< lūkaḥ 1 >

1 prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma 2 tadanusārato'nyepi bahavastadvṛttāntaṁ racayituṁ pravṛttāḥ| 3 ataeva he mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dṛḍhapramāṇāni yathā prāpnoṣi 4 tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavṛttāntān tubhyaṁ lekhituṁ matimakārṣam| 5 yihūdādeśīyaherodnāmake rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka eko yājako hāroṇavaṁśodbhavā ilīśevākhyā 6 tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām| 7 tayoḥ santāna ekopi nāsīt, yata ilīśevā bandhyā tau dvāveva vṛddhāvabhavatām| 8 yadā svaparyyānukrameṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karoti 9 tadā yajñasya dinaparipāyyā parameśvarasya mandire praveśakāle dhūpajvālanaṁ karmma tasya karaṇīyamāsīt| 10 taddhūpajvālanakāle lokanivahe prārthanāṁ kartuṁ bahistiṣṭhati 11 sati sikhariyo yasyāṁ vedyāṁ dhūpaṁ jvālayati taddakṣiṇapārśve parameśvarasya dūta eka upasthito darśanaṁ dadau| 12 taṁ dṛṣṭvā sikhariya udvivije śaśaṅke ca| 13 tadā sa dūtastaṁ babhāṣe he sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśevā putraṁ prasoṣyate tasya nāma yohan iti kariṣyasi| 14 kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca| 15 yato hetoḥ sa parameśvarasya gocare mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitreṇātmanā paripūrṇaḥ 16 san isrāyelvaṁśīyān anekān prabhoḥ parameśvarasya mārgamāneṣyati| 17 santānān prati pitṛṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhoḥ parameśvarasya sevārtham ekāṁ sajjitajātiṁ vidhātuñca sa eliyarūpātmaśaktiprāptastasyāgre gamiṣyati| 18 tadā sikhariyo dūtamavādīt kathametad vetsyāmi? yatohaṁ vṛddho mama bhāryyā ca vṛddhā| 19 tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ| 20 kintu madīyaṁ vākyaṁ kāle phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadeva tāni na setsyanti tāvat tvaṁ vaktuṁmaśakto mūko bhava| 21 tadānīṁ ye ye lokāḥ sikhariyamapaikṣanta te madhyemandiraṁ tasya bahuvilambād āścaryyaṁ menire| 22 sa bahirāgato yadā kimapi vākyaṁ vaktumaśaktaḥ saṅketaṁ kṛtvā niḥśabdastasyau tadā madhyemandiraṁ kasyacid darśanaṁ tena prāptam iti sarvve bubudhire| 23 anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma| 24 katipayadineṣu gateṣu tasya bhāryyā ilīśevā garbbhavatī babhūva 25 paścāt sā pañcamāsān saṁgopyākathayat lokānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ parameśvaro mayi dṛṣṭiṁ pātayitvā karmmedṛśaṁ kṛtavān| 26 aparañca tasyā garbbhasya ṣaṣṭhe māse jāte gālīlpradeśīyanāsaratpure 27 dāyūdo vaṁśīyāya yūṣaphnāmne puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyel dūta īśvareṇa prahitaḥ| 28 sa gatvā jagāda he īśvarānugṛhītakanye tava śubhaṁ bhūyāt prabhuḥ parameśvarastava sahāyosti nārīṇāṁ madhye tvameva dhanyā| 29 tadānīṁ sā taṁ dṛṣṭvā tasya vākyata udvijya kīdṛśaṁ bhāṣaṇamidam iti manasā cintayāmāsa| 30 tato dūto'vadat he mariyam bhayaṁ mākārṣīḥ, tvayi parameśvarasyānugrahosti| 31 paśya tvaṁ garbbhaṁ dhṛtvā putraṁ prasoṣyase tasya nāma yīśuriti kariṣyasi| 32 sa mahān bhaviṣyati tathā sarvvebhyaḥ śreṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ parameśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati; 33 tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn g165) 34 tadā mariyam taṁ dūtaṁ babhāṣe nāhaṁ puruṣasaṅgaṁ karomi tarhi kathametat sambhaviṣyati? 35 tato dūto'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśreṣṭhasya śaktistavopari chāyāṁ kariṣyati tato hetostava garbbhād yaḥ pavitrabālako janiṣyate sa īśvaraputra iti khyātiṁ prāpsyati| 36 aparañca paśya tava jñātirilīśevā yāṁ sarvve bandhyāmavadan idānīṁ sā vārddhakye santānamekaṁ garbbhe'dhārayat tasya ṣaṣṭhamāsobhūt| 37 kimapi karmma nāsādhyam īśvarasya| 38 tadā mariyam jagāda, paśya prabherahaṁ dāsī mahyaṁ tava vākyānusāreṇa sarvvametad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthe| 39 atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradeśīyayihūdāyā nagaramekaṁ śīghraṁ gatvā 40 sikhariyayājakasya gṛhaṁ praviśya tasya jāyām ilīśevāṁ sambodhyāvadat| 41 tato mariyamaḥ sambodhanavākye ilīśevāyāḥ karṇayoḥ praviṣṭamātre sati tasyā garbbhasthabālako nanartta| tata ilīśevā pavitreṇātmanā paripūrṇā satī 42 proccairgaditumārebhe, yoṣitāṁ madhye tvameva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ| 43 tvaṁ prabhormātā, mama niveśane tvayā caraṇāvarpitau, mamādya saubhāgyametat| 44 paśya tava vākye mama karṇayoḥ praviṣṭamātre sati mamodarasthaḥ śiśurānandān nanartta| 45 yā strī vyaśvasīt sā dhanyā, yato hetostāṁ prati parameśvaroktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati| 46 tadānīṁ mariyam jagāda| dhanyavādaṁ pareśasya karoti māmakaṁ manaḥ| 47 mamātmā tārakeśe ca samullāsaṁ pragacchati| 48 akarot sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā| 49 yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa eva sumahatkarmma kṛtavān mannimittakaṁ| 50 ye bibhyati janāstasmāt teṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati| 51 svabāhubalatastena prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyante'bhimāninaḥ| 52 siṁhāsanagatāllokān balinaścāvarohya saḥ| padeṣūcceṣu lokāṁstu kṣudrān saṁsthāpayatyapi| 53 kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhanino lokān visṛjed riktahastakān| 54 ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn g165) 55 isrāyelsevakastena tathopakriyate svayaṁ|| 56 anantaraṁ mariyam prāyeṇa māsatrayam ilīśevayā sahoṣitvā vyāghuyya nijaniveśanaṁ yayau| 57 tadanantaram ilīśevāyāḥ prasavakāla upasthite sati sā putraṁ prāsoṣṭa| 58 tataḥ parameśvarastasyāṁ mahānugrahaṁ kṛtavān etat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudire| 59 tathāṣṭame dine te bālakasya tvacaṁ chettum etya tasya pitṛnāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ| 60 kintu tasya mātākathayat tanna, nāmāsya yohan iti karttavyam| 61 tadā te vyāharan tava vaṁśamadhye nāmedṛśaṁ kasyāpi nāsti| 62 tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅketya papracchuḥ śiśoḥ kiṁ nāma kāriṣyate? 63 tataḥ sa phalakamekaṁ yācitvā lilekha tasya nāma yohan bhaviṣyati| tasmāt sarvve āścaryyaṁ menire| 64 tatkṣaṇaṁ sikhariyasya jihvājāḍye'pagate sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra| 65 tasmāccaturdiksthāḥ samīpavāsilokā bhītā evametāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradeśasya sarvvatra pracāritāḥ| 66 tasmāt śrotāro manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdṛśoyaṁ bālo bhaviṣyati? atha parameśvarastasya sahāyobhūt| 67 tadā yohanaḥ pitā sikhariyaḥ pavitreṇātmanā paripūrṇaḥ san etādṛśaṁ bhaviṣyadvākyaṁ kathayāmāsa| 68 isrāyelaḥ prabhu ryastu sa dhanyaḥ parameśvaraḥ| anugṛhya nijāllokān sa eva parimocayet| 69 vipakṣajanahastebhyo yathā mocyāmahe vayaṁ| yāvajjīvañca dharmmeṇa sāralyena ca nirbhayāḥ| 70 sevāmahai tamevaikam etatkāraṇameva ca| svakīyaṁ supavitrañca saṁsmṛtya niyamaṁ sadā| 71 kṛpayā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpe yaṁ śapathaṁ kṛtavān purā| 72 tameva saphalaṁ karttaṁ tathā śatrugaṇasya ca| ṛtīyākāriṇaścaiva karebhyo rakṣaṇāya naḥ| 73 sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165) 74 yathoktavān tathā svasya dāyūdaḥ sevakasya tu| 75 vaṁśe trātāramekaṁ sa samutpāditavān svayam| 76 ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ| 77 upaviṣṭāstu tāneva prakāśayitumeva hi| kṛtvā mahānukampāṁ hi yāmeva parameśvaraḥ| 78 ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lokānāṁ pāpamocane| 79 paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi|| 80 atha bālakaḥ śarīreṇa buddhyā ca varddhitumārebhe; aparañca sa isrāyelo vaṁśīyalokānāṁ samīpe yāvanna prakaṭībhūtastāstāvat prāntare nyavasat|

< lūkaḥ 1 >