< lūkaḥ 12 >

1 tadānīṁ lokāḥ sahasraṁ sahasram āgatya samupasthitāstata ekaiko 'nyeṣāmupari patitum upacakrame; tadā yīśuḥ śiṣyān babhāṣe, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭye viśeṣeṇa sāvadhānāstiṣṭhata|
Cependant les gens s'étant amassés par milliers, au point qu'ils s'écrasaient les uns les autres, Jésus se mit à dire à ses disciples: «Avant tout, gardez-vous du levain des pharisiens, qui est l'hypocrisie.
2 yato yanna prakāśayiṣyate tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyate tad guptaṁ vastu kimapi nāsti|
Il n'y a rien de caché qui ne se découvre, ni rien de secret qui ne finisse par être connu;
3 andhakāre tiṣṭhanato yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śroṣyante nirjane karṇe ca yadakathayata gṛhapṛṣṭhāt tat pracārayiṣyate|
aussi tout ce que vous aurez dit dans les ténèbres, sera redit en plein jour, et ce que vous aurez murmuré à l'oreille dans les chambres, sera publié sur les toits.
4 he bandhavo yuṣmānahaṁ vadāmi, ye śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tebhyo mā bhaiṣṭa|
Je vous dis à vous qui êtes mes amis: Ne craignez pas ceux qui tuent le corps, et qui, après cela, ne peuvent rien faire de plus.
5 tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna g1067)
Je vais vous dire qui vous devez craindre: Craignez celui qui, après avoir ôté la vie, a le pouvoir de jeter dans la Géhenne; oui, je vous le dis, c'est lui que vous devez craindre. (Geenna g1067)
6 pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyante? tathāpīśvarasteṣām ekamapi na vismarati|
Ne vend-on pas cinq passereaux pour deux sous? et pourtant pas un seul n'est oublié de Dieu;
7 yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|
les cheveux mêmes de votre tête sont tous comptés. Ne craignez point; vous valez mieux que beaucoup de passereaux.
8 aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
Je vous le dis, quiconque me confessera devant les hommes, le Fils de l'homme aussi le confessera devant les anges de Dieu;
9 kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkaroti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
mais celui qui m'aura renié devant les hommes, sera renié devant les anges de Dieu.
10 anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|
Et quiconque aura parlé contre le Fils de l'homme, en obtiendra le pardon; mais il n'y aura point de pardon pour celui qui aura blasphémé contre le Saint-Esprit.
11 yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;
Quand on vous mènera dans les synagogues et devant les magistrats et les autorités, ne vous inquiétez pas de savoir comment vous vous défendrez, ni ce que vous répondrez ou direz,
12 yato yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaeva pavitra ātmā yuṣmān śikṣayiṣyati|
car le Saint-Esprit vous enseignera à l'heure même ce qu'il faudra dire.»
13 tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda he guro mayā saha paitṛkaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
Quelqu'un de la foule lui dit: «Maître, dis à mon frère de partager avec moi notre héritage.»
14 kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?
Mais Jésus lui dit: «homme, qui m'a établi pour être votre juge, et pour faire vos partages?»
15 anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
Il dit à la foule: «Gardez-vous avec soin de toute avarice, car un homme a beau être dans l'abondance, la vie ne dépend pas de ses biens.»
16 paścād dṛṣṭāntakathāmutthāpya kathayāmāsa, ekasya dhanino bhūmau bahūni śasyāni jātāni|
Il leur ajouta cette comparaison: «Il y avait un homme riche dont les terres avaient beaucoup rapporté,
17 tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
et il réfléchissait en lui-même, disant: «Que ferai-je? car je n'ai pas de place pour serrer ma récolte.»
18 tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
Et il se dit: «Voici ce que je ferai: j'abattrai mes greniers, j'en bâtirai de plus grands, et j'y serrerai tous mes produits et tous mes biens;
19 aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
et je dirai à mon âme: «Mon âme, tu as de grands biens en réserve pour plusieurs années; repose-toi, mange, bois et jouis.»
20 re nirbodha adya rātrau tava prāṇāstvatto neṣyante tata etāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
Mais Dieu lui dit: «Insensé, cette nuit même ton âme te sera redemandée; et ce que tu as mis en réserve, pour qui sera-t-il?»
21 ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|
Il en est ainsi de l'homme qui thésaurise pour lui-même, et qui n'est pas riche pour Dieu.»
22 atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
Et il dit à ses disciples: «C'est pourquoi je vous dis: Ne vous mettez point en souci, ni pour votre vie, de ce que vous mangerez; ni pour votre corps, de quoi vous vous vêtirez:
23 bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śreṣṭhaṁ bhavati|
la vie est plus que la nourriture, et le corps plus que le vêtement.
24 kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?
Considérez les corbeaux: ils ne sèment ni ne moissonnent, ils n'ont ni cellier ni grenier; et Dieu les nourrit. Combien ne valez-vous pas mieux que ces oiseaux!
25 aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknoti, etādṛśo lāko yuṣmākaṁ madhye kosti?
D'ailleurs, qui de vous peut, par ses soucis, ajouter une coudée à sa taille?
26 ataeva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryye kuto bhāvayatha?
Si donc les moindres choses sont au-dessus de votre pouvoir, pourquoi vous mettez-vous en souci des autres?
27 anyacca kāmpilapuṣpaṁ kathaṁ varddhate tadāpi vicārayata, tat kañcana śramaṁ na karoti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulemān bahvaiśvaryyānvitopi puṣpasyāsya sadṛśo vibhūṣito nāsīt|
Considérez que les lis ne filent ni ne tissent, cependant je vous dis que Salomon même, dans toute sa magnificence, n'était point vêtu comme l'un de ces lis.
28 adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?
Si Dieu revêt de la sorte, dans les champs, l'herbe qui est aujourd'hui et qui demain sera jetée au four, combien plus vous revêtira-t-il, vous, ô gens de peu de foi.
29 ataeva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? etadarthaṁ mā ceṣṭadhvaṁ mā saṁdigdhvañca|
Vous aussi, ne cherchez point ce que vous mangerez et ce que vous boirez, et ne soyez point inquiets;
30 jagato devārccakā etāni sarvvāṇi ceṣṭanate; eṣu vastuṣu yuṣmākaṁ prayojanamāste iti yuṣmākaṁ pitā jānāti|
car ce sont les nations du monde qui recherchent toutes ces choses: votre Père sait que vous en avez besoin.
31 ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
Mais cherchez son royaume, et toutes ces choses vous seront données par-dessus.
32 he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
«Ne craignez point, petit troupeau, car il a plu à votre Père de vous donner le royaume.
33 ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;
Vendez vos biens et les donnez en aumônes. Faites-vous des bourses qui ne s'usent point, un trésor inépuisable, dans les cieux, là où le voleur ne pénètre pas, où la gerce ne gâte pas;
34 yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
car là où est votre trésor, là aussi sera votre coeur.
35 aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
«Que vos reins soient ceints, et vos lampes allumées.
36 prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
Vous-mêmes, soyez semblables à des gens qui attendent le moment où leur maître doit revenir des noces, afin de lui ouvrir dès qu'il arrivera, et qu'il heurtera.
37 yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|
Heureux les serviteurs que le maître, à son arrivée, trouvera veillant! En vérité, je vous dis qu'il se ceindra, qu'il les fera mettre à table, et viendra les servir.
38 yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|
Qu'il vienne à la seconde veille ou qu'il vienne à la troisième, s'il les trouve en cet état, heureux ces serviteurs-là!
39 aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|
Soyez certains que si le maître de la maison savait à quel moment le voleur doit venir, il veillerait et ne laisserait pas forcer sa maison.
40 ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
Vous aussi, soyez prêts, parce que le Fils de l'homme viendra à l'heure que vous ne pensez pas.»
41 tadā pitaraḥ papraccha, he prabho bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dṛṣṭāntakathāmimāṁ vadati?
Pierre dit: «Seigneur, est-ce à nous que tu adresses cette comparaison, ou l'adresses-tu aussi à tout le monde?»
42 tataḥ prabhuḥ provāca, prabhuḥ samucitakāle nijaparivārārthaṁ bhojyapariveṣaṇāya yaṁ tatpade niyokṣyati tādṛśo viśvāsyo boddhā karmmādhīśaḥ kosti?
Le Seigneur dit: «Quel est donc l'économe fidèle et sensé que le maître placera à la tête de ses gens, pour donner à chacun sa portion au moment fixé?
43 prabhurāgatya yam etādṛśe karmmaṇi pravṛttaṁ drakṣyati saeva dāso dhanyaḥ|
Heureux le serviteur que son maître, à son arrivée, trouvera agissant de la sorte!
44 ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
En vérité, je vous dis qu'il lui donnera l'intendance de tous ses biens.
45 kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,
Mais si ce serviteur dit en lui-même, «mon maître tarde à venir, » et qu'il se mette à battre les serviteurs et les servantes, à manger, à boire et à s'enivrer,
46 tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
son maître viendra au jour où il ne s'y attend pas, et à l'heure qu'il ne sait pas; il le coupera en deux, et lui assignera sa part avec les infidèles.
47 yo dāsaḥ prabherājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
Le serviteur qui aura connu la volonté de son maître, et qui n'aura pas préparé et fait toutes choses, selon sa volonté, recevra un grand nombre de coups;
48 kintu yo jano'jñātvā prahārārhaṁ karmma karoti solpaprahārān prāpsyati| yato yasmai bāhulyena dattaṁ tasmādeva bāhulyena grahīṣyate, mānuṣā yasya nikaṭe bahu samarpayanti tasmād bahu yācante|
tandis que celui qui ne l'aura pas connue et qui aura fait des choses dignes de châtiment, recevra peu de coups. On exigera beaucoup de celui à qui l'on aura beaucoup donné, et plus on aura confié à quelqu'un, plus on lui redemandera.
49 ahaṁ pṛthivyām anaikyarūpaṁ vahni nikṣeptum āgatosmi, sa ced idānīmeva prajvalati tatra mama kā cintā?
«Je suis venu apporter le feu sur la terre, et que désiré-je, sinon qu'il soit déjà allumé.
50 kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
D'autre part, il y a un baptême dont je dois être baptisé, et combien il me tarde qu'il soit accompli!
51 melanaṁ karttuṁ jagad āgatosmi yūyaṁ kimitthaṁ bodhadhve? yuṣmān vadāmi na tathā, kintvahaṁ melanābhāvaṁ karttuṁm āgatosmi|
Croyez-vous que je sois venu mettre la paix sur la terre? — Non, vous dis-je, mais plutôt la division;
52 yasmādetatkālamārabhya ekatrasthaparijanānāṁ madhye pañcajanāḥ pṛthag bhūtvā trayo janā dvayorjanayoḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
car désormais, s'il y a cinq personnes dans une même maison, elles seront divisées, trois contre deux et deux contre trois:
53 pitā putrasya vipakṣaḥ putraśca pitu rvipakṣo bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
on sera divisé, père contre fils et fils contre père, mère contre fille et fille contre mère, la belle-mère sera contre sa belle-fille et la belle-fille contre sa belle-mère.»
54 sa lokebhyoparamapi kathayāmāsa, paścimadiśi meghodgamaṁ dṛṣṭvā yūyaṁ haṭhād vadatha vṛṣṭi rbhaviṣyati tatastathaiva jāyate|
Jésus disait aussi à la foule: «Quand vous voyez la nuée s'élever du couchant, vous dites aussitôt: «Il va pleuvoir; » et cela arrive ainsi.
55 aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|
Et quand vous voyez souffler le vent du midi, vous dites: «Il fera chaud; » et cela arrive.
56 re re kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ boddhuṁ śaknutha,
Hypocrites, vous savez bien juger de l'aspect de la terre et du ciel, comment ne jugez-vous pas du temps actuel?
57 kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?
Pourquoi ne discernez-vous pas de vous-mêmes ce qui est juste?
58 aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nocet sa tvāṁ dhṛtvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
Lorsque tu te rends avec ta partie adverse devant le magistrat, mets tout en oeuvre pour te libérer d'avec elle en chemin, de peur qu'elle ne te traîne devant le juge, que le juge ne te livre au sergent, et que le sergent ne te jette en prison.
59 tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|
Je te le dis, tu n'en sortiras pas que tu n'aies payé jusqu’à la dernière pite.»

< lūkaḥ 12 >