< lūkaḥ 11 >

1 anantaraṁ sa kasmiṁścit sthāne prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda he prabho yohan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
Dhe ndodhi që ai ndodhej në një vend dhe lutej dhe, si mbaroi, një nga dishepujt e tij i tha: “Zot, na mëso të lutemi, ashtu siç i mësoi Gjoni dishepujt e vet”.
2 tasmāt sa kathayāmāsa, prārthanakāle yūyam itthaṁ kathayadhvaṁ, he asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svarge yathā tathā pṛthivyāmapi tavecchayā sarvvaṁ bhavatu|
Dhe ai u tha: “Kur të luteni, thoni: “Ati ynë që je në qiej, u shenjtëroftë emri yt, ardhtë mbretëria jote, u bëftë vullneti yt si në qiell edhe në tokë.
3 pratyaham asmākaṁ prayojanīyaṁ bhojyaṁ dehi|
Na jep çdo ditë bukën tonë të nevojshme.
4 yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|
Dhe na i fal mëkatet tona, sepse edhe ne i falim fajtorët tanë; dhe mos lejo të biem në tundim, por na shpëto nga i ligu””.
5 paścāt soparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthe ca tasya samīpaṁ sa gatvā vadati,
Pastaj u tha atyre: “A ka midis jush njeri që ka një mik dhe i shkon në mesnatë e i thotë: “Mik, më jep hua tri bukë,
6 he bandho pathika eko bandhu rmama niveśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntike kimapi nāsti, ataeva pūpatrayaṁ mahyam ṛṇaṁ dehi;
sepse më erdhi nga udha një miku im dhe unë s’kam çfarë t’i vë përpara”;
7 tadā sa yadi gṛhamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayane mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknomi,
dhe ai, nga brenda, duke u përgjigjur, i tha: “Mos më bezdis, dera është tashmë e mbyllur dhe fëmijët e mi ranë në shtrat me mua; nuk mund të çohem e të t’i jap”?
8 tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nottiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayojanaṁ tadeva dāsyati|
Unë po ju them se, edhe nëse nuk çohet t’ia japë sepse e ka mik, do të çohet gjithsesi për shkak të insistimit të tij dhe do t’i japë të gjitha bukët që i nevojiten.
9 ataḥ kāraṇāt kathayāmi, yācadhvaṁ tato yuṣmabhyaṁ dāsyate, mṛgayadhvaṁ tata uddeśaṁ prāpsyatha, dvāram āhata tato yuṣmabhyaṁ dvāraṁ mokṣyate|
Prandaj po ju them: Lypni dhe do t’ju jepet; kërkoni dhe do të gjeni; trokitni dhe do t’ju hapet.
10 yo yācate sa prāpnoti, yo mṛgayate sa evoddeśaṁ prāpnoti, yo dvāram āhanti tadarthaṁ dvāraṁ mocyate|
Sepse kushdo që lyp, merr, kush kërkon, gjen dhe do t’i hapet atij që troket.
11 putreṇa pūpe yācite tasmai pāṣāṇaṁ dadāti vā matsye yācite tasmai sarpaṁ dadāti
Dhe cili nga ju është baba i tillë që, po t’i kërkojë bukë djali, i jep një gur? Ose po t’i kërkojë një peshk, në vend të peshkut i jep një gjarpër?
12 vā aṇḍe yācite tasmai vṛścikaṁ dadāti yuṣmākaṁ madhye ka etādṛśaḥ pitāste?
Ose, po t’i kërkojë një vezë, i jep një akrep?
13 tasmādeva yūyamabhadrā api yadi svasvabālakebhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakebhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
Nëse ju, pra, që jeni të këqij, dini t’u jepni dhurata të mira bijve tuaj, aq më tepër Ati juaj qiellor do t’u dhurojë Frymën e Shenjtë atyre që ia kërkojnë”.
14 anantaraṁ yīśunā kasmāccid ekasmin mūkabhūte tyājite sati sa bhūtatyakto mānuṣo vākyaṁ vaktum ārebhe; tato lokāḥ sakalā āścaryyaṁ menire|
Dhe Jezusi po dëbonte një demon që ishte memec; dhe ndodhi që, kur demoni doli, memeci foli dhe turmat u mrekulluan.
15 kintu teṣāṁ kecidūcu rjanoyaṁ bālasibūbā arthād bhūtarājena bhūtān tyājayati|
Por disa nga ata thanë: “Ai i dëbon demonët nëpërmjet Beelzebubit, princit të demonëve”.
16 taṁ parīkṣituṁ kecid ākāśīyam ekaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrire|
Kurse disa nga ata, për ta vënë në provë, kërkonin prej tij një shenjë nga qielli.
17 tadā sa teṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lokā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kecid gṛhasthā yadi parasparaṁ virundhanti tarhi tepi naśyanti|
Por ai, duke i njohur mendimet e tyre, u tha atyre: “Çdo mbretëri, e përçarë në vetvete shkatërrohet, dhe çdo shtëpi e përçarë në vetvete rrëzohet.
18 tathaiva śaitānapi svalokān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
Po të jetë, pra, edhe Satanai i përçarë në vetvete, si do të mund të qëndrojë mbretëria e tij? Sepse ju thoni se unë i dëboj demonët nëpërmjet Beelzebubit.
19 yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kena tyājayanti? tasmāt taeva kathāyā etasyā vicārayitāro bhaviṣyanti|
Por, nëse unë i dëbokam demonët nëpërmjet Beelzebubit, nëpërmjet kujt i dëbojnë ata bijtë tuaj? Prandaj ata do të jenë gjykatësit tuaj.
20 kintu yadyaham īśvarasya parākrameṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
Por në se unë i dëboj demonët me gishtin e Perëndisë, mbretëria e Perëndisë, pra ka arritur deri te ju.
21 balavān pumān susajjamāno yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
Kur burri i fortë, i armatosur mirë, e ruan shtëpinë e vet, pasuria e tij është në paqe.
22 kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yeṣu śastrāstreṣu tasya viśvāsa āsīt tāni sarvvāṇi hṛtvā tasya dravyāṇi gṛhlāti|
Por në qoftë se vjen një më i fortë se ai dhe e mund atë, ia merr armët në të cilat kishte shpresë dhe i ndan plaçkat e tij.
23 ataḥ kāraṇād yo mama sapakṣo na sa vipakṣaḥ, yo mayā saha na saṁgṛhlāti sa vikirati|
Kush nuk është me mua, është kundër meje dhe kush nuk mbledh me mua, shpërndan.
24 aparañca amedhyabhūto mānuṣasyāntarnirgatya śuṣkasthāne bhrāntvā viśrāmaṁ mṛgayate kintu na prāpya vadati mama yasmād gṛhād āgatohaṁ punastad gṛhaṁ parāvṛtya yāmi|
Kur fryma e ndyrë del nga një njeri, endet në vende të shkreta, duke kërkuar pushim, dhe duke mos e gjetur dot, thotë: “Do të kthehem në shtëpinë time nga dola”.
25 tato gatvā tad gṛhaṁ mārjitaṁ śobhitañca dṛṣṭvā
Dhe, kur kthehet, e gjen të fshirë e të zbukuruar,
26 tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati te ca tadgṛhaṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śeṣadaśā duḥkhatarā bhavati|
atëherë shkon e merr me vete shtatë frymëra të tjerë më të këqij se ai, dha ata hyjnë aty dhe banojnë aty; dhe gjendja e fundit e atij njeriu bëhet më e keqe se e para”.
27 asyāḥ kathāyāḥ kathanakāle janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ provāca, yā yoṣit tvāṁ garbbhe'dhārayat stanyamapāyayacca saiva dhanyā|
Ndodhi që, ndërsa ai po thoshte këto gjëra, një grua nga turma e çoi zërin e saj dhe i tha: “Lum barku që të barti dhe gjinjtë që të mëndën”.
28 kintu sokathayat ye parameśvarasya kathāṁ śrutvā tadanurūpam ācaranti taeva dhanyāḥ|
Por ai u tha: “Me tepër lum ata që e dëgjojnë fjalën e Perëndisë dhe e zbatojnë”.
29 tataḥ paraṁ tasyāntike bahulokānāṁ samāgame jāte sa vaktumārebhe, ādhunikā duṣṭalokāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyate|
Duke qenë se turmat po i shtyheshin përreth, ai filloi të thotë: “Ky brez është i lig; ai kërkon nje shenjë, por asnjë shenjë nuk do t’i jepet, përveç shenjës së profetit Jona.
30 yūnas tu yathā nīnivīyalokānāṁ samīpe cihnarūpobhavat tathā vidyamānalokānām eṣāṁ samīpe manuṣyaputropi cihnarūpo bhaviṣyati|
Sepse, ashtu si Jona qe një shenjë për Ninivasit, kështu edhe Biri i njeriut do të jetë një shenjë për këtë brez.
31 vicārasamaye idānīntanalokānāṁ prātikūlyena dakṣiṇadeśīyā rājñī protthāya tān doṣiṇaḥ kariṣyati, yataḥ sā rājñī sulemāna upadeśakathāṁ śrotuṁ pṛthivyāḥ sīmāta āgacchat kintu paśyata sulemānopi gurutara eko jano'smin sthāne vidyate|
Mbretëresha e Mesditës do të ngrihet ditën e gjyqit me njerëzit e këtij brezi dhe do t’i dënojë, sepse ajo po vjen nga skaji i dheut për të dëgjuar urtësinë e Salomonit; dhe ja, këtu është dikush më i madh se Salomoni.
32 aparañca vicārasamaye nīnivīyalokā api varttamānakālikānāṁ lokānāṁ vaiparītyena protthāya tān doṣiṇaḥ kariṣyanti, yato hetoste yūnaso vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasotigurutara eko jano'smin sthāne vidyate|
Ninivasit, ditën e gjyqit, do të ringjallen me këtë brez dhe do ta dënojnë, sepse ata u penduan për predikimin e Jonas; dhe ja, këtu është dikush më i madh se Jona”.
33 pradīpaṁ prajvālya droṇasyādhaḥ kutrāpi guptasthāne vā kopi na sthāpayati kintu gṛhapraveśibhyo dīptiṁ dātaṁ dīpādhāroparyyeva sthāpayati|
Asnjëri, kur ndez një llambë, nuk e vë në një vend të fshehtë ose nën babunë, po përmbi dritëmbajtësen, që të shohin dritë ata që hyjnë.
34 dehasya pradīpaścakṣustasmādeva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
Llamba e trupit është syri; në se syri yt është i shëndoshë, gjithë trupi yt do të jetë i ndriçuar; por në se syri yt është i sëmurë, edhe gjithë trupi yt do të jetë plot me errësirë.
35 asmāt kāraṇāt tavāntaḥsthaṁ jyoti ryathāndhakāramayaṁ na bhavati tadarthe sāvadhāno bhava|
Prandaj trego kujdes që drita që është në ty të mos jetë terr.
36 yataḥ śarīrasya kutrāpyaṁśe sāndhakāre na jāte sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprojjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
Në se gjithë trupi yt është i ndriçuar, pa asnjë pjesë të errët, gjithçka do të jetë e ndriçuar, sikurse ndodh kur llamba të ndriçon me shkëlqimin e saj”.
37 etatkathāyāḥ kathanakāle phiruśyeko bhejanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhoktum upaviveśa|
Por ndërsa Jezusi po fliste, një farise e ftoi për drekë në shtëpinë e vet. Dhe ai hyri dhe u vendos në tryezë.
38 kintu bhojanāt pūrvvaṁ nāmāṅkṣīt etad dṛṣṭvā sa phiruśyāścaryyaṁ mene|
Fariseu e vuri re këtë dhe u mrekullua që Jezusit nuk lau para buke.
39 tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
Dhe Zoti i tha: “Tani ju farisenjtë pastroni të jashtmen e kupës dhe të pjatës, ndërsa brendinë tuaj e keni plot me grabitje dhe ligësi.
40 he sarvve nirbodhā yo bahiḥ sasarja sa eva kimanta rna sasarja?
Të pamend! Ai që bëri anën e jashtme, vallë nuk bëri edhe të brendshmen?
41 tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
Por jepni si lëmoshë atë që është përbrenda, dhe çdo gjë do të jetë e pastër për ju.
42 kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvare prema ca parityajya podināyā arudādīnāṁ sarvveṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śeṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
Por mjerë ju, o farisenj! Sepse ju paguani të dhjetën e ryzës, të mendrës dhe të çdo barishteje, dhe pastaj lini pas dore drejtësinë dhe dashurinë e Perëndisë. Këto gjëra duhet t’i bënit, pa i lënë pas dore të tjerat.
43 hā hā phirūśino yūyaṁ bhajanagehe proccāsane āpaṇeṣu ca namaskāreṣu prīyadhve|
Mjerë ju, o farisenj! Sepse ju e doni vendin e parë ndër sinagoga dhe përshëndetjet nëpër sheshe.
44 vata kapaṭino'dhyāpakāḥ phirūśinaśca lokāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādṛgaprakāśitaśmaśānavād bhavatha|
Mjerë ju, skribë dhe farisenj hipokritë! Sepse jeni si varret që nuk shihen dhe njërëzit ecin sipër tyre, pa e ditur”.
45 tadānīṁ vyavasthāpakānām ekā yīśumavadat, he upadeśaka vākyenedṛśenāsmāsvapi doṣam āropayasi|
Atëherë, duke u përgjigjur, një nga mësuesit e ligjit, i tha: “Mësues, duke folur kështu, ti po na fyen edhe ne”.
46 tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ekāṅgulyāpi tān bhārān na spṛśatha|
Dhe ai thoshte: “Mjerë edhe ju, o mësues të ligjit! Sepse i ngarkoni njerëzit me barrë që me vështirësi baren, dhe ju nuk i prekni ato barrë as edhe me një gisht.
47 hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādino'vadhiṣusteṣāṁ śmaśānāni yūyaṁ nirmmātha|
Mjerë ju! Sepse ju ndërtuat varret e profetëve dhe etërit tuaj i patën vrarë ata.
48 tenaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhve tadeva sapramāṇaṁ kurutha ca, yataste tānavadhiṣuḥ yūyaṁ teṣāṁ śmaśānāni nirmmātha|
Duke vepruar në këtë mënyrë, ju dëshmoni se i miratoni veprat e etërve tuaj; në fakt ata vranë profetët dhe ju ndërtoni varret e tyre.
49 ataeva īśvarasya śāstre proktamasti teṣāmantike bhaviṣyadvādinaḥ preritāṁśca preṣayiṣyāmi tataste teṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
Për këtë arsye edhe urtësia e Perëndisë tha: “Unë do t’u dërgoj profetë dhe apostuj, dhe ata do të vrasin disa prej tyre kurse të tjerët do t’i përndjekin”,
50 etasmāt kāraṇāt hābilaḥ śoṇitapātamārabhya mandirayajñavedyo rmadhye hatasya sikhariyasya raktapātaparyyantaṁ
me qëllim që këtij brezi t’i kërkohet llogari për gjakun e të gjithë profetëve, i cili u derdh që nga krijimi i botës:
51 jagataḥ sṛṣṭimārabhya pṛthivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā eṣāṁ varttamānalokānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvve daṇḍā vaṁśasyāsya bhaviṣyanti|
nga gjaku i Abelit deri te gjaku i Zakarias, që u vra ndërmjet altarit dhe tempullit; po, unë po ju them, se këtij brezi do t’i kërkohet llogari.
52 hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hṛtvā svayaṁ na praviṣṭā ye praveṣṭuñca prayāsinastānapi praveṣṭuṁ vāritavantaḥ|
Mjerë ju, o mësues të ligjit! Sepse ju e morët çelësin e dijes; ju vetë nuk hytë dhe penguat hyrjen e atyre që po hynin”.
53 itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
Po ndërsa ai u fliste atyre këto gjëra, skribët dhe farisenjtë filluan të zemërohen shumë kundër tij dhe ta sulmojnë atë me shumë pyetje,
54 santastamapavadituṁ tasya kathāyā doṣaṁ dharttamicchanto nānākhyānakathanāya taṁ pravarttayituṁ kopayituñca prārebhire|
për t’i ngritur kurthe, për ta zënë në gabim e për të mundur ta akuzojnë për ndonjë fjalë të tij.

< lūkaḥ 11 >