< lūkaḥ 10 >

1 tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
After this the appointed seventy others, and sent them two by two before his face, into every city and place into which he himself intended to go.
2 tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
And he thus addressed them. "The harvest is abundant, but the harvesters are few. do you therefore pray the lord of the harvest to send forth harvesters into his harvest.
3 yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
"Go your way; behold, I am sending you forth like lambs among wolves.
4 yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
"Carry no purse, no bag, no shoes; and do not salute any one on your journey.
5 aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
"Into whatever you first enter, say, ‘Peace be to this house!’
6 tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
"And if there be any son of peace there, your peace shall rest upon him; but if not it shall return to you.
7 aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
"Stay in that same house, eating and drinking what they give. for the laborer is worthy of his hire. Do not go from house to house.
8 anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
"And whatever town you come to, and they receive you, eat whatever they put before you.
9 tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
"Heal the sick in that town and tell them, The kingdom of God draws near to you.
10 kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
"But whatever town you enter, and they do not receive you, Go out into the streets and cry,
11 yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
"‘The very dust of your town which clings to your feet we wipe off as protest; but know this, that the kingdom of God is drawing near to you.’
12 ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
"For I tell you that it will be mare tolerable for Sodom in that day than for that town.
13 hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
"Woe unto you, Chorazin! Woe unto you, Bethsaida! For had the mighty been done in Tyre and Sidon which were done in you, they would have repented long ago, sitting in sackcloth and ashes.
14 ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
"However, it will be more tolerable for Tyre and Sidon in the judgment than for you.
15 he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
"And you Capernaum, shall you be exalted to heaven? No! you shall be brought down to Hades! (Hadēs g86)
16 yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
"He who listens to you listens to me. and he who rejects you, rejects me; he who rejects me, rejects him who sent me."
17 atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
Then the Seventy returned with joy, saying, "Lord even the demons are subject to us in your name."
18 tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
And he said to them. "I watched Satan fall from heaven like a lightning flash.
19 paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
"Behold, I give you the power to tread upon serpents and scorpions, and to trample on all the power of the enemy. In no case shall anything do you harm.
20 bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
"Nevertheless, do not rejoice at this, that the spirits are subject to you; but rejoice that your names are written in Heaven."
21 tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
In the same hour he thrilled with joy in the Holy Ghost. "I praise thee, Father, Lord of Heaven and Earth," he said "for hiding these things from the wise and prudent, and for revealing them to babes. Yea, Father, for so it was well pleasing in thy sight!
22 pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
"All things have been delivered to me by my Father, and no one knows who the Son is except the Father; and who the Father is except the Son, and he the Son wishes to reveal him."
23 tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
And turning to his disciples he said privately. "Blessed are the eyes that see what you see!
24 yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
"For I tell you that many prophets and kings have longed to see what you see, and have seen it; and to hear what you hear, and have heard it not.’
25 anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
Then a certain lawyer stood up and tempted him. "Master," he said "what shall I do to inherit eternal life?" (aiōnios g166)
26 yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
And he said to him. "What is written in the Law? What do you read there?"
27 tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
"You must love the Lord your God," he answered, with all your heart, and with all your soul, and with all your strength, and with all your with all your mind; and your neighbor as yourself."
28 tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
"You have answered right," said Jesus "do that and you shall live."
29 kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
But he, determined to justify himself, said to Jesus, "But who is my neighbor?" Jesus answered.
30 eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
"A certain man was going down from Jerusalem to Jericho, when he fell among bandits who both stripped him and beat him, and went off leaving him half dead.
31 akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
"Now a certain priest chanced to be going down that way, but on seeing him he passed on the other side.
32 ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
"In like manner also a Levite who came to the spot, came and looked at him, and passed on the other side.
33 kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
"But a certain Samaritan, as he journeyed, came where he was, and when he saw him was moved with compassion.
34 tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
"He went to him bound up his wounds, pouring on them oil and wine. He set him on his own beast, and took him to an inn, and took care of him.
35 parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
"The next day he took two silver pieces and gave them to the landlord and said, "‘Take care of him, and whatever more you spend I will repay it to you on my way back.’
36 eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
"Which then of these three seems to you to have behaved like a neighbor to the man who fell among bandits?"
37 tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
He replied, "The one who showed mercy on him." "Go, then," said Jesus, "and do likewise."
38 tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
It happened as they went on their way that he entered into a certain village were a woman named Martha received him into her house.
39 tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
She had a sister named Mary, who after seating herself at the Lord’s feet was listening to his teaching.
40 kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
But Martha meanwhile was growing distracted about much serving. She came up to him and said. "Lord do you not care that my sister has left me alone to do the serving? Come tell her to take hold of her end of the work along with me."
41 tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
"Martha, Martha," said Jesus, "you are anxious and worried about many things,
42 kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|
"only one thing is really necessary. Mary, moreover, has chosen that good part which shall not be taken away from her."

< lūkaḥ 10 >