< lūkaḥ 17 >

1 itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yena ghaṭiṣyante tasya durgati rbhaviṣyati|
Jesus disse aos seus discípulos: “As tentações são inevitáveis, mas será terrível para aqueles que servem de tropeço para os outros!
2 eteṣāṁ kṣudraprāṇinām ekasyāpi vighnajananāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ bhadraṁ|
Pois seria melhor para essas pessoas que elas tivessem uma grande pedra de moinho amarrada no pescoço e que fossem jogadas no mar do que fazer com que um desses pequeninos peque.
3 yūyaṁ sveṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tena yadi manaḥ parivarttayati tarhi taṁ kṣamasva|
Então, cuidado com o que vocês fazem. Se o seu irmão pecar, aconselhe-o. E se ele se arrepender, perdoe-o.
4 punarekadinamadhye yadi sa tava saptakṛtvo'parādhyati kintu saptakṛtva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|
Mesmo se ele pecar contra você sete vezes por dia e se nas sete vezes vier e lhe disser: ‘Desculpe-me!’ Perdoe-o.”
5 tadā preritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|
Os apóstolos disseram ao Senhor: “Mestre, precisamos de ajuda para ter mais fé!”
6 prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇo viśvāsosti tarhi tvaṁ samūlamutpāṭito bhūtvā samudre ropito bhava kathāyām etasyām etaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvaho bhaviṣyati|
O Senhor respondeu: “Mesmo se a sua fé fosse tão pequena quanto uma semente de mostarda, vocês poderiam dizer a esta amoreira: ‘Arranque as suas raízes e vá se plantar no mar.’ E ela iria lhes obedecer.
7 aparaṁ svadāse halaṁ vāhayitvā vā paśūn cārayitvā kṣetrād āgate sati taṁ vadati, ehi bhoktumupaviśa, yuṣmākam etādṛśaḥ kosti?
Digamos que vocês tenham um empregado que cuide da terra ou que seja o pastor do seu rebanho. Quando ele chega do trabalho, vocês dizem a ele: ‘Entre e se sente para comer’?
8 varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñje pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhokṣyase pāsyasi ca kathāmīdṛśīṁ kiṁ na vakṣyati?
Não. Vocês lhe diriam: ‘Faça a minha comida. Vista-se e sirva-me até que eu termine de comer. Depois, você pode comer.’
9 tena dāsena prabhorājñānurūpe karmmaṇi kṛte prabhuḥ kiṁ tasmin bādhito jātaḥ? netthaṁ budhyate mayā|
E vocês agradecem ao empregado por fazer o que vocês mandaram? Não.
10 itthaṁ nirūpiteṣu sarvvakarmmasu kṛteṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇo dāsā asmābhiryadyatkarttavyaṁ tanmātrameva kṛtaṁ|
Da mesma forma, uma vez que vocês tenham feito tudo o que foi dito para fazerem, deveriam apenas dizer: ‘Nós somos empregados inúteis. Fizemos apenas a nossa obrigação.’”
11 sa yirūśālami yātrāṁ kurvvan śomiroṇgālīlpradeśamadhyena gacchati,
Enquanto Jesus continuava em seu caminho para Jerusalém, passou entre as regiões da Samaria e da Galileia.
12 etarhi kutracid grāme praveśamātre daśakuṣṭhinastaṁ sākṣāt kṛtvā
Quando ele entrou em um povoado, dez leprosos o encontraram, mas mantiveram uma certa distância.
13 dūre tiṣṭhanata uccai rvaktumārebhire, he prabho yīśo dayasvāsmān|
Eles gritaram: “Jesus, Mestre, por favor, tenha pena de nós!”
14 tataḥ sa tān dṛṣṭvā jagāda, yūyaṁ yājakānāṁ samīpe svān darśayata, tataste gacchanto rogāt pariṣkṛtāḥ|
Quando Jesus os viu, disse-lhes: “Vão e se apresentem aos sacerdotes.” Enquanto eles iam fazer o que Jesus tinha dito, foram curados.
15 tadā teṣāmekaḥ svaṁ svasthaṁ dṛṣṭvā proccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyāto yīśo rguṇānanuvadan taccaraṇādhobhūmau papāta;
Um deles, quando percebeu que estava curado, voltou para onde estava Jesus e, gritando, louvou a Deus.
16 sa cāsīt śomiroṇī|
Ele se ajoelhou aos pés de Jesus e lhe agradeceu. Ele era samaritano.
17 tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkṛtāḥ? tahyanye navajanāḥ kutra?
“Não foram dez leprosos curados?”, Jesus perguntou. “Onde estão os outros nove?
18 īśvaraṁ dhanyaṁ vadantam enaṁ videśinaṁ vinā kopyanyo na prāpyata|
Nenhum deles voltou para louvar a Deus, mas apenas este estrangeiro?”
19 tadā sa tamuvāca, tvamutthāya yāhi viśvāsaste tvāṁ svasthaṁ kṛtavān|
Jesus disse ao samaritano: “Levante-se e vá! A sua fé o curou.”
20 atha kadeśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pṛṣṭe sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanena na bhaviṣyati|
Certa vez, quando os fariseus vieram e perguntaram a Jesus sobre quando o Reino de Deus iria chegar, ele respondeu: “O Reino de Deus não virá com sinais visíveis que vocês possam ver.
21 ata etasmin paśya tasmin vā paśya, iti vākyaṁ lokā vaktuṁ na śakṣyanti, īśvarasya rājatvaṁ yuṣmākam antarevāste|
As pessoas não irão dizer: ‘Veja! Aqui está.’ Ou: ‘Olhe! Está lá’, pois o Reino de Deus está dentro de vocês.”
22 tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamekaṁ draṣṭum vāñchiṣyate kintu na darśiṣyate, īdṛkkāla āyāti|
Então, Jesus disse aos discípulos: “Está chegando o momento em que vocês irão querer ver o dia em que o Filho do Homem houver chegado, mas não verão.
23 tadātra paśya vā tatra paśyeti vākyaṁ lokā vakṣyanti, kintu teṣāṁ paścāt mā yāta, mānugacchata ca|
Eles lhes dirão: ‘Vejam! Lá está ele’, ou ‘Olhem! Ele está aqui’, mas, não corram atrás deles.
24 yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśate tadvat nijadine manujasūnuḥ prakāśiṣyate|
O dia em que o Filho do Homem vier será exatamente como o relâmpago, que ilumina o céu de uma ponta até a outra.
25 kintu tatpūrvvaṁ tenānekāni duḥkhāni bhoktavyānyetadvarttamānalokaiśca so'vajñātavyaḥ|
Mas, primeiro ele sofrerá muitas coisas e será rejeitado pelo povo de hoje.
26 nohasya vidyamānakāle yathābhavat manuṣyasūnoḥ kālepi tathā bhaviṣyati|
A época em que o Filho do homem vier será como a época de Noé:
27 yāvatkālaṁ noho mahāpotaṁ nārohad āplāvivāryyetya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lokā abhuñjatāpivan vyavahan vyavāhayaṁśca;
as pessoas comiam e bebiam, casavam-se e eram dadas em casamento, até o dia em que Noé entrou na arca. Depois veio o dilúvio e destruiu a todos.
28 itthaṁ loṭo varttamānakālepi yathā lokā bhojanapānakrayavikrayaropaṇagṛhanirmmāṇakarmmasu prāvarttanta,
Será como aconteceu no tempo de Ló: as pessoas comiam e bebiam, compravam e vendiam, plantavam e construíam.
29 kintu yadā loṭ sidomo nirjagāma tadā nabhasaḥ sagandhakāgnivṛṣṭi rbhūtvā sarvvaṁ vyanāśayat
Mas, no dia em que Ló saiu de Sodoma, houve uma chuva de fogo e enxofre, que caiu do céu e matou todas as pessoas de lá.
30 tadvan mānavaputraprakāśadinepi bhaviṣyati|
O dia em que o Filho do Homem aparecer será exatamente assim.
31 tadā yadi kaścid gṛhopari tiṣṭhati tarhi sa gṛhamadhyāt kimapi dravyamānetum avaruhya naitu; yaśca kṣetre tiṣṭhati sopi vyāghuṭya nāyātu|
Nesse dia, se vocês estiverem na parte de cima das suas casas, no terraço, não desçam para entrar em casa e pegar suas coisas. E se vocês estiverem trabalhando no campo, não voltem para casa também.
32 loṭaḥ patnīṁ smarata|
Lembrem-se da esposa de Ló.
33 yaḥ prāṇān rakṣituṁ ceṣṭiṣyate sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saeva prāṇān rakṣiṣyati|
Se vocês tentarem preservar suas vidas, vocês as perderão. Mas, se vocês perderem as suas vidas, vocês as salvarão.
34 yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayo rlokayoreko dhāriṣyate parastyakṣyate|
Eu lhes digo que, naquela noite, dois estarão dormindo na cama; um será levado e o outro será deixado.
35 striyau yugapat peṣaṇīṁ vyāvarttayiṣyatastayorekā dhāriṣyate parātyakṣyate|
Duas mulheres estarão moendo grãos, e uma será levada e a outra será deixada.”
36 puruṣau kṣetre sthāsyatastayoreko dhāriṣyate parastyakṣyate|
37 tadā te papracchuḥ, he prabho kutretthaṁ bhaviṣyati? tataḥ sa uvāca, yatra śavastiṣṭhati tatra gṛdhrā milanti|
Eles perguntaram: “Onde isso acontecerá, Senhor?” Jesus respondeu: “Os urubus se reúnem onde o corpo de um morto está.”

< lūkaḥ 17 >