< lūkaḥ 10 >

1 tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
Y DESPUÉS de estas cosas, designó el Señor aun otros setenta, los cuales envió de dos en dos delante de sí, á toda ciudad y lugar á donde él había de venir.
2 tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
Y les decía: La mies á la verdad es mucha, mas los obreros pocos; por tanto, rogad al Señor de la mies que envíe obreros á su mies.
3 yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
Andad, he aquí yo os envío como corderos en medio de lobos.
4 yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
No llevéis bolsa, ni alforja, ni calzado; y á nadie saludéis en el camino.
5 aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
En cualquiera casa donde entrareis, primeramente decid: Paz [sea] á esta casa.
6 tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
Y si hubiere allí algún hijo de paz, vuestra paz reposará sobre él; y si no, se volverá á vosotros.
7 aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
Y posad en aquella misma casa, comiendo y bebiendo lo que os dieren; porque el obrero digno es de su salario. No os paséis de casa en casa.
8 anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
Y en cualquier ciudad donde entrareis, y os recibieren, comed lo que os pusieren delante;
9 tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
Y sanad los enfermos que en ella hubiere, y decidles: Se ha llegado á vosotros el reino de Dios.
10 kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
Mas en cualquier ciudad donde entrareis, y no os recibieren, saliendo por sus calles, decid:
11 yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
Aun el polvo que se nos ha pegado de vuestra ciudad á nuestros pies, sacudimos en vosotros: esto empero sabed, que el reino de los cielos se ha llegado á vosotros.
12 ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
Y os digo que los de Sodoma tendrán más remisión aquel día, que aquella ciudad.
13 hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
¡Ay de ti, Corazín! ¡Ay de ti, Bethsaida! que si en Tiro y en Sidón hubieran sido hechas las maravillas que se han hecho en vosotras, ya días ha que, sentados en cilicio y ceniza, se habrían arrepentido.
14 ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
Por tanto, Tiro y Sidón tendrán más remisión que vosotras en el juicio.
15 he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
Y tú, Capernaum, que hasta los cielos estás levantada, hasta los infiernos serás abajada. (Hadēs g86)
16 yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
El que á vosotros oye, á mí oye; y el que á vosotros desecha, á mí desecha; y el que á mí desecha, desecha al que me envió.
17 atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
Y volvieron los setenta con gozo, diciendo: Señor, aun los demonios se nos sujetan en tu nombre.
18 tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
Y les dijo: Yo veía á Satanás, como un rayo, que caía del cielo.
19 paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
He aquí os doy potestad de hollar sobre las serpientes y sobre los escorpiones, y sobre toda fuerza del enemigo, y nada os dañará.
20 bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
Mas no os gocéis de esto, que los espíritus se os sujetan; antes gozaos de que vuestros nombres están escritos en los cielos.
21 tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
En aquella misma hora Jesús se alegró en espíritu, y dijo: Yo te alabo, oh Padre, Señor del cielo y de la tierra, que escondiste estas cosas á los sabios y entendidos, y las has revelado á los pequeños: así, Padre, porque así te agradó.
22 pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
Todas las cosas me son entregadas de mi Padre: y nadie sabe quién sea el Hijo sino el Padre; ni quién sea el Padre, sino el Hijo, y á quien el Hijo [lo] quisiere revelar.
23 tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
Y vuelto particularmente á los discípulos, dijo: Bienaventurados los ojos que ven lo que vosotros veis:
24 yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
Porque os digo que muchos profetas y reyes desearon ver lo que vosotros veis, y no lo vieron; y oir lo que oís, y no lo oyeron.
25 anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
Y he aquí, un doctor de la ley se levantó, tentándole y diciendo: Maestro, ¿haciendo qué cosa poseeré la vida eterna? (aiōnios g166)
26 yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
Y él le dijo: ¿Qué está escrito en la ley? ¿cómo lees?
27 tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
Y él respondiendo, dijo: Amarás al Señor tu Dios de todo tu corazón, y de toda tu alma, y de todas tus fuerzas, y de todo tu entendimiento; y á tu prójimo como á ti mismo.
28 tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
Y díjole: Bien has respondido: haz esto, y vivirás.
29 kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
Mas él, queriéndose justificar á sí mismo, dijo á Jesús: ¿Y quién es mi prójimo?
30 eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
Y respondiendo Jesús, dijo: Un hombre descendía de Jerusalem á Jericó, y cayó en [manos de] ladrones, los cuales le despojaron; é hiriéndole, se fueron, dejándole medio muerto.
31 akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
Y aconteció, que descendió un sacerdote por aquel camino, y viéndole, se pasó de un lado.
32 ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
Y asimismo un Levita, llegando cerca de aquel lugar, y viéndole, se pasó de un lado.
33 kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
Mas un Samaritano que transitaba, viniendo cerca de él, y viéndole, fué movido á misericordia;
34 tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
Y llegándose, vendó sus heridas, echándo[les] aceite y vino; y poniéndole sobre su cabalgadura, llevóle al mesón, y cuidó de él.
35 parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
Y otro día al partir, sacó dos denarios, y diólos al huésped, y le dijo: Cuídamele; y todo lo que de más gastares, yo cuando vuelva te [lo] pagaré.
36 eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
¿Quién, pues, de estos tres te parece que fué el prójimo de aquél que cayó en [manos de] los ladrones?
37 tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
Y él dijo: El que usó con él de misericordia. Entonces Jesús le dijo: Ve, y haz tú lo mismo.
38 tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
Y aconteció que yendo, entró él en una aldea: y una mujer llamada Marta, le recibió en su casa.
39 tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
Y ésta tenía una hermana que se llamaba María, la cual sentándose á los pies de Jesús, oía su palabra.
40 kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
Empero Marta se distraía en muchos servicios; y sobreviniendo, dice: Señor, ¿no tienes cuidado que mi hermana me deja servir sola? Dile pues, que me ayude.
41 tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
Pero respondiendo Jesús, le dijo: Marta, Marta, cuidadosa estás, y con las muchas cosas estás turbada:
42 kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|
Empero una cosa es necesaria; y María escogió la buena parte, la cual no le será quitada.

< lūkaḥ 10 >