< lūkaḥ 11 >

1 anantaraṁ sa kasmiṁścit sthāne prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda he prabho yohan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
I kad se moljaše Bogu na jednom mjestu pa presta, reèe mu neki od uèenika njegovijeh: Gospode! nauèi nas moliti se Bogu, kao što i Jovan nauèi svoje uèenike.
2 tasmāt sa kathayāmāsa, prārthanakāle yūyam itthaṁ kathayadhvaṁ, he asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svarge yathā tathā pṛthivyāmapi tavecchayā sarvvaṁ bhavatu|
A on im reèe: kad se molite Bogu govorite: oèe naš koji si na nebesima, da se sveti ime tvoje; da doðe carstvo tvoje; da bude volja tvoja i na zemlji kao na nebu;
3 pratyaham asmākaṁ prayojanīyaṁ bhojyaṁ dehi|
Hljeb naš potrebni daji nam svaki dan;
4 yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|
I oprosti nam grijehe naše, jer i mi opraštamo svakome dužniku svojemu; i ne navedi nas u napast; nego nas izbavi oda zla.
5 paścāt soparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthe ca tasya samīpaṁ sa gatvā vadati,
I reèe im: koji od vas ima prijatelja, i otide mu u ponoæi i reèe mu: prijatelju! daj mi tri hljeba u zajam;
6 he bandho pathika eko bandhu rmama niveśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntike kimapi nāsti, ataeva pūpatrayaṁ mahyam ṛṇaṁ dehi;
Jer mi doðe prijatelj s puta, i nemam mu šta postaviti;
7 tadā sa yadi gṛhamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayane mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknomi,
A on iznutra odgovarajuæi da reèe: ne uznemiruj me; veæ su vrata zatvorena i djeca su moja sa mnom u postelji, i ne mogu ustati da ti dam.
8 tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nottiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayojanaṁ tadeva dāsyati|
I kažem vam: ako i ne ustane da mu da zato što mu je prijatelj, ali za njegovo bezobrazno iskanje ustaæe i daæe mu koliko treba.
9 ataḥ kāraṇāt kathayāmi, yācadhvaṁ tato yuṣmabhyaṁ dāsyate, mṛgayadhvaṁ tata uddeśaṁ prāpsyatha, dvāram āhata tato yuṣmabhyaṁ dvāraṁ mokṣyate|
I ja vama kažem: ištite i daæe vam se: tražite i naæi æete; kucajte i otvoriæe vam se.
10 yo yācate sa prāpnoti, yo mṛgayate sa evoddeśaṁ prāpnoti, yo dvāram āhanti tadarthaṁ dvāraṁ mocyate|
Jer svaki koji ište, prima; i koji traži, nalazi; i koji kuca, otvora mu se.
11 putreṇa pūpe yācite tasmai pāṣāṇaṁ dadāti vā matsye yācite tasmai sarpaṁ dadāti
Koji je meðu vama otac u koga ako sin zaište hljeba da mu da kamen? Ili ako zaište ribe da mu da mjesto ribe zmiju?
12 vā aṇḍe yācite tasmai vṛścikaṁ dadāti yuṣmākaṁ madhye ka etādṛśaḥ pitāste?
Ili ako zaište jaje da mu da skorpiju?
13 tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
Kad dakle vi, zli buduæi, umijete dobre dare davati djeci svojoj, koliko æe više otac nebeski dati Duha svetoga onima koji ištu u njega?
14 anantaraṁ yīśunā kasmāccid ekasmin mūkabhūte tyājite sati sa bhūtatyakto mānuṣo vākyaṁ vaktum ārebhe; tato lokāḥ sakalā āścaryyaṁ menire|
I jednom izgna ðavola koji bješe nijem; kad ðavo iziðe progovori nijemi; i diviše se ljudi.
15 kintu teṣāṁ kecidūcu rjanoyaṁ bālasibūbā arthād bhūtarājena bhūtān tyājayati|
A neki od njih rekoše: pomoæu Veelzevula kneza ðavolskoga izgoni ðavole.
16 taṁ parīkṣituṁ kecid ākāśīyam ekaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrire|
A drugi kušajuæi ga iskahu od njega znak s neba.
17 tadā sa teṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lokā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kecid gṛhasthā yadi parasparaṁ virundhanti tarhi tepi naśyanti|
A on znajuæi pomisli njihove reèe im: svako carstvo koje se razdijeli samo po sebi, opustjeæe, i dom koji se razdijeli sam po sebi, propašæe.
18 tathaiva śaitānapi svalokān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
Tako i sotona ako se razdijeli sam po sebi, kako æe ostati njegovo carstvo? kao što kažete da pomoæu Veelzevula izgonim ðavole.
19 yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kena tyājayanti? tasmāt taeva kathāyā etasyā vicārayitāro bhaviṣyanti|
Ako li ja pomoæu Veelzevula izgonim ðavole, sinovi vaši èijom pomoæu izgone? Zato æe vam oni biti sudije.
20 kintu yadyaham īśvarasya parākrameṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
A ako li ja prstom Božijim izgonim ðavole, dakle je došlo k vama carstvo Božije.
21 balavān pumān susajjamāno yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
Kad se jaki naoruža i èuva svoj dvor, imanje je njegovo na miru;
22 kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yeṣu śastrāstreṣu tasya viśvāsa āsīt tāni sarvvāṇi hṛtvā tasya dravyāṇi gṛhlāti|
A kad doðe jaèi od njega i nadvlada ga, uzme sve oružje njegovo u koje se uzdao, i razdijeli što otme od njega.
23 ataḥ kāraṇād yo mama sapakṣo na sa vipakṣaḥ, yo mayā saha na saṁgṛhlāti sa vikirati|
Koji nije sa mnom, protiv mene je; i koji sa mnom ne sabira, prosipa.
24 aparañca amedhyabhūto mānuṣasyāntarnirgatya śuṣkasthāne bhrāntvā viśrāmaṁ mṛgayate kintu na prāpya vadati mama yasmād gṛhād āgatohaṁ punastad gṛhaṁ parāvṛtya yāmi|
Kad neèisti duh iziðe iz èovjeka, ide kroz bezvodna mjesta tražeæi pokoja, i ne našavši reèe: da se vratim u dom svoj otkuda sam izišao;
25 tato gatvā tad gṛhaṁ mārjitaṁ śobhitañca dṛṣṭvā
I došavši naðe pometen i ukrašen.
26 tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati te ca tadgṛhaṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śeṣadaśā duḥkhatarā bhavati|
Tada otide i uzme sedam drugijeh duhova gorijeh od sebe, i ušavši žive ondje; i bude potonje èovjeku onome gore od prvoga.
27 asyāḥ kathāyāḥ kathanakāle janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ provāca, yā yoṣit tvāṁ garbbhe'dhārayat stanyamapāyayacca saiva dhanyā|
A kad to govoraše, podiže glas jedna žena iz naroda i reèe mu: blago utrobi koja te je nosila, i sisama koje si sao!
28 kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|
A on reèe: blago i onima koji slušaju rijeè Božiju, i drže je.
29 tataḥ paraṁ tasyāntike bahulokānāṁ samāgame jāte sa vaktumārebhe, ādhunikā duṣṭalokāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyate|
A narodu koji se skupljaše stade govoriti: rod je ovaj zao; ište znak, i neæe mu se dati znak osim znaka Jone proroka;
30 yūnas tu yathā nīnivīyalokānāṁ samīpe cihnarūpobhavat tathā vidyamānalokānām eṣāṁ samīpe manuṣyaputropi cihnarūpo bhaviṣyati|
Jer kako što Jona bi znak Ninevljanima, tako æe i sin èovjeèij biti rodu ovome.
31 vicārasamaye idānīntanalokānāṁ prātikūlyena dakṣiṇadeśīyā rājñī protthāya tān doṣiṇaḥ kariṣyati, yataḥ sā rājñī sulemāna upadeśakathāṁ śrotuṁ pṛthivyāḥ sīmāta āgacchat kintu paśyata sulemānopi gurutara eko jano'smin sthāne vidyate|
Carica južna iziæi æe na sud s ljudima roda ovoga, i osudiæe ih; jer ona doðe s kraja zemlje da sluša premudrost Solomunovu: a gle, ovdje je veæi od Solomuna.
32 aparañca vicārasamaye nīnivīyalokā api varttamānakālikānāṁ lokānāṁ vaiparītyena protthāya tān doṣiṇaḥ kariṣyanti, yato hetoste yūnaso vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasotigurutara eko jano'smin sthāne vidyate|
Ninevljani iziæi æe na sud s rodom ovijem, i osudiæe ga; jer se pokajaše pouèenjem Joninijem: a gle, ovdje je veæi od Jone.
33 pradīpaṁ prajvālya droṇasyādhaḥ kutrāpi guptasthāne vā kopi na sthāpayati kintu gṛhapraveśibhyo dīptiṁ dātaṁ dīpādhāroparyyeva sthāpayati|
Niko ne meæe zapaljene svijeæe na sakriveno mjesto, niti pod sud, nego na svijeænjak da vide svjetlost koji ulaze.
34 dehasya pradīpaścakṣustasmādeva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
Svijeæa je tijelu oko. Ako dakle oko tvoje bude zdravo, sve æe tijelo tvoje biti svijetlo; ako li oko tvoje bude kvarno, i tijelo je tvoje tamno.
35 asmāt kāraṇāt tavāntaḥsthaṁ jyoti ryathāndhakāramayaṁ na bhavati tadarthe sāvadhāno bhava|
Gledaj dakle da vidjelo koje je u tebi ne bude tama.
36 yataḥ śarīrasya kutrāpyaṁśe sāndhakāre na jāte sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprojjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
Jer ako je sve tijelo tvoje svijetlo da nema nikakvoga uda tamna, biæe svijetlo kao kad te svijeæa obasjava svjetlošæu.
37 etatkathāyāḥ kathanakāle phiruśyeko bhejanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhoktum upaviveśa|
A kad govoraše, moljaše ga nekakav farisej da objeduje u njega. A on ušavši sjede za trpezu.
38 kintu bhojanāt pūrvvaṁ nāmāṅkṣīt etad dṛṣṭvā sa phiruśyāścaryyaṁ mene|
A farisej se zaèudi kad vidje da se najprije ne umi prije objeda.
39 tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
A Gospod reèe mu: sad vi fariseji spolja èistite èašu i zdjelu, a iznutra vam je puno grabeža i zlobe.
40 he sarvve nirbodhā yo bahiḥ sasarja sa eva kimanta rna sasarja?
Bezumni! nije li onaj naèinio i iznutra koji je spolja naèinio?
41 tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
Ali dajite milostinju od onoga što je unutra; i gle, sve æe vam biti èisto.
42 kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvare prema ca parityajya podināyā arudādīnāṁ sarvveṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śeṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
Ali teško vama farisejima što dajete desetak od metvice i od rute i od svakoga povræa, a prolazite pravdu i ljubav Božiju: ovo je trebalo èiniti, i ono ne ostavljati.
43 hā hā phirūśino yūyaṁ bhajanagehe proccāsane āpaṇeṣu ca namaskāreṣu prīyadhve|
Teško vama farisejima što tražite zaèelja po zbornicama i da vam se klanja po ulicama.
44 vata kapaṭino'dhyāpakāḥ phirūśinaśca lokāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādṛgaprakāśitaśmaśānavād bhavatha|
Teško vama književnici i fariseji, licemjeri, što ste kao sakriveni grobovi po kojima ljudi idu i ne znadu ih.
45 tadānīṁ vyavasthāpakānām ekā yīśumavadat, he upadeśaka vākyenedṛśenāsmāsvapi doṣam āropayasi|
A neki od zakonika odgovarajuæi reèe: uèitelju! govoreæi to i nas sramotiš.
46 tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ekāṅgulyāpi tān bhārān na spṛśatha|
A on reèe: teško i vama zakonicima što tovarite na ljude bremena preteška za nošenje, a vi jednijem prstom svojijem neæete da ih prihvatite.
47 hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādino'vadhiṣusteṣāṁ śmaśānāni yūyaṁ nirmmātha|
Teško vama što zidate grobove prorocima, a vaši su ih ocevi pobili.
48 tenaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhve tadeva sapramāṇaṁ kurutha ca, yataste tānavadhiṣuḥ yūyaṁ teṣāṁ śmaśānāni nirmmātha|
Vi dakle svjedoèite i odobravate djela otaca svojijeh; jer ih oni pobiše, a vi im grobove zidate.
49 ataeva īśvarasya śāstre proktamasti teṣāmantike bhaviṣyadvādinaḥ preritāṁśca preṣayiṣyāmi tataste teṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
Zato i premudrost Božija reèe: poslaæu im proroke i apostole, i od njih æe jedne pobiti, a druge protjerati;
50 etasmāt kāraṇāt hābilaḥ śoṇitapātamārabhya mandirayajñavedyo rmadhye hatasya sikhariyasya raktapātaparyyantaṁ
Da se ište od roda ovoga krv sviju proroka koja je prolivena od postanja svijeta,
51 jagataḥ sṛṣṭimārabhya pṛthivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā eṣāṁ varttamānalokānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvve daṇḍā vaṁśasyāsya bhaviṣyanti|
Od krvi Aveljeve tja do krvi Zarijne, koji pogibe meðu oltarom i crkvom. Da, kažem vam, iskaæe se od roda ovoga.
52 hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hṛtvā svayaṁ na praviṣṭā ye praveṣṭuñca prayāsinastānapi praveṣṭuṁ vāritavantaḥ|
Teško vama zakonici što uzeste kljuè od znanja: sami ne uðoste, a koji šæadijahu da uðu, zabraniste im.
53 itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
A kad im on ovo govoraše, poèeše književnici i fariseji vrlo navaljivati k njemu i mnogijem pitanjem zabunjivati ga,
54 santastamapavadituṁ tasya kathāyā doṣaṁ dharttamicchanto nānākhyānakathanāya taṁ pravarttayituṁ kopayituñca prārebhire|
Vrebajuæi i pazeæi na njega ne bi li što ulovili iz usta njegovijeh da ga okrive.

< lūkaḥ 11 >