< lūkaḥ 16 >

1 aparañca yīśuḥ śiṣyebhyonyāmekāṁ kathāṁ kathayāmāsa kasyacid dhanavato manuṣyasya gṛhakāryyādhīśe sampatterapavyaye'pavādite sati
dicebat autem et ad discipulos suos homo quidam erat dives qui habebat vilicum et hic diffamatus est apud illum quasi dissipasset bona ipsius
2 tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śṛṇomi sā kīdṛśī? tvaṁ gṛhakāryyādhīśakarmmaṇo gaṇanāṁ darśaya gṛhakāryyādhīśapade tvaṁ na sthāsyasi|
et vocavit illum et ait illi quid hoc audio de te redde rationem vilicationis tuae iam enim non poteris vilicare
3 tadā sa gṛhakāryyādhīśo manasā cintayāmāsa, prabhu ryadi māṁ gṛhakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣye'haṁ? mṛdaṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣye'haṁ|
ait autem vilicus intra se quid faciam quia dominus meus aufert a me vilicationem fodere non valeo mendicare erubesco
4 ataeva mayi gṛhakāryyādhīśapadāt cyute sati yathā lokā mahyam āśrayaṁ dāsyanti tadarthaṁ yatkarmma mayā karaṇīyaṁ tan nirṇīyate|
scio quid faciam ut cum amotus fuero a vilicatione recipiant me in domos suas
5 paścāt sa svaprabhorekaikam adhamarṇam āhūya prathamaṁ papraccha, tvatto me prabhuṇā kati prāpyam?
convocatis itaque singulis debitoribus domini sui dicebat primo quantum debes domino meo
6 tataḥ sa uvāca, ekaśatāḍhakatailāni; tadā gṛhakāryyādhīśaḥ provāca, tava patramānīya śīghramupaviśya tatra pañcāśataṁ likha|
at ille dixit centum cados olei dixitque illi accipe cautionem tuam et sede cito scribe quinquaginta
7 paścādanyamekaṁ papraccha, tvatto me prabhuṇā kati prāpyam? tataḥ sovādīd ekaśatāḍhakagodhūmāḥ; tadā sa kathayāmāsa, tava patramānīya aśītiṁ likha|
deinde alio dixit tu vero quantum debes qui ait centum choros tritici ait illi accipe litteras tuas et scribe octoginta
8 tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti| (aiōn g165)
et laudavit dominus vilicum iniquitatis quia prudenter fecisset quia filii huius saeculi prudentiores filiis lucis in generatione sua sunt (aiōn g165)
9 ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
et ego vobis dico facite vobis amicos de mamona iniquitatis ut cum defeceritis recipiant vos in aeterna tabernacula (aiōnios g166)
10 yaḥ kaścit kṣudre kāryye viśvāsyo bhavati sa mahati kāryyepi viśvāsyo bhavati, kintu yaḥ kaścit kṣudre kāryye'viśvāsyo bhavati sa mahati kāryyepyaviśvāsyo bhavati|
qui fidelis est in minimo et in maiori fidelis est et qui in modico iniquus est et in maiori iniquus est
11 ataeva ayathārthena dhanena yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ kareṣu kaḥ samarpayiṣyati?
si ergo in iniquo mamona fideles non fuistis quod verum est quis credet vobis
12 yadi ca paradhanena yūyam aviśvāsyā bhavatha tarhi yuṣmākaṁ svakīyadhanaṁ yuṣmabhyaṁ ko dāsyati?
et si in alieno fideles non fuistis quod vestrum est quis dabit vobis
13 kopi dāsa ubhau prabhū sevituṁ na śaknoti, yata ekasmin prīyamāṇo'nyasminnaprīyate yadvā ekaṁ janaṁ samādṛtya tadanyaṁ tucchīkaroti tadvad yūyamapi dhaneśvarau sevituṁ na śaknutha|
nemo servus potest duobus dominis servire aut enim unum odiet et alterum diliget aut uni adherebit et alterum contemnet non potestis Deo servire et mamonae
14 tadaitāḥ sarvvāḥ kathāḥ śrutvā lobhiphirūśinastamupajahasuḥ|
audiebant autem omnia haec Pharisaei qui erant avari et deridebant illum
15 tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭe svān nirdoṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvaro jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghṛṇyaṁ|
et ait illis vos estis qui iustificatis vos coram hominibus Deus autem novit corda vestra quia quod hominibus altum est abominatio est ante Deum
16 yohana āgamanaparyyanataṁ yuṣmākaṁ samīpe vyavasthābhaviṣyadvādināṁ lekhanāni cāsan tataḥ prabhṛti īśvararājyasya susaṁvādaḥ pracarati, ekaiko lokastanmadhyaṁ yatnena praviśati ca|
lex et prophetae usque ad Iohannem ex eo regnum Dei evangelizatur et omnis in illud vim facit
17 varaṁ nabhasaḥ pṛthivyāśca lopo bhaviṣyati tathāpi vyavasthāyā ekabindorapi lopo na bhaviṣyati|
facilius est autem caelum et terram praeterire quam de lege unum apicem cadere
18 yaḥ kaścit svīyāṁ bhāryyāṁ vihāya striyamanyāṁ vivahati sa paradārān gacchati, yaśca tā tyaktāṁ nārīṁ vivahati sopi paradārāna gacchati|
omnis qui dimittit uxorem suam et ducit alteram moechatur et qui dimissam a viro ducit moechatur
19 eko dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritoṣarūpeṇābhuṁktāpivacca|
homo quidam erat dives et induebatur purpura et bysso et epulabatur cotidie splendide
20 sarvvāṅge kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavato bhojanapātrāt patitam ucchiṣṭaṁ bhoktuṁ vāñchan tasya dvāre patitvātiṣṭhat;
et erat quidam mendicus nomine Lazarus qui iacebat ad ianuam eius ulceribus plenus
21 atha śvāna āgatya tasya kṣatānyalihan|
cupiens saturari de micis quae cadebant de mensa divitis sed et canes veniebant et lingebant ulcera eius
22 kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ kroḍa upaveśayāmāsuḥ|
factum est autem ut moreretur mendicus et portaretur ab angelis in sinum Abrahae mortuus est autem et dives
23 paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca; (Hadēs g86)
et sepultus est in inferno elevans oculos suos cum esset in tormentis videbat Abraham a longe et Lazarum in sinu eius (Hadēs g86)
24 he pitar ibrāhīm anugṛhya aṅgulyagrabhāgaṁ jale majjayitvā mama jihvāṁ śītalāṁ karttum iliyāsaraṁ preraya, yato vahniśikhātohaṁ vyathitosmi|
et ipse clamans dixit pater Abraham miserere mei et mitte Lazarum ut intinguat extremum digiti sui in aqua ut refrigeret linguam meam quia crucior in hac flamma
25 tadā ibrāhīm babhāṣe, he putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān etat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|
et dixit illi Abraham fili recordare quia recepisti bona in vita tua et Lazarus similiter mala nunc autem hic consolatur tu vero cruciaris
26 aparamapi yuṣmākam asmākañca sthānayo rmadhye mahadvicchedo'sti tata etatsthānasya lokāstat sthānaṁ yātuṁ yadvā tatsthānasya lokā etat sthānamāyātuṁ na śaknuvanti|
et in his omnibus inter nos et vos chasma magnum firmatum est ut hii qui volunt hinc transire ad vos non possint neque inde huc transmeare
27 tadā sa uktavān, he pitastarhi tvāṁ nivedayāmi mama pitu rgehe ye mama pañca bhrātaraḥ santi
et ait rogo ergo te pater ut mittas eum in domum patris mei
28 te yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ teṣāṁ samīpam iliyāsaraṁ preraya|
habeo enim quinque fratres ut testetur illis ne et ipsi veniant in locum hunc tormentorum
29 tata ibrāhīm uvāca, mūsābhaviṣyadvādināñca pustakāni teṣāṁ nikaṭe santi te tadvacanāni manyantāṁ|
et ait illi Abraham habent Mosen et prophetas audiant illos
30 tadā sa nivedayāmāsa, he pitar ibrāhīm na tathā, kintu yadi mṛtalokānāṁ kaścit teṣāṁ samīpaṁ yāti tarhi te manāṁsi vyāghoṭayiṣyanti|
at ille dixit non pater Abraham sed si quis ex mortuis ierit ad eos paenitentiam agent
31 tata ibrāhīm jagāda, te yadi mūsābhaviṣyadvādināñca vacanāni na manyante tarhi mṛtalokānāṁ kasmiṁścid utthitepi te tasya mantraṇāṁ na maṁsyante|
ait autem illi si Mosen et prophetas non audiunt neque si quis ex mortuis resurrexerit credent

< lūkaḥ 16 >