< lūkaḥ 13 >

1 aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
Ane gova vreme odori sesa nesave save phende e Isusese tare Galilejcura savengo rat o Pilat mešisada lenđe kurbanurencar.
2 tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
O Isus phenda lenđe: “Tumen li den gođi kaj gola Galilejcura so sesa mudarde si pogrešna tare avera Galilejcura?
3 yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
Na! Phenav tumenđe, al ako ni irin tumen tare grehura, sa tumen gija ka meren.
4 aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
Il, so si kole dešohtonecar pe kaste pelo o toranj ano Siloam thaj mudarda len? Tumen li den gođi kaj von sesa po grešna tare sa avera manuša so bešen ano Jerusalim?
5 yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
Na! Phenav tumenđe, al ako ni irin tumen tare grehura, sa tumen gija ka meren.”
6 anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
O Isus vaćarda lenđe kaja paramič: “Jekhe manuše sasa smokva sadime ano vinograd. Kana avilo te dičhol dal anda bijandipe, ni arakhlja pe late khanči.
7 kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
Tegani vaćarda e manušese savo ćerda bući ko vinograd: ‘Ak, trito berš sar avav te rodav bijandipe pi kaja smokva, al ni arakhav khanči. Čhin la! Sose te šućarol i phuv?’
8 tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
Kova manuš lese phenda: ‘Gospodarona! Ačhav la vadži kava berš te hunav paše late thaj te čhudav laće gunoj.
9 tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
Šaj ka bijanol aver berš. Te na, ka čhine la.’”
10 atha viśrāmavāre bhajanagehe yīśurupadiśati
Kana o Isus sikavola ani jekh sinagoga ko savato
11 tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
sasa gothe jekh džuvli savi sasa banđardi dumesa taro bilačho duxo thaj sasa nasvali dešohto berš thaj naštine te ispravil pe.
12 tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
Kana o Isus dikhlja la, dija la vika thaj phenda laće: “Džuvlije! Oslobodimi san tare ćiro nasvalipe!”
13 tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
Čhuta pe late pe vasta, thaj voj sigate ispravisajli thaj hvalisada e Devle.
14 kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
Tegani o starešina tari sinagoga but holajlo sose o Isus sastarda ko savato thaj vaćarda e manušenđe: “Isi šov đive ano kurko ke save šaj ćerol pe bući! Aven ke gola đive te sastardon, a na ko savato!”
15 tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
O Gospod o Isus tegani phenda lenđe: “Dujemujenđe! Tumen li ni putren tumare guruve il e here tari jasla thaj ni inđaren le te pijol paj?
16 tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
A kala čheja tare Avraamesi kuštik sava o Satana phanglja ak dešohto berš, sose te na putrol pe ko savato?”
17 eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
Kana kava šunde, ladžajle savore save sesa protiv leste, al sa avere manuša sesa baxtale paše sa e šukar buća so o Isus ćerda.
18 anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
Tegani o Isus vaćarda: “Savo si o Carstvo e Devleso? Thaj sosa te uporediv le?
19 yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
Vov si sar seme e gorušicako, savo lol o manuš thaj čhudol le ane piro vrt. Vov barol thaj ćerdol baro kaš thaj e čiriklja aven thaj ćeren pese gnezdura ane lese raja.”
20 punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
Thaj palem o Isus vaćarda: “Savo si o Carstvo e Devleso? Thaj sosa te uporediv le?
21 tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
Vov si sar kvasaco savo i džuvli dospil ani bari vangla aresa, sa dži kaj ni šukljol.”
22 tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
Dok o Isus phirda pe dromesa ano Jerusalim, nakhlo maškare forura thaj maškare gava thaj sikavola e manušen.
23 tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
Khoni pučlja le: “Gospode, dal samo zala ka aven spasime?” O Isus phenda lenđe:
24 tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
“Trudin tumen te den ko tesno vudar e neboso, golese kaj but džene, vaćarav tumenđe, ka manđen te den, al ni ka šaj.
25 gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
Kana o čherutno uštol thaj phandol e vudara tare piro čher, ka avol tumenđe but kasno. Tegani ka ačhen avral, ka čalaven ko vudar thaj ka den vika: ‘Gospode! Putar amenđe e vudara!’ Al vov ka vaćarol tumenđe: ‘Ni pindžarav tumen katar sen.’
26 tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
Tegani ka vaćaren: ‘Amen xaljam thaj piljam tusa thaj pe amare droma sikadan!’
27 kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
Al vov ka phenol: ‘Vaćarav tumenđe: Ni pindžarav tumen katar sen. Crden tumen mandar save bilačhipe ćeren!’
28 tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
Gothe ka roven thaj ka škripin dandencar, kana ka dičhen e Avraame, e Isaako thaj e Jakove thaj sa e prorokuren ano Carstvo e Devleso, a tumen ka aven ikalde avral.
29 aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
But džene ka aven taro istok thaj taro zapad, taro sever thaj taro jug thaj ka bešen pašo astali ano Carstvo e Devleso.
30 paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
Thaj dikh, kola so si akana anglal odori ka aven empalal, a kola save si empalal odori ka aven emanglal.”
31 aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
Ane gova đive avile nesave fariseja te phenen e Isusese: “Iklji thaj dža akatar, golese so o caro o Irod manđol te mudarol tut!”
32 tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
O Isus phenda lenđe: “Džan thaj vaćaren gole lisicaće: ‘Ak, ikalav e benđen thaj sastarav ađive thaj theara, a trito đive ka završiv.’
33 tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
Al ađive, theara thaj prektheara trubul te džav mingre dromesa, golese kaj o proroko našti mudardol avral taro Jerusalim.
34 he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
Jerusalime, Jerusalime, tu savo mudare e prorokuren thaj čhude bara pe kola saven bičhalda o Dol tuće! Kozom droma mangljem te ćidav ćire čhavoren sar i khanji pe pujoren tale pe phaka, al ni mangljen!
35 paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|
Ak, tumaro čher ka avol pusto. A me vaćarav tumenđe: Ni ka dičhen man sa dok ni vaćaren: ‘Blagoslovimo si kova savo avol ano alav e Gospodeso.’”

< lūkaḥ 13 >