< lūkaḥ 17 >

1 itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yena ghaṭiṣyante tasya durgati rbhaviṣyati|
Then he said to the disciples, It is impossible but that causes of sin will come: but woe [to him] by whom they come!
2 eteṣāṁ kṣudraprāṇinām ekasyāpi vighnajananāt kaṇṭhabaddhapeṣaṇīkasya tasya sāgarāgādhajale majjanaṁ bhadraṁ|
It were better for him that a millstone were hanged about his neck, and he cast into the sea, than that he should cause one of these little ones to fall into sin.
3 yūyaṁ sveṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tena yadi manaḥ parivarttayati tarhi taṁ kṣamasva|
Take heed to yourselves: If thy brother shall trespass against thee, rebuke him; and if he shall repent forgive him.
4 punarekadinamadhye yadi sa tava saptakṛtvo'parādhyati kintu saptakṛtva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|
And if he shall trespass against thee seven times in a day, and seven times in a day shall turn again to thee, saying, I repent; thou shalt forgive him.
5 tadā preritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|
And the apostles said to the Lord, Increase our faith.
6 prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇo viśvāsosti tarhi tvaṁ samūlamutpāṭito bhūtvā samudre ropito bhava kathāyām etasyām etaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvaho bhaviṣyati|
And the Lord said, If ye had faith as a grain of mustard-seed, ye might say to this sycamine-tree, Be thou plucked up by the root, and be thou planted in the sea; and it would obey you.
7 aparaṁ svadāse halaṁ vāhayitvā vā paśūn cārayitvā kṣetrād āgate sati taṁ vadati, ehi bhoktumupaviśa, yuṣmākam etādṛśaḥ kosti?
But which of you having a servant plowing, or feeding cattle, will say to him immediately, when he is come from the field, Go and sit down to eat?
8 varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñje pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhokṣyase pāsyasi ca kathāmīdṛśīṁ kiṁ na vakṣyati?
And will not rather say to him, Make ready wherewith I may sup, and gird thyself, and serve me, till I have eaten and drank; and afterward thou shalt eat and drink?
9 tena dāsena prabhorājñānurūpe karmmaṇi kṛte prabhuḥ kiṁ tasmin bādhito jātaḥ? netthaṁ budhyate mayā|
Doth he thank that servant, because he did the things that were commanded him? I suppose not.
10 itthaṁ nirūpiteṣu sarvvakarmmasu kṛteṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇo dāsā asmābhiryadyatkarttavyaṁ tanmātrameva kṛtaṁ|
So likewise ye, when ye shall have done all the things which are commanded you, say, We are unprofitable servants: we have done that which it was our duty to do.
11 sa yirūśālami yātrāṁ kurvvan śomiroṇgālīlpradeśamadhyena gacchati,
And it came to pass, as he went to Jerusalem, that he passed through the midst of Samaria and Galilee.
12 etarhi kutracid grāme praveśamātre daśakuṣṭhinastaṁ sākṣāt kṛtvā
And as he entered into a certain village, there met him ten men that were lepers, who stood at a distance.
13 dūre tiṣṭhanata uccai rvaktumārebhire, he prabho yīśo dayasvāsmān|
And they lifted up [their] voices, and said, Jesus, Master, have mercy on us.
14 tataḥ sa tān dṛṣṭvā jagāda, yūyaṁ yājakānāṁ samīpe svān darśayata, tataste gacchanto rogāt pariṣkṛtāḥ|
And when he saw [them], he said to them, Go, show yourselves to the priests. And it came to pass, that as they were going, they were cleansed.
15 tadā teṣāmekaḥ svaṁ svasthaṁ dṛṣṭvā proccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyāto yīśo rguṇānanuvadan taccaraṇādhobhūmau papāta;
And one of them, when he saw that he was healed, turned back, and with a loud voice glorified God,
16 sa cāsīt śomiroṇī|
And fell down on [his] face at his feet, giving him thanks: and he was a Samaritan.
17 tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkṛtāḥ? tahyanye navajanāḥ kutra?
And Jesus answering said, Were there not ten cleansed? but where [are] the nine?
18 īśvaraṁ dhanyaṁ vadantam enaṁ videśinaṁ vinā kopyanyo na prāpyata|
There are not found returning to give glory to God, save this stranger.
19 tadā sa tamuvāca, tvamutthāya yāhi viśvāsaste tvāṁ svasthaṁ kṛtavān|
And he said to him, Arise, depart: thy faith hath made thee whole.
20 atha kadeśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pṛṣṭe sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanena na bhaviṣyati|
And when he was asked by the Pharisees, when the kingdom of God should come, he answered them and said, The kingdom of God cometh not with observation.
21 ata etasmin paśya tasmin vā paśya, iti vākyaṁ lokā vaktuṁ na śakṣyanti, īśvarasya rājatvaṁ yuṣmākam antarevāste|
Neither will they say, Lo here! or lo there! for behold, the kingdom of God is within you.
22 tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamekaṁ draṣṭum vāñchiṣyate kintu na darśiṣyate, īdṛkkāla āyāti|
And he said to his disciples, The days will come, when ye will desire to see one of the days of the son of man, and ye shall not see [it].
23 tadātra paśya vā tatra paśyeti vākyaṁ lokā vakṣyanti, kintu teṣāṁ paścāt mā yāta, mānugacchata ca|
And they will say to you, See here; or, see there: go not after [them], nor follow them.
24 yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśate tadvat nijadine manujasūnuḥ prakāśiṣyate|
For as the lightning that lighteneth from the one [part] under heaven, shineth to the other [part] under heaven; so shall also the Son of man be in his day.
25 kintu tatpūrvvaṁ tenānekāni duḥkhāni bhoktavyānyetadvarttamānalokaiśca so'vajñātavyaḥ|
But first he must suffer many things, and be rejected by this generation.
26 nohasya vidyamānakāle yathābhavat manuṣyasūnoḥ kālepi tathā bhaviṣyati|
And as it was in the days of Noah, so shall it be also in the days of the Son of man.
27 yāvatkālaṁ noho mahāpotaṁ nārohad āplāvivāryyetya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lokā abhuñjatāpivan vyavahan vyavāhayaṁśca;
They ate, they drank, they married wives, they were given in marriage, until the day that Noah entered into the ark; and the flood came, and destroyed them all.
28 itthaṁ loṭo varttamānakālepi yathā lokā bhojanapānakrayavikrayaropaṇagṛhanirmmāṇakarmmasu prāvarttanta,
Likewise also as it was in the days of Lot: they ate, they drank, they bought, they sold, they planted, they built;
29 kintu yadā loṭ sidomo nirjagāma tadā nabhasaḥ sagandhakāgnivṛṣṭi rbhūtvā sarvvaṁ vyanāśayat
But the same day that Lot went out of Sodom, it rained fire and brimstone from heaven, and destroyed [them] all:
30 tadvan mānavaputraprakāśadinepi bhaviṣyati|
Even thus shall it be in the day when the Son of man is revealed.
31 tadā yadi kaścid gṛhopari tiṣṭhati tarhi sa gṛhamadhyāt kimapi dravyamānetum avaruhya naitu; yaśca kṣetre tiṣṭhati sopi vyāghuṭya nāyātu|
In that day, he who shall be upon the house-top, and his furniture in the house, let him not come down to take it away: and he that is in the field, let him likewise not return back.
32 loṭaḥ patnīṁ smarata|
Remember Lot's wife.
33 yaḥ prāṇān rakṣituṁ ceṣṭiṣyate sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saeva prāṇān rakṣiṣyati|
Whoever shall seek to save his life, shall lose it; and whoever shall lose his life, shall preserve it.
34 yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayo rlokayoreko dhāriṣyate parastyakṣyate|
I tell you, in that night there will be two [men] in one bed; the one will be taken, and the other will be left.
35 striyau yugapat peṣaṇīṁ vyāvarttayiṣyatastayorekā dhāriṣyate parātyakṣyate|
Two [women] will be grinding together; the one will be taken, and the other left.
36 puruṣau kṣetre sthāsyatastayoreko dhāriṣyate parastyakṣyate|
Two [men] will be in the field; the one will be taken, and the other left.
37 tadā te papracchuḥ, he prabho kutretthaṁ bhaviṣyati? tataḥ sa uvāca, yatra śavastiṣṭhati tatra gṛdhrā milanti|
And they answered and said to him, Where Lord? And he said to them, Wherever the body [is], thither will the eagles be collected.

< lūkaḥ 17 >