁ dadāmi|
And Zacchaeus stood and said to the Lord, "Look, Lord, half of my goods I give to the poor. If I have wrongfully exacted anything of anyone, I restore four times as much."
9 tadā yīśustamuktavān ayamapi ibrāhīmaḥ santāno'taḥ kāraṇād adyāsya gṛhe trāṇamupasthitaṁ|
Jesus said to him, "Today, salvation has come to this house, because he also is a son of Abraham.
10 yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān|
For the Son of Man came to seek and to save that which was lost."
11 atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lokairanvabhūyata, tasmāt sa śrotṛbhyaḥ punardṛṣṭāntakathām utthāpya kathayāmāsa|
As they heard these things, he went on and told a parable, because he was near Jerusalem, and they supposed that the Kingdom of God would be revealed immediately.
12 kopi mahālloko nijārthaṁ rājatvapadaṁ gṛhītvā punarāgantuṁ dūradeśaṁ jagāma|
He said therefore, "A certain nobleman went into a far country to receive for himself a kingdom, and to return.
13 yātrākāle nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutetyādideśa|
He called ten servants of his, and gave them ten mina coins, and told them, 'Conduct business until I come.'
14 kintu tasya prajāstamavajñāya manuṣyamenam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭe prerayāmāsuḥ|
But his citizens hated him, and sent an envoy after him, saying, 'We do not want this man to reign over us.'
15 atha sa rājatvapadaṁ prāpyāgatavān ekaiko jano bāṇijyena kiṁ labdhavān iti jñātuṁ yeṣu dāseṣu mudrā arpayat tān āhūyānetum ādideśa|
"It happened when he had come back again, having received the kingdom, that he commanded these servants, to whom he had given the money, to be called to him, that he might know what they had gained by conducting business.
16 tadā prathama āgatya kathitavān, he prabho tava tayaikayā mudrayā daśamudrā labdhāḥ|
The first came before him, saying, 'Lord, your mina has made ten more minas.'
17 tataḥ sa uvāca tvamuttamo dāsaḥ svalpena viśvāsyo jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipo bhava|
"And he said to him, 'Well done, good servant. Because you were faithful with very little, you will have authority over ten cities.'
18 dvitīya āgatya kathitavān, he prabho tavaikayā mudrayā pañcamudrā labdhāḥ|
"The second came, saying, 'Your mina, Lord, has made five minas.'
19 tataḥ sa uvāca, tvaṁ pañcānāṁ nagarāṇāmadhipati rbhava|
"So he said to him, 'And you are to be over five cities.'
20 tatonya āgatya kathayāmāsa, he prabho paśya tava yā mudrā ahaṁ vastre baddhvāsthāpayaṁ seyaṁ|
Another came, saying, 'Lord, look, your mina, which I kept laid away in a handkerchief,
21 tvaṁ kṛpaṇo yannāsthāpayastadapi gṛhlāsi, yannāvapastadeva ca chinatsi tatohaṁ tvatto bhītaḥ|
for I feared you, because you are an exacting man. You take up that which you did not lay down, and reap that which you did not sow.'
22 tadā sa jagāda, re duṣṭadāsa tava vākyena tvāṁ doṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadeva gṛhlāmi, yadahaṁ nāvapañca tadeva chinadmi, etādṛśaḥ kṛpaṇohamiti yadi tvaṁ jānāsi,
"He said to him, 'Out of your own mouth will I judge you, you wicked servant. You knew that I am an exacting man, taking up that which I did not lay down, and reaping that which I did not sow.
23 tarhi mama mudrā baṇijāṁ nikaṭe kuto nāsthāpayaḥ? tayā kṛte'ham āgatya kusīdena sārddhaṁ nijamudrā aprāpsyam|
Then why did you not deposit my money in the bank, and at my coming, I might have earned interest on it?'
24 paścāt sa samīpasthān janān ājñāpayat asmāt mudrā ānīya yasya daśamudrāḥ santi tasmai datta|
He said to those who stood by, 'Take the mina away from him, and give it to him who has the ten minas.'
25 te procuḥ prabho'sya daśamudrāḥ santi|
"They said to him, 'Lord, he has ten minas.'
26 yuṣmānahaṁ vadāmi yasyāśraye vaddhate 'dhikaṁ tasmai dāyiṣyate, kintu yasyāśraye na varddhate tasya yadyadasti tadapi tasmān nāyiṣyate|
'For I tell you that to everyone who has, will more be given; but from him who does not have, even that which he has will be taken away.
27 kintu mamādhipatitvasya vaśatve sthātum asammanyamānā ye mama ripavastānānīya mama samakṣaṁ saṁharata|
But bring those enemies of mine who did not want me to reign over them here, and kill them before me.'"
28 ityupadeśakathāṁ kathayitvā sogragaḥ san yirūśālamapuraṁ yayau|
Having said these things, he went on ahead, going up to Jerusalem.
29 tato baitphagībaithanīyāgrāmayoḥ samīpe jaitunādrerantikam itvā śiṣyadvayam ityuktvā preṣayāmāsa,
It happened, when he drew near to Bethphage and Bethany, at the mountain that is called Olivet, he sent two of the disciples,
30 yuvāmamuṁ sammukhasthagrāmaṁ praviśyaiva yaṁ kopi mānuṣaḥ kadāpi nārohat taṁ garddabhaśāvakaṁ baddhaṁ drakṣyathastaṁ mocayitvānayataṁ|
saying, "Go your way into the village on the other side, in which, as you enter, you will find a colt tied, whereon no one ever yet sat. Untie it, and bring it.
31 tatra kuto mocayathaḥ? iti cet kopi vakṣyati tarhi vakṣyathaḥ prabheratra prayojanam āste|
If anyone asks you, 'Why are you untying it?' say to him: 'Because the Lord needs it.'"
32 tadā tau praritau gatvā tatkathānusāreṇa sarvvaṁ prāptau|
Those who were sent went away, and found things just as he had told them.
33 gardabhaśāvakamocanakāle tatvāmina ūcuḥ, gardabhaśāvakaṁ kuto mocayathaḥ?
As they were untying the colt, its owners said to them, "Why are you untying the colt?"
34 tāvūcatuḥ prabhoratra prayojanam āste|
They said, "Because the Lord needs it."
35 paścāt tau taṁ gardabhaśāvakaṁ yīśorantikamānīya tatpṛṣṭhe nijavasanāni pātayitvā tadupari yīśumārohayāmāsatuḥ|
They brought it to Jesus. They threw their cloaks on the colt, and set Jesus on them.
36 atha yātrākāle lokāḥ pathi svavastrāṇi pātayitum ārebhire|
As he went, they spread their cloaks in the way.
37 aparaṁ jaitunādrerupatyakām itvā śiṣyasaṁghaḥ pūrvvadṛṣṭāni mahākarmmāṇi smṛtvā,
As he was now getting near, at the descent of the Mount of Olives, the whole crowd of the disciples began to rejoice and praise God with a loud voice for all the mighty works which they had seen,
38 yo rājā prabho rnāmnāyāti sa dhanyaḥ svarge kuśalaṁ sarvvocce jayadhvani rbhavatu, kathāmetāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārebhe|
saying, "Blessed is the King who comes in the name of the Lord. Peace in heaven, and glory in the highest."
39 tadā lokāraṇyamadhyasthāḥ kiyantaḥ phirūśinastat śrutvā yīśuṁ procuḥ, he upadeśaka svaśiṣyān tarjaya|
Some of the Pharisees from the crowd said to him, "Teacher, rebuke your disciples."
40 sa uvāca, yuṣmānahaṁ vadāmi yadyamī nīravāstiṣṭhanti tarhi pāṣāṇā ucaiḥ kathāḥ kathayiṣyanti|
He answered them, "I tell you that if these were silent, the stones would cry out."
41 paścāt tatpurāntikametya tadavalokya sāśrupātaṁ jagāda,
When he drew near, he saw the city and wept over it,
42 hā hā cet tvamagre'jñāsyathāḥ, tavāsminneva dine vā yadi svamaṅgalam upālapsyathāḥ, tarhyuttamam abhaviṣyat, kintu kṣaṇesmin tattava dṛṣṭeragocaram bhavati|
saying, "If you, even you, had known today the things that make for peace. But now, they are hidden from your eyes.
43 tvaṁ svatrāṇakāle na mano nyadhatthā iti heto ryatkāle tava ripavastvāṁ caturdikṣu prācīreṇa veṣṭayitvā rotsyanti
For the days will come on you, when your enemies will throw up a barricade against you, surround you, hem you in on every side,
44 bālakaiḥ sārddhaṁ bhūmisāt kariṣyanti ca tvanmadhye pāṣāṇaikopi pāṣāṇopari na sthāsyati ca, kāla īdṛśa upasthāsyati|
and will dash you and your children within you to the ground. They will not leave in you one stone on another, because you did not know the time of your visitation."
45 atha madhyemandiraṁ praviśya tatratyān krayivikrayiṇo bahiṣkurvvan
And he entered into the temple, and began to drive out those who were selling and buying in it,
46 avadat madgṛhaṁ prārthanāgṛhamiti lipirāste kintu yūyaṁ tadeva cairāṇāṁ gahvaraṁ kurutha|
saying to them, "It is written, 'And my house will be a house of prayer,' but you have made it a 'den of robbers'."
47 paścāt sa pratyahaṁ madhyemandiram upadideśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ ciceṣṭire;
He was teaching daily in the temple, but the chief priests and the scribes and the leaders among the people sought to destroy him.
48 kintu tadupadeśe sarvve lokā niviṣṭacittāḥ sthitāstasmāt te tatkarttuṁ nāvakāśaṁ prāpuḥ|
They could not find what they might do, for all the people hung on to every word that he said.

< lūkaḥ 19 >