< lūkaḥ 15 >

1 tadā karasañcāyinaḥ pāpinaśca lokā upadeśkathāṁ śrotuṁ yīśoḥ samīpam āgacchan|
تَدا کَرَسَنْچایِنَح پاپِنَشْچَ لوکا اُپَدیشْکَتھاں شْروتُں یِیشوح سَمِیپَمْ آگَچّھَنْ۔
2 tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|
تَتَح پھِرُوشِنَ اُپادھْیایاشْچَ وِوَدَماناح کَتھَیاماسُح ایشَ مانُشَح پاپِبھِح سَہَ پْرَنَیَں کرِتْوا تَیح سارْدّھَں بھُںکْتے۔
3 tadā sa tebhya imāṁ dṛṣṭāntakathāṁ kathitavān,
تَدا سَ تیبھْیَ اِماں درِشْٹانْتَکَتھاں کَتھِتَوانْ،
4 kasyacit śatameṣeṣu tiṣṭhatmu teṣāmekaṁ sa yadi hārayati tarhi madhyeprāntaram ekonaśatameṣān vihāya hāritameṣasya uddeśaprāptiparyyanataṁ na gaveṣayati, etādṛśo loko yuṣmākaṁ madhye ka āste?
کَسْیَچِتْ شَتَمیشیشُ تِشْٹھَتْمُ تیشامیکَں سَ یَدِ ہارَیَتِ تَرْہِ مَدھْییپْرانْتَرَمْ ایکونَشَتَمیشانْ وِہایَ ہارِتَمیشَسْیَ اُدّیشَپْراپْتِپَرْیَّنَتَں نَ گَویشَیَتِ، ایتادرِشو لوکو یُشْماکَں مَدھْیے کَ آسْتے؟
5 tasyoddeśaṁ prāpya hṛṣṭamanāstaṁ skandhe nidhāya svasthānam ānīya bandhubāndhavasamīpavāsina āhūya vakti,
تَسْیودّیشَں پْراپْیَ ہرِشْٹَمَناسْتَں سْکَنْدھے نِدھایَ سْوَسْتھانَمْ آنِییَ بَنْدھُبانْدھَوَسَمِیپَواسِنَ آہُویَ وَکْتِ،
6 hāritaṁ meṣaṁ prāptoham ato heto rmayā sārddham ānandata|
ہارِتَں میشَں پْراپْتوہَمْ اَتو ہیتو رْمَیا سارْدّھَمْ آنَنْدَتَ۔
7 tadvadahaṁ yuṣmān vadāmi, yeṣāṁ manaḥparāvarttanasya prayojanaṁ nāsti, tādṛśaikonaśatadhārmmikakāraṇād ya ānandastasmād ekasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svarge 'dhikānando jāyate|
تَدْوَدَہَں یُشْمانْ وَدامِ، ییشاں مَنَحپَراوَرْتَّنَسْیَ پْرَیوجَنَں ناسْتِ، تادرِشَیکونَشَتَدھارْمِّکَکارَنادْ یَ آنَنْدَسْتَسْمادْ ایکَسْیَ مَنَحپَرِوَرْتِّنَح پاپِنَح کارَناتْ سْوَرْگے دھِکانَنْدو جایَتے۔
8 aparañca daśānāṁ rūpyakhaṇḍānām ekakhaṇḍe hārite pradīpaṁ prajvālya gṛhaṁ sammārjya tasya prāptiṁ yāvad yatnena na gaveṣayati, etādṛśī yoṣit kāste?
اَپَرَنْچَ دَشاناں رُوپْیَکھَنْڈانامْ ایکَکھَنْڈے ہارِتے پْرَدِیپَں پْرَجْوالْیَ گرِہَں سَمّارْجْیَ تَسْیَ پْراپْتِں یاوَدْ یَتْنینَ نَ گَویشَیَتِ، ایتادرِشِی یوشِتْ کاسْتے؟
9 prāpte sati bandhubāndhavasamīpavāsinīrāhūya kathayati, hāritaṁ rūpyakhaṇḍaṁ prāptāhaṁ tasmādeva mayā sārddham ānandata|
پْراپْتے سَتِ بَنْدھُبانْدھَوَسَمِیپَواسِنِیراہُویَ کَتھَیَتِ، ہارِتَں رُوپْیَکھَنْڈَں پْراپْتاہَں تَسْمادیوَ مَیا سارْدّھَمْ آنَنْدَتَ۔
10 tadvadahaṁ yuṣmān vyāharāmi, ekena pāpinā manasi parivarttite, īśvarasya dūtānāṁ madhyepyānando jāyate|
تَدْوَدَہَں یُشْمانْ وْیاہَرامِ، ایکینَ پاپِنا مَنَسِ پَرِوَرْتِّتے، اِیشْوَرَسْیَ دُوتاناں مَدھْییپْیانَنْدو جایَتے۔
11 aparañca sa kathayāmāsa, kasyacid dvau putrāvāstāṁ,
اَپَرَنْچَ سَ کَتھَیاماسَ، کَسْیَچِدْ دْوَو پُتْراواسْتاں،
12 tayoḥ kaniṣṭhaḥ putraḥ pitre kathayāmāsa, he pitastava sampattyā yamaṁśaṁ prāpsyāmyahaṁ vibhajya taṁ dehi, tataḥ pitā nijāṁ sampattiṁ vibhajya tābhyāṁ dadau|
تَیوح کَنِشْٹھَح پُتْرَح پِتْرے کَتھَیاماسَ، ہے پِتَسْتَوَ سَمْپَتّیا یَمَںشَں پْراپْسْیامْیَہَں وِبھَجْیَ تَں دیہِ، تَتَح پِتا نِجاں سَمْپَتِّں وِبھَجْیَ تابھْیاں دَدَو۔
13 katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgṛhya dūradeśaṁ gatvā duṣṭācaraṇena sarvvāṁ sampattiṁ nāśayāmāsa|
کَتِپَیاتْ کالاتْ پَرَں سَ کَنِشْٹھَپُتْرَح سَمَسْتَں دھَنَں سَںگرِہْیَ دُورَدیشَں گَتْوا دُشْٹاچَرَنینَ سَرْوّاں سَمْپَتِّں ناشَیاماسَ۔
14 tasya sarvvadhane vyayaṁ gate taddeśe mahādurbhikṣaṁ babhūva, tatastasya dainyadaśā bhavitum ārebhe|
تَسْیَ سَرْوَّدھَنے وْیَیَں گَتے تَدّیشے مَہادُرْبھِکْشَں بَبھُووَ، تَتَسْتَسْیَ دَینْیَدَشا بھَوِتُمْ آریبھے۔
15 tataḥ paraṁ sa gatvā taddeśīyaṁ gṛhasthamekam āśrayata; tataḥ sataṁ śūkaravrajaṁ cārayituṁ prāntaraṁ preṣayāmāsa|
تَتَح پَرَں سَ گَتْوا تَدّیشِییَں گرِہَسْتھَمیکَمْ آشْرَیَتَ؛ تَتَح سَتَں شُوکَرَوْرَجَں چارَیِتُں پْرانْتَرَں پْریشَیاماسَ۔
16 kenāpi tasmai bhakṣyādānāt sa śūkaraphalavalkalena piciṇḍapūraṇāṁ vavāñcha|
کیناپِ تَسْمَے بھَکْشْیاداناتْ سَ شُوکَرَپھَلَوَلْکَلینَ پِچِنْڈَپُورَناں وَوانْچھَ۔
17 śeṣe sa manasi cetanāṁ prāpya kathayāmāsa, hā mama pituḥ samīpe kati kati vetanabhujo dāsā yatheṣṭaṁ tatodhikañca bhakṣyaṁ prāpnuvanti kintvahaṁ kṣudhā mumūrṣuḥ|
شیشے سَ مَنَسِ چیتَناں پْراپْیَ کَتھَیاماسَ، ہا مَمَ پِتُح سَمِیپے کَتِ کَتِ ویتَنَبھُجو داسا یَتھیشْٹَں تَتودھِکَنْچَ بھَکْشْیَں پْراپْنُوَنْتِ کِنْتْوَہَں کْشُدھا مُمُورْشُح۔
18 ahamutthāya pituḥ samīpaṁ gatvā kathāmetāṁ vadiṣyāmi, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravam
اَہَمُتّھایَ پِتُح سَمِیپَں گَتْوا کَتھامیتاں وَدِشْیامِ، ہے پِتَرْ اِیشْوَرَسْیَ تَوَ چَ وِرُدّھَں پاپَمَکَرَوَمْ
19 tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca, māṁ tava vaitanikaṁ dāsaṁ kṛtvā sthāpaya|
تَوَ پُتْرَاِتِ وِکھْیاتو بھَوِتُں نَ یوگْیوسْمِ چَ، ماں تَوَ وَیتَنِکَں داسَں کرِتْوا سْتھاپَیَ۔
20 paścāt sa utthāya pituḥ samīpaṁ jagāma; tatastasya pitātidūre taṁ nirīkṣya dayāñcakre, dhāvitvā tasya kaṇṭhaṁ gṛhītvā taṁ cucumba ca|
پَشْچاتْ سَ اُتّھایَ پِتُح سَمِیپَں جَگامَ؛ تَتَسْتَسْیَ پِتاتِدُورے تَں نِرِیکْشْیَ دَیانْچَکْرے، دھاوِتْوا تَسْیَ کَنْٹھَں گرِہِیتْوا تَں چُچُمْبَ چَ۔
21 tadā putra uvāca, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravaṁ, tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca|
تَدا پُتْرَ اُواچَ، ہے پِتَرْ اِیشْوَرَسْیَ تَوَ چَ وِرُدّھَں پاپَمَکَرَوَں، تَوَ پُتْرَاِتِ وِکھْیاتو بھَوِتُں نَ یوگْیوسْمِ چَ۔
22 kintu tasya pitā nijadāsān ādideśa, sarvvottamavastrāṇyānīya paridhāpayatainaṁ haste cāṅgurīyakam arpayata pādayoścopānahau samarpayata;
کِنْتُ تَسْیَ پِتا نِجَداسانْ آدِدیشَ، سَرْوّوتَّمَوَسْتْرانْیانِییَ پَرِدھاپَیَتَینَں ہَسْتے چانْگُرِییَکَمْ اَرْپَیَتَ پادَیوشْچوپانَہَو سَمَرْپَیَتَ؛
23 puṣṭaṁ govatsam ānīya mārayata ca taṁ bhuktvā vayam ānandāma|
پُشْٹَں گووَتْسَمْ آنِییَ مارَیَتَ چَ تَں بھُکْتْوا وَیَمْ آنَنْدامَ۔
24 yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|
یَتو مَمَ پُتْرویَمْ اَمْرِیَتَ پُنَرَجِیوِیدْ ہارِتَشْچَ لَبْدھوبھُوتْ تَتَسْتَ آنَنْدِتُمْ آریبھِرے۔
25 tatkāle tasya jyeṣṭhaḥ putraḥ kṣetra āsīt| atha sa niveśanasya nikaṭaṁ āgacchan nṛtyānāṁ vādyānāñca śabdaṁ śrutvā
تَتْکالے تَسْیَ جْییشْٹھَح پُتْرَح کْشیتْرَ آسِیتْ۔ اَتھَ سَ نِویشَنَسْیَ نِکَٹَں آگَچّھَنْ نرِتْیاناں وادْیانانْچَ شَبْدَں شْرُتْوا
26 dāsānām ekam āhūya papraccha, kiṁ kāraṇamasya?
داسانامْ ایکَمْ آہُویَ پَپْرَچّھَ، کِں کارَنَمَسْیَ؟
27 tataḥ sovādīt, tava bhrātāgamat, tava tātaśca taṁ suśarīraṁ prāpya puṣṭaṁ govatsaṁ māritavān|
تَتَح سووادِیتْ، تَوَ بھْراتاگَمَتْ، تَوَ تاتَشْچَ تَں سُشَرِیرَں پْراپْیَ پُشْٹَں گووَتْسَں مارِتَوانْ۔
28 tataḥ sa prakupya niveśanāntaḥ praveṣṭuṁ na sammene; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|
تَتَح سَ پْرَکُپْیَ نِویشَنانْتَح پْرَویشْٹُں نَ سَمّینے؛ تَتَسْتَسْیَ پِتا بَہِراگَتْیَ تَں سادھَیاماسَ۔
29 tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ seve tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamekamapi mahyaṁ nādadāḥ;
تَتَح سَ پِتَرَں پْرَتْیُواچَ، پَشْیَ تَوَ کانْچِدَپْیاجْناں نَ وِلَںگھْیَ بَہُونْ وَتْسَرانْ اَہَں تْواں سیوے تَتھاپِ مِتْرَیح سارْدّھَمْ اُتْسَوَں کَرْتُّں کَداپِ چھاگَمیکَمَپِ مَہْیَں نادَداح؛
30 kintu tava yaḥ putro veśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātre tasyaiva nimittaṁ puṣṭaṁ govatsaṁ māritavān|
کِنْتُ تَوَ یَح پُتْرو ویشْیاگَمَنادِبھِسْتَوَ سَمْپَتِّمْ اَپَوْیَیِتَوانْ تَسْمِنّاگَتَماتْرے تَسْیَیوَ نِمِتَّں پُشْٹَں گووَتْسَں مارِتَوانْ۔
31 tadā tasya pitāvocat, he putra tvaṁ sarvvadā mayā sahāsi tasmān mama yadyadāste tatsarvvaṁ tava|
تَدا تَسْیَ پِتاووچَتْ، ہے پُتْرَ تْوَں سَرْوَّدا مَیا سَہاسِ تَسْمانْ مَمَ یَدْیَداسْتے تَتْسَرْوَّں تَوَ۔
32 kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam|
کِنْتُ تَوایَں بھْراتا مرِتَح پُنَرَجِیوِیدْ ہارِتَشْچَ بھُوتْوا پْراپْتوبھُوتْ، ایتَسْماتْ کارَنادْ اُتْسَوانَنْدَو کَرْتُّمْ اُچِتَمَسْماکَمْ۔

< lūkaḥ 15 >