< yohanaḥ 8 >

1 pratyūṣe yīśuḥ panarmandiram āgacchat
but Jesus went to the Mount of Olives.
2 tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|
Now very early in the morning, he came again into the temple, and all the people came to him, and he sat down and taught them.
3 tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhṛtaṁ striyamekām āniya sarvveṣāṁ madhye sthāpayitvā vyāharan
Then the scribes and the Pharisees brought a woman taken in adultery, and having set her in the midst,
4 he guro yoṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lokā dhṛtavantaḥ|
they said to him, "Teacher, we found this woman in adultery, in the very act.
5 etādṛśalokāḥ pāṣāṇāghātena hantavyā iti vidhirmūsāvyavasthāgranthe likhitosti kintu bhavān kimādiśati?
Now in the Law, Moses commanded us to stone such. So what do you say?"
6 te tamapavadituṁ parīkṣābhiprāyeṇa vākyamidam apṛcchan kintu sa prahvībhūya bhūmāvaṅgalyā lekhitum ārabhata|
Now they said this to test him, that they might have something to accuse him of. But Jesus stooped down, and wrote on the ground with his finger.
7 tatastaiḥ punaḥ punaḥ pṛṣṭa utthāya kathitavān yuṣmākaṁ madhye yo jano niraparādhī saeva prathamam enāṁ pāṣāṇenāhantu|
But when they continued asking him, he looked up and said to them, "He who is without sin among you, let him throw the first stone at her."
8 paścāt sa punaśca prahvībhūya bhūmau lekhitum ārabhata|
Again he stooped down, and with his finger wrote on the ground.
9 tāṁ kathaṁ śrutvā te svasvamanasi prabodhaṁ prāpya jyeṣṭhānukramaṁ ekaikaśaḥ sarvve bahiragacchan tato yīśurekākī tayakttobhavat madhyasthāne daṇḍāyamānā sā yoṣā ca sthitā|
But when they heard it, they went out one by one, beginning from the oldest, even to the last, and he was left alone with the woman where she was, in the middle.
10 tatpaścād yīśurutthāya tāṁ vanitāṁ vinā kamapyaparaṁ na vilokya pṛṣṭavān he vāme tavāpavādakāḥ kutra? kopi tvāṁ kiṁ na daṇḍayati?
Then Jesus, standing up, said to her, "Woman, where are they? Did no one condemn you?"
11 sāvadat he maheccha kopi na tadā yīśuravocat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|
And she said, "No one, Lord." And Jesus said, "Neither do I condemn you. Go, and sin no more."
12 tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|
Again, therefore, Jesus spoke to them, saying, "I am the light of the world. He who follows me will not walk in the darkness, but will have the light of life."
13 tataḥ phirūśino'vādiṣustvaṁ svārthe svayaṁ sākṣyaṁ dadāsi tasmāt tava sākṣyaṁ grāhyaṁ na bhavati|
The Pharisees therefore said to him, "You testify about yourself. Your testimony is not valid."
14 tadā yīśuḥ pratyuditavān yadyapi svārthe'haṁ svayaṁ sākṣyaṁ dadāmi tathāpi mat sākṣyaṁ grāhyaṁ yasmād ahaṁ kuta āgatosmi kva yāmi ca tadahaṁ jānāmi kintu kuta āgatosmi kutra gacchāmi ca tad yūyaṁ na jānītha|
Jesus answered them, "Even if I testify about myself, my testimony is true, for I know where I came from, and where I am going; but you do not know where I came from, or where I am going.
15 yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|
You judge according to the flesh. I judge no one.
16 kintu yadi vicārayāmi tarhi mama vicāro grahītavyo yatoham ekākī nāsmi prerayitā pitā mayā saha vidyate|
Even if I do judge, my judgment is true, for I am not alone, but I am with the Father who sent me.
17 dvayo rjanayoḥ sākṣyaṁ grahaṇīyaṁ bhavatīti yuṣmākaṁ vyavasthāgranthe likhitamasti|
It's also written in your Law that the testimony of two people is valid.
18 ahaṁ svārthe svayaṁ sākṣitvaṁ dadāmi yaśca mama tāto māṁ preritavān sopi madarthe sākṣyaṁ dadāti|
I am one who testifies about myself, and the Father who sent me testifies about me."
19 tadā te'pṛcchan tava tātaḥ kutra? tato yīśuḥ pratyavādīd yūyaṁ māṁ na jānītha matpitarañca na jānītha yadi mām akṣāsyata tarhi mama tātamapyakṣāsyata|
They said therefore to him, "Where is your Father?" Jesus answered, "You know neither me, nor my Father. If you knew me, you would know my Father also."
20 yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|
Jesus spoke these words in the treasury, as he taught in the temple. Yet no one arrested him, because his hour had not yet come.
21 tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gaveṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|
Jesus said therefore again to them, "I am going away, and you will seek me, and you will die in your sins. Where I go, you cannot come."
22 tadā yihūdīyāḥ prāvocan kimayam ātmaghātaṁ kariṣyati? yato yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|
The Jewish leaders therefore said, "Will he kill himself, that he says, 'Where I am going, you cannot come?'"
23 tato yīśustebhyaḥ kathitavān yūyam adhaḥsthānīyā lokā aham ūrdvvasthānīyaḥ yūyam etajjagatsambandhīyā aham etajjagatsambandhīyo na|
He said to them, "You are from beneath. I am from above. You are of this world. I am not of this world.
24 tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|
I said therefore to you that you will die in your sins; for unless you believe that I am he, you will die in your sins."
25 tadā te 'pṛcchan kastvaṁ? tato yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karomi saeva puruṣohaṁ|
They said therefore to him, "Who are you?" Jesus said to them, "Just what I have been saying to you from the beginning.
26 yuṣmāsu mayā bahuvākyaṁ vakttavyaṁ vicārayitavyañca kintu matprerayitā satyavādī tasya samīpe yadahaṁ śrutavān tadeva jagate kathayāmi|
I have many things to speak and to judge concerning you. However he who sent me is true; and the things which I heard from him, these I say to the world."
27 kintu sa janake vākyamidaṁ prokttavān iti te nābudhyanta|
They did not understand that he spoke to them about the Father.
28 tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|
Jesus therefore said to them, "When you have lifted up the Son of Man, then you will know that I am he, and I do nothing of myself, but as the Father taught me, I say these things.
29 matprerayitā pitā mām ekākinaṁ na tyajati sa mayā sārddhaṁ tiṣṭhati yatohaṁ tadabhimataṁ karmma sadā karomi|
He who sent me is with me. The Father hasn't left me alone, for I always do the things that are pleasing to him."
30 tadā tasyaitāni vākyāni śrutvā bahuvastāsmin vyaśvasan|
As he spoke these things, many believed in him.
31 ye yihūdīyā vyaśvasan yīśustebhyo'kathayat
Jesus therefore said to those Judeans who had believed him, "If you remain in my word, then you are truly my disciples.
32 mama vākye yadi yūyam āsthāṁ kurutha tarhi mama śiṣyā bhūtvā satyatvaṁ jñāsyatha tataḥ satyatayā yuṣmākaṁ mokṣo bhaviṣyati|
You will know the truth, and the truth will make you free."
33 tadā te pratyavādiṣuḥ vayam ibrāhīmo vaṁśaḥ kadāpi kasyāpi dāsā na jātāstarhi yuṣmākaṁ muktti rbhaviṣyatīti vākyaṁ kathaṁ bravīṣi?
They answered him, "We are Abraham's descendants, and have never been in bondage to anyone. How can you say, 'You will be made free?'"
34 tadā yīśuḥ pratyavadad yuṣmānahaṁ yathārthataraṁ vadāmi yaḥ pāpaṁ karoti sa pāpasya dāsaḥ|
Jesus answered them, "Truly I tell you, everyone who commits sin is the slave of sin.
35 dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn g165)
A slave does not live in the house forever. A son remains forever. (aiōn g165)
36 ataḥ putro yadi yuṣmān mocayati tarhi nitāntameva mukttā bhaviṣyatha|
So if the Son sets you free, you will be free indeed.
37 yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|
I know that you are Abraham's descendants, yet you seek to kill me, because my word finds no place in you.
38 ahaṁ svapituḥ samīpe yadapaśyaṁ tadeva kathayāmi tathā yūyamapi svapituḥ samīpe yadapaśyata tadeva kurudhve|
I say the things which I have seen with my Father; and you also do the things which you have heard from your father."
39 tadā te pratyavocan ibrāhīm asmākaṁ pitā tato yīśurakathayad yadi yūyam ibrāhīmaḥ santānā abhaviṣyata tarhi ibrāhīma ācāraṇavad ācariṣyata|
They answered him, "Our father is Abraham." Jesus said to them, "If you were Abraham's children, you would do the works of Abraham.
40 īśvarasya mukhāt satyaṁ vākyaṁ śrutvā yuṣmān jñāpayāmi yohaṁ taṁ māṁ hantuṁ ceṣṭadhve ibrāhīm etādṛśaṁ karmma na cakāra|
But now you seek to kill me, a man who has told you the truth, which I heard from God. Abraham did not do this.
41 yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ekaeva pitāsti sa eveśvaraḥ
You do the works of your father." They said to him, "We were not born of sexual immorality. We have one Father, God."
42 tato yīśunā kathitam īśvaro yadi yuṣmākaṁ tātobhaviṣyat tarhi yūyaṁ mayi premākariṣyata yatoham īśvarānnirgatyāgatosmi svato nāgatohaṁ sa māṁ prāhiṇot|
Therefore Jesus said to them, "If God were your father, you would love me, for I came out and have come from God. For I have not come of myself, but he sent me.
43 yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|
Why do you not understand my speech? Because you cannot hear my word.
44 yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|
You are of your father, the devil, and you want to do the desires of your father. He was a murderer from the beginning, and does not stand in the truth, because there is no truth in him. When he speaks a lie, he speaks on his own; for he is a liar, and its father.
45 ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|
But because I tell the truth, you do not believe me.
46 mayi pāpamastīti pramāṇaṁ yuṣmākaṁ ko dātuṁ śaknoti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kuto māṁ na pratitha?
Which of you convicts me of sin? If I tell the truth, why do you not believe me?
47 yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|
He who is of God hears the words of God. For this cause you do not hear, because you are not of God."
48 tadā yihūdīyāḥ pratyavādiṣuḥ tvamekaḥ śomiroṇīyo bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?
Then the Judeans answered him, "Do not we say well that you are a Samaritan, and have a demon?"
49 tato yīśuḥ pratyavādīt nāhaṁ bhūtagrastaḥ kintu nijatātaṁ sammanye tasmād yūyaṁ mām apamanyadhve|
Jesus answered, "I do not have a demon, but I honor my Father, and you dishonor me.
50 ahaṁ svasukhyātiṁ na ceṣṭe kintu ceṣṭitā vicārayitā cāpara eka āste|
But I do not seek my own glory. There is one who seeks and judges.
51 ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn g165)
Truly, truly, I tell you, if a person keeps my word, he will never see death." (aiōn g165)
52 yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn g165)
Then the Judeans said to him, "Now we know that you have a demon. Abraham died, and the prophets; and you say, 'If anyone keeps my word, he will never taste of death.' (aiōn g165)
53 tarhi tvaṁ kim asmākaṁ pūrvvapuruṣād ibrāhīmopi mahān? yasmāt sopi mṛtaḥ bhaviṣyadvādinopi mṛtāḥ tvaṁ svaṁ kaṁ pumāṁsaṁ manuṣe?
Are you greater than our father, Abraham, who died? The prophets died. Who do you make yourself out to be?"
54 yīśuḥ pratyavocad yadyahaṁ svaṁ svayaṁ sammanye tarhi mama tat sammananaṁ kimapi na kintu mama tāto yaṁ yūyaṁ svīyam īśvaraṁ bhāṣadhve saeva māṁ sammanute|
Jesus answered, "If I glorify myself, my glory is nothing. It is my Father who glorifies me, of whom you say 'He is our God.'
55 yūyaṁ taṁ nāvagacchatha kintvahaṁ tamavagacchāmi taṁ nāvagacchāmīti vākyaṁ yadi vadāmi tarhi yūyamiva mṛṣābhāṣī bhavāmi kintvahaṁ tamavagacchāmi tadākṣāmapi gṛhlāmi|
You have not known him, but I know him. If I said, 'I do not know him,' I would be like you, a liar. But I know him, and keep his word.
56 yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|
Your father Abraham rejoiced to see my day. He saw it, and was glad."
57 tadā yihūdīyā apṛcchan tava vayaḥ pañcāśadvatsarā na tvaṁ kim ibrāhīmam adrākṣīḥ?
The Judeans therefore said to him, "You are not yet fifty years old, and have you seen Abraham?"
58 yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|
Jesus said to them, "Truly, truly, I tell you, before Abraham came into existence, I AM."
59 tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|
Therefore they took up stones to throw at him, but Jesus was concealed, and went out of the temple.

< yohanaḥ 8 >