< lūkaḥ 18 >

1 aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|
He was speaking then (and *ko) a parable to them about it needing always to pray (they *no) and not to lose heart
2 kutracinnagare kaścit prāḍvivāka āsīt sa īśvarānnābibhet mānuṣāṁśca nāmanyata|
saying; A judge certain there was in a certain city God not fearing and man not respecting.
3 atha tatpuravāsinī kācidvidhavā tatsamīpametya vivādinā saha mama vivādaṁ pariṣkurvviti nivedayāmāsa|
A widow then there was in the city that and she was coming to him saying; do avenge me of the adversary of mine.
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkṛtavān paścāccitte cintayāmāsa, yadyapīśvarānna bibhemi manuṣyānapi na manye
And not (he was desiring [to do] *N+kO) for a time. afterward however he said within himself; If even God not I fear (nor *N+kO) man respect,
5 tathāpyeṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nocet sā sadāgatya māṁ vyagraṁ kariṣyati|
because yet it occasioning me trouble widow this I will avenge her, so that not to end coming she may exhaust me.
6 paścāt prabhuravadad asāvanyāyaprāḍvivāko yadāha tatra mano nidhadhvaṁ|
Said then the Lord; do hear what the judge unrighteous says;
7 īśvarasya ye 'bhirucitalokā divāniśaṁ prārthayante sa bahudināni vilambyāpi teṣāṁ vivādān kiṁ na pariṣkariṣyati?
And God certainly not (may do *N+kO) the avenging of the elect of Him the [ones] crying out (to *k) (to Him *N+kO) day and night, and (be patient *N+kO) in regard to them?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?
I say to you that He will carry out the avenging of them with speed. Nevertheless the Son of Man having come surely not will He find faith on the earth?
9 ye svān dhārmmikān jñātvā parān tucchīkurvvanti etādṛgbhyaḥ, kiyadbhya imaṁ dṛṣṭāntaṁ kathayāmāsa|
He spoke now also to some having trusted in themselves that they are righteous and (despising *NK+o) the others parable this.
10 ekaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
Men two went up into the temple to pray, the one a Pharisee and the other a tax collector.
11 tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
The Pharisee having stood toward himself these things was praying; O God, I thank You that not I am (like *NK+o) the rest of the men — swindlers, unrighteous, adulterers — or even like this tax collector.
12 saptasu dineṣu dinadvayamupavasāmi sarvvasampatte rdaśamāṁśaṁ dadāmi ca, etatkathāṁ kathayan prārthayāmāsa|
I fast twice in the week, I tithe all things as much as I gain.
13 kintu sa karasañcāyi dūre tiṣṭhan svargaṁ draṣṭuṁ necchan vakṣasi karāghātaṁ kurvvan he īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
(and *ko) (but *no) the tax collector afar off having stood not was willing not even the eyes to lift up to heaven but was striking (into *k) the breast (of him *NK+o) saying: O God, do be merciful to me to the sinner!
14 yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
I say to you; went down this one justified to the house of him (rather than *k) (compared with *n+o) (that [one]. *N+kO) For everyone who is exalting himself will be humbled, the [one] however humbling himself will be exalted.
15 atha śiśūnāṁ gātrasparśārthaṁ lokāstān tasya samīpamāninyuḥ śiṣyāstad dṛṣṭvānetṛn tarjayāmāsuḥ,
They were bringing then to Him also the infants that them He may touch; having seen however the disciples (were rebuking *N+kO) them.
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa eṣāṁ sadṛśāḥ|
But Jesus (called *N+kO) them (speaking; *N+kO) do permit the little children to come to Me and not do forbid them; for of such is the kingdom of God.
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yo janaḥ śiśoḥ sadṛśo bhūtvā īśvararājyaṁ na gṛhlāti sa kenāpi prakāreṇa tat praveṣṭuṁ na śaknoti|
Amen I say to you; who[ever] (maybe *N+kO) not shall receive the kingdom of God as a child, certainly not shall enter into it.
18 aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
And asked a certain Him ruler saying; Teacher good, what having done life eternal will I inherit? (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kopi paramo na bhavati|
Said then to him Jesus; Why Me you call good? No [one is] good only except one God.
20 paradārān mā gaccha, naraṁ mā jahi, mā coraya, mithyāsākṣyaṁ mā dehi, mātaraṁ pitarañca saṁmanyasva, etā yā ājñāḥ santi tāstvaṁ jānāsi|
The commandments You know: Not shall you commit adultery, not shall you murder, not shall you steal, not shall you bear false witness, do honor the father of you and the mother (of you. *k)
21 tadā sa uvāca, bālyakālāt sarvvā etā ācarāmi|
And he said; These all (I kept *N+kO) from [the] youth (of mine. *ko)
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāste, nijaṁ sarvvasvaṁ vikrīya daridrebhyo vitara, tasmāt svarge dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
Having heard then (these things *k) Jesus said to him; Yet one thing to you is lacking: All as much as you have do sell and do distribute to [the] poor, and you will have treasure in (the *no) (heavens; *N+kO) and come, do follow Me.
23 kintvetāṁ kathāṁ śrutvā sodhipatiḥ śuśoca, yatastasya bahudhanamāsīt|
And having heard these things very sorrowful (he became; *N+kO) he was for rich extremely.
24 tadā yīśustamatiśokānvitaṁ dṛṣṭvā jagāda, dhanavatām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
Having seen then him Jesus sorrowful became saying; How difficult [for] those riches having [when] into the kingdom of God (they enter. *N+kO)
25 īśvararājye dhaninaḥ praveśāt sūceśchidreṇa mahāṅgasya gamanāgamane sukare|
Easier for it is a camel through (an eye of a needle *N+kO) to go than a rich man into the kingdom of God to enter.
26 śrotāraḥ papracchustarhi kena paritrāṇaṁ prāpsyate?
Said then those having heard; Then who is able to be saved?
27 sa uktavān, yan mānuṣeṇāśakyaṁ tad īśvareṇa śakyaṁ|
But He said; The [things] impossible with men possible with God are.
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāmino'bhavāma|
Said then Peter; Behold we ourselves (having abandoned *N+kO) ([our] own [things] *N+kO) (and *k) followed You.
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gṛhaṁ pitarau bhrātṛgaṇaṁ jāyāṁ santānāṁśca tyaktavā
And He said to them; Amen I say to you that no [one] there is who has left house or wife or brothers or parents or children for the sake of the kingdom of God,
30 iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
who (certainly *N+kO) nothing (may receive back *NK+o) manifold more in time this — and in the age which is coming life eternal. (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣe, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputre bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyate;
Having taken aside then the Twelve He said to them; Behold we go up to (Jerusalem, *N+kO) and will be accomplished all things which written through the prophets about the Son of Man;
32 vastutastu so'nyadeśīyānāṁ hasteṣu samarpayiṣyate, te tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣepsyanti, kaśābhiḥ prahṛtya taṁ haniṣyanti ca,
He will be betrayed for to the Gentiles and will be mocked and will be insulted and will be spit upon,
33 kintu tṛtīyadine sa śmaśānād utthāsyati|
And having flogged [Him] they will kill Him, and on the day third He will rise again.
34 etasyāḥ kathāyā abhiprāyaṁ kiñcidapi te boddhuṁ na śekuḥ teṣāṁ nikaṭe'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ te jñātuṁ na śekuśca|
And they themselves no [thing] of these things understood, and was declaration this hidden from them, and neither they were knowing the [things] being spoken.
35 atha tasmin yirīhoḥ purasyāntikaṁ prāpte kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarot
It came to pass then in the drawing near by Him to Jericho a blind [man] certain was sitting beside the road (begging. *N+kO)
36 sa lokasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pṛṣṭavān|
Having heard now a crowd passing along he was asking what (maybe *o) would be this.
37 nāsaratīyayīśuryātīti lokairukte sa uccairvaktumārebhe,
They told then to him that Jesus of Nazareth is passing by.
38 he dāyūdaḥ santāna yīśo māṁ dayasva|
And he called out saying; Jesus Son of David, do have mercy on me.
39 tatogragāminastaṁ maunī tiṣṭheti tarjayāmāsuḥ kintu sa punāruvan uvāca, he dāyūdaḥ santāna māṁ dayasva|
And those going before were rebuking him that (he may be silent. *N+kO) He himself however much more was crying out; Son of David, do have mercy on me.
40 tadā yīśuḥ sthagito bhūtvā svāntike tamānetum ādideśa|
Having stopped then Jesus commanded him to be brought to Him. When was approaching then he He asked him;
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, he prabho'haṁ draṣṭuṁ labhai|
(saying *ko) What to you desire you I may do? And he said; Lord, that I may receive sight.
42 tadā yīśuruvāca, dṛṣṭiśaktiṁ gṛhāṇa tava pratyayastvāṁ svasthaṁ kṛtavān|
And Jesus said to him; do receive sight: The faith of you has healed you.
43 tatastatkṣaṇāt tasya cakṣuṣī prasanne; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālokya sarvve lokā īśvaraṁ praśaṁsitum ārebhire|
And immediately he received sight and was following Him glorifying God. And all the people having seen [it] gave praise to God.

< lūkaḥ 18 >