< lūkaḥ 14 >

1 anantaraṁ viśrāmavāre yīśau pradhānasya phirūśino gṛhe bhoktuṁ gatavati te taṁ vīkṣitum ārebhire|
And it came to pass, when Jesus went into the house of one of the chief of the Pharisees, on the sabbath day, to eat bread, that they watched him.
2 tadā jalodarī tasya sammukhe sthitaḥ|
And behold, there was a certain man before him that had the dropsy.
3 tataḥ sa vyavasthāpakān phirūśinaśca papraccha, viśrāmavāre svāsthyaṁ karttavyaṁ na vā? tataste kimapi na pratyūcuḥ|
And Jesus answering, spoke to the lawyers and Pharisees, saying: Is it lawful to heal on the sabbath day?
4 tadā sa taṁ rogiṇaṁ svasthaṁ kṛtvā visasarja;
But they held their peace. But he taking him, healed him, and sent him away.
5 tānuvāca ca yuṣmākaṁ kasyacid garddabho vṛṣabho vā ced gartte patati tarhi viśrāmavāre tatkṣaṇaṁ sa kiṁ taṁ notthāpayiṣyati?
And answering them, he said: Which of you shall have an ass or an ox fall into a pit, and will not immediately draw him out, on the sabbath day?
6 tataste kathāyā etasyāḥ kimapi prativaktuṁ na śekuḥ|
And they could not answer him to these things.
7 aparañca pradhānasthānamanonītatvakaraṇaṁ vilokya sa nimantritān etadupadeśakathāṁ jagāda,
And he spoke a parable also to them that were invited, marking how they chose the first seats at the table, saying to them:
8 tvaṁ vivāhādibhojyeṣu nimantritaḥ san pradhānasthāne mopāvekṣīḥ| tvatto gauravānvitanimantritajana āyāte
When thou art invited to a wedding, sit not down in the first place, lest perhaps one more honourable than thou be invited by him:
9 nimantrayitāgatya manuṣyāyaitasmai sthānaṁ dehīti vākyaṁ ced vakṣyati tarhi tvaṁ saṅkucito bhūtvā sthāna itarasmin upaveṣṭum udyaṁsyasi|
And he that invited thee and him, come and say to thee, Give this man place: and then thou begin with shame to take the lowest place.
10 asmāt kāraṇādeva tvaṁ nimantrito gatvā'pradhānasthāna upaviśa, tato nimantrayitāgatya vadiṣyati, he bandho proccasthānaṁ gatvopaviśa, tathā sati bhojanopaviṣṭānāṁ sakalānāṁ sākṣāt tvaṁ mānyo bhaviṣyasi|
But when thou art invited, go, sit down in the lowest place; that when he who invited thee, cometh, he may say to thee: Friend, go up higher. Then shalt thou have glory before them that sit at table with thee.
11 yaḥ kaścit svamunnamayati sa namayiṣyate, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|
Because every one that exalteth himself, shall be humbled; and he that humbleth himself, shall be exalted.
12 tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhne rātrau vā bhojye kṛte nijabandhugaṇo vā bhrātṛgaṇo vā jñātigaṇo vā dhanigaṇo vā samīpavāsigaṇo vā etān na nimantraya, tathā kṛte cet te tvāṁ nimantrayiṣyanti, tarhi pariśodho bhaviṣyati|
And he said to him also that had invited him: When thou makest a dinner or a supper, call not thy friends, nor thy brethren, nor thy kinsmen, nor thy neighbours who are rich; lest perhaps they also invite thee again, and a recompense be made to thee.
13 kintu yadā bhejyaṁ karoṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,
But when thou makest a feast, call the poor, the maimed, the lame, and the blind;
14 tata āśiṣaṁ lapsyase, teṣu pariśodhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakāle tvaṁ phalāṁ lapsyase|
And thou shalt be blessed, because they have not wherewith to make thee recompense: for recompense shall be made thee at the resurrection of the just.
15 anantaraṁ tāṁ kathāṁ niśamya bhojanopaviṣṭaḥ kaścit kathayāmāsa, yo jana īśvarasya rājye bhoktuṁ lapsyate saeva dhanyaḥ|
When one of them that sat at table with him, had heard these things, he said to him: Blessed is he that shall eat bread in the kingdom of God.
16 tataḥ sa uvāca, kaścit jano rātrau bhejyaṁ kṛtvā bahūn nimantrayāmāsa|
But he said to him: A certain man made a great supper, and invited many.
17 tato bhojanasamaye nimantritalokān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|
And he sent his servant at the hour of supper to say to them that were invited, that they should come, for now all things are ready.
18 kintu te sarvva ekaikaṁ chalaṁ kṛtvā kṣamāṁ prārthayāñcakrire| prathamo janaḥ kathayāmāsa, kṣetramekaṁ krītavānahaṁ tadeva draṣṭuṁ mayā gantavyam, ataeva māṁ kṣantuṁ taṁ nivedaya|
And they began all at once to make excuse. The first said to him: I have bought a farm, and I must needs go out and see it: I pray thee, hold me excused.
19 anyo janaḥ kathayāmāsa, daśavṛṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādeva māṁ kṣantuṁ taṁ nivedaya|
And another said: I have bought five yoke of oxen, and I go to try them: I pray thee, hold me excused.
20 aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknomi|
And another said: I have married a wife, and therefore I cannot come.
21 paścāt sa dāso gatvā nijaprabhoḥ sākṣāt sarvvavṛttāntaṁ nivedayāmāsa, tatosau gṛhapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sanniveśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|
And the servant returning, told these things to his lord. Then the master of the house, being angry, said to his servant: Go out quickly into the streets and lanes of the city, and bring in hither the poor, and the feeble, and the blind, and the lame.
22 tato dāso'vadat, he prabho bhavata ājñānusāreṇākriyata tathāpi sthānamasti|
And the servant said: Lord, it is done as thou hast commanded, and yet there is room.
23 tadā prabhuḥ puna rdāsāyākathayat, rājapathān vṛkṣamūlāni ca yātvā madīyagṛhapūraṇārthaṁ lokānāgantuṁ pravarttaya|
And the Lord said to the servant: Go out into the highways and hedges, and compel them to come in, that my house may be filled.
24 ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamekopi mamāsya rātribhojyasyāsvādaṁ na prāpsyati|
But I say unto you, that none of those men that were invited, shall taste of my supper.
25 anantaraṁ bahuṣu lokeṣu yīśoḥ paścād vrajiteṣu satsu sa vyāghuṭya tebhyaḥ kathayāmāsa,
And there went great multitudes with him. And turning, he said to them:
26 yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātaro bhagimyo nijaprāṇāśca, etebhyaḥ sarvvebhyo mayyadhikaṁ prema na karoti, sa mama śiṣyo bhavituṁ na śakṣyati|
If any man come to me, and hate not his father, and mother, and wife, and children, and brethren, and sisters, yea and his own life also, he cannot be my disciple.
27 yaḥ kaścit svīyaṁ kruśaṁ vahan mama paścānna gacchati, sopi mama śiṣyo bhavituṁ na śakṣyati|
And whosoever doth not carry his cross and come after me, cannot be my disciple.
28 durganirmmāṇe kativyayo bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya etanna gaṇayati, yuṣmākaṁ madhya etādṛśaḥ kosti?
For which of you having a mind to build a tower, doth not first sit down, and reckon the charges that are necessary, whether he have wherewithal to finish it:
29 noced bhittiṁ kṛtvā śeṣe yadi samāpayituṁ na śakṣyati,
Lest, after he hath laid the foundation, and is not able to finish it, all that see it begin to mock him,
30 tarhi mānuṣoyaṁ nicetum ārabhata samāpayituṁ nāśaknot, iti vyāhṛtya sarvve tamupahasiṣyanti|
Saying: This man began to build, and was not able to finish.
31 aparañca bhinnabhūpatinā saha yuddhaṁ karttum udyamya daśasahasrāṇi sainyāni gṛhītvā viṁśatisahasreḥ sainyaiḥ sahitasya samīpavāsinaḥ sammukhaṁ yātuṁ śakṣyāmi na veti prathamaṁ upaviśya na vicārayati etādṛśo bhūmipatiḥ kaḥ?
Or what king, about to go to make war against another king, doth not first sit down, and think whether he be able, with ten thousand, to meet him that, with twenty thousand, cometh against him?
32 yadi na śaknoti tarhi ripāvatidūre tiṣṭhati sati nijadūtaṁ preṣya sandhiṁ karttuṁ prārthayeta|
Or else, whilst the other is yet afar off, sending an embassy, he desireth conditions of peace.
33 tadvad yuṣmākaṁ madhye yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknoti sa mama śiṣyo bhavituṁ na śakṣyati|
So likewise every one of you that doth not renounce all that he possesseth, cannot be my disciple.
34 lavaṇam uttamam iti satyaṁ, kintu yadi lavaṇasya lavaṇatvam apagacchati tarhi tat kathaṁ svāduyuktaṁ bhaviṣyati?
Salt is good. But if the salt shall lose its savour, wherewith shall it be seasoned?
35 tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lokāstad bahiḥ kṣipanti|yasya śrotuṁ śrotre staḥ sa śṛṇotu|
It is neither profitable for the land nor for the dunghill, but shall be cast out. He that hath ears to hear, let him hear.

< lūkaḥ 14 >