< lūkaḥ 1 >

1 prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma
Forsothe for manye men enforceden to ordeyne the tellyng of thingis, whiche ben fillid in vs,
2 tadanusārato'nyepi bahavastadvṛttāntaṁ racayituṁ pravṛttāḥ|
as thei that seyn atte the bigynnyng, and weren ministris of the word,
3 ataeva he mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dṛḍhapramāṇāni yathā prāpnoṣi
bitaken, it is seen also to me, hauynge alle thingis diligentli bi ordre, to write to thee,
4 tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavṛttāntān tubhyaṁ lekhituṁ matimakārṣam|
thou best Theofile, that thou knowe the treuthe of tho wordis, of whiche thou art lerned.
5 yihūdādeśīyaherodnāmake rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka eko yājako hāroṇavaṁśodbhavā ilīśevākhyā
In the daies of Eroude, kyng of Judee, ther was a prest, Sakarie bi name, of the sorte of Abia, and his wijf was of the douytris of Aaron, and hir name was Elizabeth.
6 tasya jāyā dvāvimau nirdoṣau prabhoḥ sarvvājñā vyavasthāśca saṁmanya īśvaradṛṣṭau dhārmmikāvāstām|
And bothe weren iust bifor God, goynge in alle the maundementis and iustifiyngis of the Lord, withouten pleynt.
7 tayoḥ santāna ekopi nāsīt, yata ilīśevā bandhyā tau dvāveva vṛddhāvabhavatām|
And thei hadden no child, for Elizabeth was bareyn, and bothe weren of grete age in her daies.
8 yadā svaparyyānukrameṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karoti
And it bifel, that whanne Zacarie schulde do the office of preesthod, in the ordre of his cours tofor God,
9 tadā yajñasya dinaparipāyyā parameśvarasya mandire praveśakāle dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
aftir the custome of the preesthod, he wente forth bi lot, and entride in to the temple, to encense.
10 taddhūpajvālanakāle lokanivahe prārthanāṁ kartuṁ bahistiṣṭhati
And al the multitude of the puple was with outforth, and preiede in the our of encensyng.
11 sati sikhariyo yasyāṁ vedyāṁ dhūpaṁ jvālayati taddakṣiṇapārśve parameśvarasya dūta eka upasthito darśanaṁ dadau|
And an aungel of the Lord apperide to hym, and stood on the riythalf of the auter of encense.
12 taṁ dṛṣṭvā sikhariya udvivije śaśaṅke ca|
And Zacarie seynge was afraied, and drede fel vpon hym.
13 tadā sa dūtastaṁ babhāṣe he sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśevā putraṁ prasoṣyate tasya nāma yohan iti kariṣyasi|
And the aungel seide to hym, Zacarie, drede thou not; for thi preyer is herd, and Elizabeth, thi wijf, schal bere to thee a sone, and his name schal be clepid Joon.
14 kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
And ioye and gladyng schal be to thee; and many schulen `haue ioye in his natyuyte.
15 yato hetoḥ sa parameśvarasya gocare mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitreṇātmanā paripūrṇaḥ
For he schal be greet bifor the Lord, and he schal not drynke wyn and sidir, and he schal be fulfillid with the Hooli Goost yit of his modir wombe.
16 san isrāyelvaṁśīyān anekān prabhoḥ parameśvarasya mārgamāneṣyati|
And he schal conuerte many of the children of Israel to her Lord God;
17 santānān prati pitṛṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhoḥ parameśvarasya sevārtham ekāṁ sajjitajātiṁ vidhātuñca sa eliyarūpātmaśaktiprāptastasyāgre gamiṣyati|
and he schal go bifor hym in the spirit and the vertu of Helie; and he schal turne the hertis of the fadris in to the sones, and men out of bileue to the prudence of iust men, to make redi a perfit puple to the Lord.
18 tadā sikhariyo dūtamavādīt kathametad vetsyāmi? yatohaṁ vṛddho mama bhāryyā ca vṛddhā|
And Zacarie seide to the aungel, Wherof schal Y wite this? for Y am eld, and my wijf hath gon fer in to hir daies.
19 tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ|
And the aungel answeride, and seide to hym, For Y am Gabriel, that stonde niy bifor God; and Y am sent to thee to speke, and to euangelize to thee these thingis.
20 kintu madīyaṁ vākyaṁ kāle phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadeva tāni na setsyanti tāvat tvaṁ vaktuṁmaśakto mūko bhava|
And lo! thou schalt be doumbe, and thou schalt not mow speke til in to the dai, in which these thingis schulen be don; for thou hast not bileued to my wordis, whiche schulen be fulfillid in her tyme.
21 tadānīṁ ye ye lokāḥ sikhariyamapaikṣanta te madhyemandiraṁ tasya bahuvilambād āścaryyaṁ menire|
And the puple was abidynge Zacarie, and thei wondriden, that he tariede in the temple.
22 sa bahirāgato yadā kimapi vākyaṁ vaktumaśaktaḥ saṅketaṁ kṛtvā niḥśabdastasyau tadā madhyemandiraṁ kasyacid darśanaṁ tena prāptam iti sarvve bubudhire|
And he yede out, and myyte not speke to hem, and thei knewen that he hadde seyn a visioun in the temple. And he bikenyde to hem, and he dwellide stille doumbe.
23 anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma|
And it was don, whanne the daies of his office weren fulfillid, he wente in to his hous.
24 katipayadineṣu gateṣu tasya bhāryyā ilīśevā garbbhavatī babhūva
And aftir these daies Elizabeth, his wijf, conseyuede, and hidde hir fyue monethis, and seide,
25 paścāt sā pañcamāsān saṁgopyākathayat lokānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ parameśvaro mayi dṛṣṭiṁ pātayitvā karmmedṛśaṁ kṛtavān|
For so the Lord dide to me in the daies, in whiche he bihelde, to take awei my repreef among men.
26 aparañca tasyā garbbhasya ṣaṣṭhe māse jāte gālīlpradeśīyanāsaratpure
But in the sixte moneth the aungel Gabriel was sent fro God in to a citee of Galilee, whos name was Nazareth,
27 dāyūdo vaṁśīyāya yūṣaphnāmne puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyel dūta īśvareṇa prahitaḥ|
to a maidyn, weddid to a man, whos name was Joseph, of the hous of Dauid; and the name of the maidun was Marie.
28 sa gatvā jagāda he īśvarānugṛhītakanye tava śubhaṁ bhūyāt prabhuḥ parameśvarastava sahāyosti nārīṇāṁ madhye tvameva dhanyā|
And the aungel entride to hir, and seide, Heil, ful of grace; the Lord be with thee; blessid be thou among wymmen.
29 tadānīṁ sā taṁ dṛṣṭvā tasya vākyata udvijya kīdṛśaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
And whanne sche hadde herd, sche was troublid in his word, and thouyte what maner salutacioun this was.
30 tato dūto'vadat he mariyam bhayaṁ mākārṣīḥ, tvayi parameśvarasyānugrahosti|
And the aungel seide to hir, Ne drede thou not, Marie, for thou hast foundun grace anentis God.
31 paśya tvaṁ garbbhaṁ dhṛtvā putraṁ prasoṣyase tasya nāma yīśuriti kariṣyasi|
Lo! thou schalt conceyue in wombe, and schalt bere a sone, and thou schalt clepe his name Jhesus.
32 sa mahān bhaviṣyati tathā sarvvebhyaḥ śreṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ parameśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
This schal be greet, and he schal be clepid the sone of the Hiyeste; and the Lord God schal yeue to hym the seete of Dauid, his fadir,
33 tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn g165)
and he schal regne in the hous of Jacob with outen ende, and of his rewme schal be noon ende. (aiōn g165)
34 tadā mariyam taṁ dūtaṁ babhāṣe nāhaṁ puruṣasaṅgaṁ karomi tarhi kathametat sambhaviṣyati?
And Marie seide to the aungel, On what maner schal this thing be doon, for Y knowe not man?
35 tato dūto'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśreṣṭhasya śaktistavopari chāyāṁ kariṣyati tato hetostava garbbhād yaḥ pavitrabālako janiṣyate sa īśvaraputra iti khyātiṁ prāpsyati|
And the aungel answeride, and seide to hir, The Hooly Goost schal come fro aboue in to thee, and the vertu of the Hiyeste schal ouerschadewe thee; and therfor that hooli thing that schal be borun of thee, schal be clepid the sone of God.
36 aparañca paśya tava jñātirilīśevā yāṁ sarvve bandhyāmavadan idānīṁ sā vārddhakye santānamekaṁ garbbhe'dhārayat tasya ṣaṣṭhamāsobhūt|
And lo! Elizabeth, thi cosyn, and sche also hath conceyued a sone in hir eelde, and this moneth is the sixte to hir that is clepid bareyn;
37 kimapi karmma nāsādhyam īśvarasya|
for euery word schal not be inpossible anentis God.
38 tadā mariyam jagāda, paśya prabherahaṁ dāsī mahyaṁ tava vākyānusāreṇa sarvvametad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthe|
And Marie seide, Lo! the handmaydyn of the Lord; be it don to me aftir thi word. And the aungel departide fro hir.
39 atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradeśīyayihūdāyā nagaramekaṁ śīghraṁ gatvā
And Marie roos vp in tho daies, and wente with haaste in to the mounteyns, in to a citee of Judee.
40 sikhariyayājakasya gṛhaṁ praviśya tasya jāyām ilīśevāṁ sambodhyāvadat|
And sche entride in to the hous of Zacarie, and grette Elizabeth.
41 tato mariyamaḥ sambodhanavākye ilīśevāyāḥ karṇayoḥ praviṣṭamātre sati tasyā garbbhasthabālako nanartta| tata ilīśevā pavitreṇātmanā paripūrṇā satī
And it was don, as Elizabeth herde the salutacioun of Marie, the yong child in hir wombe gladide. And Elizabeth was fulfillid with the Hooli Goost,
42 proccairgaditumārebhe, yoṣitāṁ madhye tvameva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
and criede with a greet vois, and seide, Blessid be thou among wymmen, and blessid be the fruyt of thi wombe.
43 tvaṁ prabhormātā, mama niveśane tvayā caraṇāvarpitau, mamādya saubhāgyametat|
And whereof is this thing to me, that the modir of my Lord come to me?
44 paśya tava vākye mama karṇayoḥ praviṣṭamātre sati mamodarasthaḥ śiśurānandān nanartta|
For lo! as the voice of thi salutacioun was maad in myn eeris, the yong child gladide in ioye in my wombe.
45 yā strī vyaśvasīt sā dhanyā, yato hetostāṁ prati parameśvaroktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
And blessid be thou, that hast bileued, for thilke thingis that ben seid of the Lord to thee, schulen be parfitli don.
46 tadānīṁ mariyam jagāda| dhanyavādaṁ pareśasya karoti māmakaṁ manaḥ|
And Marie seide, Mi soule magnyfieth the Lord,
47 mamātmā tārakeśe ca samullāsaṁ pragacchati|
and my spirit hath gladid in God, myn helthe.
48 akarot sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
For he hath biholdun the mekenesse of his handmaidun.
49 yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa eva sumahatkarmma kṛtavān mannimittakaṁ|
For lo! of this alle generaciouns schulen seie that Y am blessid. For he that is myyti hath don to me grete thingis, and his name is hooli.
50 ye bibhyati janāstasmāt teṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
And his mercy is fro kynrede in to kynredes, to men that dreden hym.
51 svabāhubalatastena prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyante'bhimāninaḥ|
He made myyt in his arme, he scaterede proude men with the thouyte of his herte.
52 siṁhāsanagatāllokān balinaścāvarohya saḥ| padeṣūcceṣu lokāṁstu kṣudrān saṁsthāpayatyapi|
He sette doun myyti men fro sete, and enhaunside meke men.
53 kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhanino lokān visṛjed riktahastakān|
He hath fulfillid hungri men with goodis, and he hath left riche men voide.
54 ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn g165)
He, hauynge mynde of his mercy, took Israel, his child;
55 isrāyelsevakastena tathopakriyate svayaṁ||
as he hath spokun to oure fadris, to Abraham and to his seed, in to worldis. (aiōn g165)
56 anantaraṁ mariyam prāyeṇa māsatrayam ilīśevayā sahoṣitvā vyāghuyya nijaniveśanaṁ yayau|
And Marie dwellide with hir, as it were thre monethis, and turnede ayen in to hir hous.
57 tadanantaram ilīśevāyāḥ prasavakāla upasthite sati sā putraṁ prāsoṣṭa|
But the tyme of beryng child was fulfillid to Elizabeth, and sche bare a sone.
58 tataḥ parameśvarastasyāṁ mahānugrahaṁ kṛtavān etat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudire|
And the neiyboris and cosyns of hir herden, that the Lord hadde magnyfied his mercy with hir; and thei thankiden hym.
59 tathāṣṭame dine te bālakasya tvacaṁ chettum etya tasya pitṛnāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
And it was don in the eiyte dai, thei camen to circumcide the child; and thei clepiden hym Zacarie, bi the name of his fadir.
60 kintu tasya mātākathayat tanna, nāmāsya yohan iti karttavyam|
And his moder answeride, and seide, Nay, but he schal be clepid Joon.
61 tadā te vyāharan tava vaṁśamadhye nāmedṛśaṁ kasyāpi nāsti|
And thei seiden to hir, For no man is in thi kynrede, that is clepid this name.
62 tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅketya papracchuḥ śiśoḥ kiṁ nāma kāriṣyate?
And thei bikeneden to his fadir, what he wolde that he were clepid.
63 tataḥ sa phalakamekaṁ yācitvā lilekha tasya nāma yohan bhaviṣyati| tasmāt sarvve āścaryyaṁ menire|
And he axynge a poyntil, wroot, seiynge, Joon is his name.
64 tatkṣaṇaṁ sikhariyasya jihvājāḍye'pagate sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
And alle men wondriden. And anoon his mouth was openyd, and his tunge, and he spak, and blesside God.
65 tasmāccaturdiksthāḥ samīpavāsilokā bhītā evametāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradeśasya sarvvatra pracāritāḥ|
And drede was maad on alle her neiyboris, and alle these wordis weren pupplischid on alle the mounteyns of Judee.
66 tasmāt śrotāro manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdṛśoyaṁ bālo bhaviṣyati? atha parameśvarastasya sahāyobhūt|
And alle men that herden puttiden in her herte, and seiden, What maner child schal this be? For the hoond of the Lord was with hym.
67 tadā yohanaḥ pitā sikhariyaḥ pavitreṇātmanā paripūrṇaḥ san etādṛśaṁ bhaviṣyadvākyaṁ kathayāmāsa|
And Zacarie, his fadir, was fulfillid with the Hooli Goost, and prophesiede,
68 isrāyelaḥ prabhu ryastu sa dhanyaḥ parameśvaraḥ| anugṛhya nijāllokān sa eva parimocayet|
and seide, Blessid be the Lord God of Israel, for he hath visitid, and maad redempcioun of his puple.
69 vipakṣajanahastebhyo yathā mocyāmahe vayaṁ| yāvajjīvañca dharmmeṇa sāralyena ca nirbhayāḥ|
And he hath rerid to vs an horn of heelthe in the hous of Dauid, his child.
70 sevāmahai tamevaikam etatkāraṇameva ca| svakīyaṁ supavitrañca saṁsmṛtya niyamaṁ sadā|
As he spak bi the mouth of hise hooli prophetis, that weren fro the world. (aiōn g165)
71 kṛpayā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpe yaṁ śapathaṁ kṛtavān purā|
Helthe fro oure enemyes, and fro the hoond of alle men that hatiden vs.
72 tameva saphalaṁ karttaṁ tathā śatrugaṇasya ca| ṛtīyākāriṇaścaiva karebhyo rakṣaṇāya naḥ|
To do merci with oure fadris, and to haue mynde of his hooli testament.
73 sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
The greet ooth that he swoor to Abraham, oure fadir, to yyue hym silf to vs.
74 yathoktavān tathā svasya dāyūdaḥ sevakasya tu|
That we with out drede delyuered fro the hoond of oure enemyes,
75 vaṁśe trātāramekaṁ sa samutpāditavān svayam|
serue to hym, in hoolynesse and riytwisnesse bifor hym in alle oure daies.
76 ato he bālaka tvantu sarvvebhyaḥ śreṣṭha eva yaḥ| tasyaiva bhāvivādīti pravikhyāto bhaviṣyasi| asmākaṁ caraṇān kṣeme mārge cālayituṁ sadā| evaṁ dhvānte'rthato mṛtyośchāyāyāṁ ye tu mānavāḥ|
And thou, child, schalt be clepid the prophete of the Hiyest; for thou schalt go bifor the face of the Lord, to make redi hise weies.
77 upaviṣṭāstu tāneva prakāśayitumeva hi| kṛtvā mahānukampāṁ hi yāmeva parameśvaraḥ|
To yyue scyence of helthe to his puple, in to remyssioun of her synnes;
78 ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lokānāṁ pāpamocane|
bi the inwardnesse of the merci of oure God, in the whiche he spryngynge vp fro an hiy hath visitid vs.
79 paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
To yyue liyt to hem that sitten in derknessis and in schadewe of deeth; to dresse oure feet in to the weie of pees.
80 atha bālakaḥ śarīreṇa buddhyā ca varddhitumārebhe; aparañca sa isrāyelo vaṁśīyalokānāṁ samīpe yāvanna prakaṭībhūtastāstāvat prāntare nyavasat|
And the child wexide, and was coumfortid in spirit, and was in desert placis `til to the dai of his schewing to Israel.

< lūkaḥ 1 >