< lūkaḥ 15 >

1 tadā karasañcāyinaḥ pāpinaśca lokā upadeśkathāṁ śrotuṁ yīśoḥ samīpam āgacchan|
Now all the tax collectors and sinners were approaching him to hear him.
2 tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|
And the Pharisees and the scholars murmured, saying, This man receives sinners and eats with them.
3 tadā sa tebhya imāṁ dṛṣṭāntakathāṁ kathitavān,
And he spoke this parable to them, saying,
4 kasyacit śatameṣeṣu tiṣṭhatmu teṣāmekaṁ sa yadi hārayati tarhi madhyeprāntaram ekonaśatameṣān vihāya hāritameṣasya uddeśaprāptiparyyanataṁ na gaveṣayati, etādṛśo loko yuṣmākaṁ madhye ka āste?
What man of you, having a hundred sheep, and having lost one of them, does not leave behind the ninety-nine in the wilderness, and go for that which was lost until he finds it?
5 tasyoddeśaṁ prāpya hṛṣṭamanāstaṁ skandhe nidhāya svasthānam ānīya bandhubāndhavasamīpavāsina āhūya vakti,
And when he finds it, he lays it on his shoulders, rejoicing.
6 hāritaṁ meṣaṁ prāptoham ato heto rmayā sārddham ānandata|
And when he comes to the house, he calls together his men friends and his men neighbors, saying to them, Rejoice with me, because I have found my sheep that was lost.
7 tadvadahaṁ yuṣmān vadāmi, yeṣāṁ manaḥparāvarttanasya prayojanaṁ nāsti, tādṛśaikonaśatadhārmmikakāraṇād ya ānandastasmād ekasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svarge 'dhikānando jāyate|
I say to you, that thus there will be joy in heaven over one sinner who repents, than over ninety-nine righteous men who have no need of repentance.
8 aparañca daśānāṁ rūpyakhaṇḍānām ekakhaṇḍe hārite pradīpaṁ prajvālya gṛhaṁ sammārjya tasya prāptiṁ yāvad yatnena na gaveṣayati, etādṛśī yoṣit kāste?
Or what woman having ten drachmas, if she lose one drachma, does not light a lamp, and sweep the house, and seek diligently until she finds it?
9 prāpte sati bandhubāndhavasamīpavāsinīrāhūya kathayati, hāritaṁ rūpyakhaṇḍaṁ prāptāhaṁ tasmādeva mayā sārddham ānandata|
And when she has found it, she calls together her lady friends and lady neighbors, saying, Rejoice with me, because I found the drachma that I lost.
10 tadvadahaṁ yuṣmān vyāharāmi, ekena pāpinā manasi parivarttite, īśvarasya dūtānāṁ madhyepyānando jāyate|
Thus I say to you, there becomes joy in the presence of the agents of God over one sinner who repents.
11 aparañca sa kathayāmāsa, kasyacid dvau putrāvāstāṁ,
And he said, A certain man had two sons,
12 tayoḥ kaniṣṭhaḥ putraḥ pitre kathayāmāsa, he pitastava sampattyā yamaṁśaṁ prāpsyāmyahaṁ vibhajya taṁ dehi, tataḥ pitā nijāṁ sampattiṁ vibhajya tābhyāṁ dadau|
and the younger of them said to his father, Father, give me the portion of goods that falls to me. And he divided to them his living.
13 katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgṛhya dūradeśaṁ gatvā duṣṭācaraṇena sarvvāṁ sampattiṁ nāśayāmāsa|
And not many days after, the younger son, having gathered all together, journeyed into a distant country, and there he squandered his wealth living recklessly.
14 tasya sarvvadhane vyayaṁ gate taddeśe mahādurbhikṣaṁ babhūva, tatastasya dainyadaśā bhavitum ārebhe|
And when he spent all, a mighty famine developed in that country, and he began to be in want.
15 tataḥ paraṁ sa gatvā taddeśīyaṁ gṛhasthamekam āśrayata; tataḥ sataṁ śūkaravrajaṁ cārayituṁ prāntaraṁ preṣayāmāsa|
And having gone, he was joined to one of the citizens of that country, and he sent him into his fields to feed swine.
16 kenāpi tasmai bhakṣyādānāt sa śūkaraphalavalkalena piciṇḍapūraṇāṁ vavāñcha|
And he longed to fill his belly from the husks that the swine ate, and no man gave to him.
17 śeṣe sa manasi cetanāṁ prāpya kathayāmāsa, hā mama pituḥ samīpe kati kati vetanabhujo dāsā yatheṣṭaṁ tatodhikañca bhakṣyaṁ prāpnuvanti kintvahaṁ kṣudhā mumūrṣuḥ|
But when he came to himself, he said, How many hired men of my father's have abundance of loaves, but I am perishing with hunger.
18 ahamutthāya pituḥ samīpaṁ gatvā kathāmetāṁ vadiṣyāmi, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravam
After rising, I will go to my father, and will say to him, Father, I have sinned against heaven and in thy sight.
19 tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca, māṁ tava vaitanikaṁ dāsaṁ kṛtvā sthāpaya|
I am no more worthy to be called thy son. Make me as one of thy hired men.
20 paścāt sa utthāya pituḥ samīpaṁ jagāma; tatastasya pitātidūre taṁ nirīkṣya dayāñcakre, dhāvitvā tasya kaṇṭhaṁ gṛhītvā taṁ cucumba ca|
And having risen, he went to his father. But while he was still distant, afar off, his father saw him and felt compassion. And having ran, he fell on his neck, and kissed him much.
21 tadā putra uvāca, he pitar īśvarasya tava ca viruddhaṁ pāpamakaravaṁ, tava putra̮iti vikhyāto bhavituṁ na yogyosmi ca|
And the son said to him, Father, I have sinned against heaven and in thy sight. I am no more worthy to be called thy son.
22 kintu tasya pitā nijadāsān ādideśa, sarvvottamavastrāṇyānīya paridhāpayatainaṁ haste cāṅgurīyakam arpayata pādayoścopānahau samarpayata;
But the father said to his bondmen, Bring forth the best robe and clothe him, and give a ring for his hand, and shoes for his feet.
23 puṣṭaṁ govatsam ānīya mārayata ca taṁ bhuktvā vayam ānandāma|
And having brought the fatted calf, kill it, and having eaten, we will be cheerful,
24 yato mama putroyam amriyata punarajīvīd hāritaśca labdhobhūt tatasta ānanditum ārebhire|
because this my son was dead, and became alive again. And he was lost, and is found. And they began to be cheerful.
25 tatkāle tasya jyeṣṭhaḥ putraḥ kṣetra āsīt| atha sa niveśanasya nikaṭaṁ āgacchan nṛtyānāṁ vādyānāñca śabdaṁ śrutvā
But his elder son was in a field. And while coming, having approached the house, he heard music and dancing.
26 dāsānām ekam āhūya papraccha, kiṁ kāraṇamasya?
And having summoned one of the boys, he inquired what these things might be.
27 tataḥ sovādīt, tava bhrātāgamat, tava tātaśca taṁ suśarīraṁ prāpya puṣṭaṁ govatsaṁ māritavān|
And he said to him, Thy brother arrived, and thy father has killed the fatted calf, because he received him back healthy.
28 tataḥ sa prakupya niveśanāntaḥ praveṣṭuṁ na sammene; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|
But he was angry, and would not go in. Therefore, his father having come out, he called him.
29 tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ seve tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamekamapi mahyaṁ nādadāḥ;
But having answered, he said to his father, Lo, so many years do I serve thee, and I never passed by a commandment of thine, and yet thou never gave me a goat that I might be merry with my friends.
30 kintu tava yaḥ putro veśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātre tasyaiva nimittaṁ puṣṭaṁ govatsaṁ māritavān|
But when this thy son came, who has devoured thy living with harlots, thou killed for him the fatted calf.
31 tadā tasya pitāvocat, he putra tvaṁ sarvvadā mayā sahāsi tasmān mama yadyadāste tatsarvvaṁ tava|
And he said to him, Child, thou are always with me, and all my things are yours.
32 kintu tavāyaṁ bhrātā mṛtaḥ punarajīvīd hāritaśca bhūtvā prāptobhūt, etasmāt kāraṇād utsavānandau karttum ucitamasmākam|
But it was needful to make merry and be glad, because this thy brother was dead, and became alive again, and was lost, and was found.

< lūkaḥ 15 >