< yohanaḥ 4 >

1 yīśuḥ svayaṁ nāmajjayat kevalaṁ tasya śiṣyā amajjayat kintu yohano'dhikaśiṣyān sa karoti majjayati ca,
Therefore when Jesus knew that the Pharisees had heard, "Jesus is making and baptizing more disciples than John"
2 phirūśina imāṁ vārttāmaśṛṇvan iti prabhuravagatya
(although Jesus himself did not baptize, but his disciples),
3 yihūdīyadeśaṁ vihāya puna rgālīlam āgat|
he left Judea, and departed again into Galilee.
4 tataḥ śomiroṇapradeśasya madyena tena gantavye sati
He needed to pass through Samaria.
5 yākūb nijaputrāya yūṣaphe yāṁ bhūmim adadāt tatsamīpasthāyi śomiroṇapradeśasya sukhār nāmnā vikhyātasya nagarasya sannidhāvupāsthāt|
So he came to a city of Samaria, called Sychar, near the parcel of ground that Jacob gave to his son, Joseph.
6 tatra yākūbaḥ prahirāsīt; tadā dvitīyayāmavelāyāṁ jātāyāṁ sa mārge śramāpannastasya praheḥ pārśve upāviśat|
Jacob's well was there. Jesus therefore, being tired from his journey, sat down by the well. It was about the sixth hour.
7 etarhi kācit śomiroṇīyā yoṣit toyottolanārtham tatrāgamat
A woman of Samaria came to draw water. Jesus said to her, "Give me a drink."
8 tadā śiṣyāḥ khādyadravyāṇi kretuṁ nagaram agacchan|
For his disciples had gone away into the city to buy food.
9 yīśuḥ śomiroṇīyāṁ tāṁ yoṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dehi| kintu śomiroṇīyaiḥ sākaṁ yihūdīyalokā na vyavāharan tasmāddhetoḥ sākathayat śomiroṇīyā yoṣitadahaṁ tvaṁ yihūdīyosi kathaṁ mattaḥ pānīyaṁ pātum icchasi?
The Samaritan woman therefore said to him, "How can you, being a Jew, ask for a drink from me, a Samaritan woman?" (For Jews have no dealings with Samaritans.)
10 tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|
Jesus answered her, "If you knew the gift of God, and who it is who says to you, 'Give me a drink,' you would have asked him, and he would have given you living water."
11 tadā sā sīmantinī bhāṣitavati, he maheccha prahirgambhīro bhavato nīrottolanapātraṁ nāstī ca tasmāt tadamṛtaṁ kīlālaṁ kutaḥ prāpsyasi?
The woman said to him, "Sir, you have nothing to draw with, and the well is deep. From where do you get that living water?
12 yosmabhyam imamandhūṁ dadau, yasya ca parijanā gomeṣādayaśca sarvve'sya praheḥ pānīyaṁ papuretādṛśo yosmākaṁ pūrvvapuruṣo yākūb tasmādapi bhavān mahān kiṁ?
Are you greater than our father, Jacob, who gave us the well, and drank of it himself, as did his children, and his livestock?"
13 tato yīśurakathayad idaṁ pānīyaṁ saḥ pivati sa punastṛṣārtto bhaviṣyati,
Jesus answered her, "Everyone who drinks of this water will thirst again,
14 kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati| (aiōn g165, aiōnios g166)
but whoever drinks of the water that I will give him will never thirst again; but the water that I will give him will become in him a well of water springing up to everlasting life." (aiōn g165, aiōnios g166)
15 tadā sā vanitākathayat he maheccha tarhi mama punaḥ pīpāsā yathā na jāyate toyottolanāya yathātrāgamanaṁ na bhavati ca tadarthaṁ mahyaṁ tattoyaṁ dehī|
The woman said to him, "Sir, give me this water, so that I do not get thirsty, neither come all the way here to draw."
16 tato yīśūravadadyāhi tava patimāhūya sthāne'trāgaccha|
He said to her, "Go, call your husband, and come here."
17 sā vāmāvadat mama patirnāsti| yīśuravadat mama patirnāstīti vākyaṁ bhadramavocaḥ|
The woman answered and said to him, "I have no husband." Jesus said to her, "You said well, 'I have no husband,'
18 yatastava pañca patayobhavan adhunā tu tvayā sārddhaṁ yastiṣṭhati sa tava bharttā na vākyamidaṁ satyamavādiḥ|
for you have had five husbands; and he whom you now have is not your husband. This you have said truly."
19 tadā sā mahilā gaditavati he maheccha bhavān eko bhaviṣyadvādīti buddhaṁ mayā|
The woman said to him, "Sir, I perceive that you are a prophet.
20 asmākaṁ pitṛlokā etasmin śiloccaye'bhajanta, kintu bhavadbhirucyate yirūśālam nagare bhajanayogyaṁ sthānamāste|
Our fathers worshiped in this mountain, and you say that in Jerusalem is the place where people ought to worship."
21 yīśuravocat he yoṣit mama vākye viśvasihi yadā yūyaṁ kevalaśaile'smin vā yirūśālam nagare piturbhajanaṁ na kariṣyadhve kāla etādṛśa āyāti|
Jesus said to her, "Woman, believe me, the hour comes, when neither in this mountain, nor in Jerusalem, will you worship the Father.
22 yūyaṁ yaṁ bhajadhve taṁ na jānītha, kintu vayaṁ yaṁ bhajāmahe taṁ jānīmahe, yato yihūdīyalokānāṁ madhyāt paritrāṇaṁ jāyate|
You worship that which you do not know. We worship that which we know; for salvation is from the Jews.
23 kintu yadā satyabhaktā ātmanā satyarūpeṇa ca piturbhajanaṁ kariṣyante samaya etādṛśa āyāti, varam idānīmapi vidyate; yata etādṛśo bhatkān pitā ceṣṭate|
But the hour comes, and now is, when the true worshippers will worship the Father in spirit and truth, for the Father seeks such to be his worshippers.
24 īśvara ātmā; tatastasya ye bhaktāstaiḥ sa ātmanā satyarūpeṇa ca bhajanīyaḥ|
God is spirit, and those who worship him must worship in spirit and truth."
25 tadā sā mahilāvādīt khrīṣṭanāmnā vikhyāto'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati|
The woman said to him, "I know that (the) Messiah comes," (he who is called Anointed One). "When he has come, he will declare to us all things."
26 tato yīśuravadat tvayā sārddhaṁ kathanaṁ karomi yo'ham ahameva sa puruṣaḥ|
Jesus said to her, "I am he, the one who speaks to you."
27 etasmin samaye śiṣyā āgatya tathā striyā sārddhaṁ tasya kathopakathane mahāścaryyam amanyanta tathāpi bhavān kimicchati? yadvā kimartham etayā sārddhaṁ kathāṁ kathayati? iti kopi nāpṛcchat|
At this, his disciples came. They were surprised that he was speaking with a woman; yet no one said, "What are you looking for?" or, "Why do you speak with her?"
28 tataḥ paraṁ sā nārī kalaśaṁ sthāpayitvā nagaramadhyaṁ gatvā lokebhyokathāyad
So the woman left her water pot, and went away into the city, and said to the people,
29 ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad etādṛśaṁ mānavamekam āgatya paśyata ru kim abhiṣikto na bhavati?
"Come, see a man who told me everything that I did. Can this be the Messiah?"
30 tataste nagarād bahirāgatya tātasya samīpam āyan|
They went out of the city, and were coming to him.
31 etarhi śiṣyāḥ sādhayitvā taṁ vyāhārṣuḥ he guro bhavān kiñcid bhūktāṁ|
In the meanwhile, the disciples urged him, saying, "Rabbi, eat."
32 tataḥ sovadad yuṣmābhiryanna jñāyate tādṛśaṁ bhakṣyaṁ mamāste|
But he said to them, "I have food to eat that you do not know about."
33 tadā śiṣyāḥ parasparaṁ praṣṭum ārambhanta, kimasmai kopi kimapi bhakṣyamānīya dattavān?
The disciples therefore said one to another, "Has anyone brought him something to eat?"
34 yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
Jesus said to them, "My food is to do the will of him who sent me, and to accomplish his work.
35 māsacatuṣṭaye jāte śasyakarttanasamayo bhaviṣyatīti vākyaṁ yuṣmābhiḥ kiṁ nodyate? kintvahaṁ vadāmi, śira uttolya kṣetrāṇi prati nirīkṣya paśyata, idānīṁ karttanayogyāni śuklavarṇānyabhavan|
Do you not say, 'There are yet four months until the harvest?' Look, I tell you, lift up your eyes and see the fields, that they are white for harvest already.
36 yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ| (aiōnios g166)
He who reaps receives wages, and gathers fruit to everlasting life; that both he who sows and he who reaps may rejoice together. (aiōnios g166)
37 itthaṁ sati vapatyekaśchinatyanya iti vacanaṁ siddhyati|
For in this the saying is true, 'One sows, and another reaps.'
38 yatra yūyaṁ na paryyaśrāmyata tādṛśaṁ śasyaṁ chettuṁ yuṣmān prairayam anye janāḥparyyaśrāmyan yūyaṁ teṣāṁ śragasya phalam alabhadhvam|
I sent you to reap that for which you have not labored. Others have labored, and you have entered into their labor."
39 yasmin kāle yadyat karmmākārṣaṁ tatsarvvaṁ sa mahyam akathayat tasyā vanitāyā idaṁ sākṣyavākyaṁ śrutvā tannagaranivāsino bahavaḥ śomiroṇīyalokā vyaśvasan|
From that city many of the Samaritans believed in him because of the word of the woman, who testified, "He told me everything that I did."
40 tathā ca tasyāntike samupasthāya sveṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthāne nyavaṣṭat
So when the Samaritans came to him, they asked him to stay with them. He stayed there two days.
41 tatastasyopadeśena bahavo'pare viśvasya
Many more believed because of his word.
42 tāṁ yoṣāmavadan kevalaṁ tava vākyena pratīma iti na, kintu sa jagato'bhiṣiktastrāteti tasya kathāṁ śrutvā vayaṁ svayamevājñāsamahi|
They said to the woman, "Now we believe, not because of your speaking; for we have heard for ourselves, and know that this is indeed the Savior of the world."
43 svadeśe bhaviṣyadvaktuḥ satkāro nāstīti yadyapi yīśuḥ pramāṇaṁ datvākathayat
After the two days he departed from there to Galilee.
44 tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān|
For Jesus himself testified that a prophet has no honor in his own country.
45 anantaraṁ ye gālīlī liyalokā utsave gatā utsavasamaye yirūśalam nagare tasya sarvvāḥ kriyā apaśyan te gālīlam āgataṁ tam āgṛhlan|
So when he came into Galilee, the Galileans received him, having seen all the things that he did in Jerusalem at the feast, for they also went to the feast.
46 tataḥ param yīśu ryasmin kānnānagare jalaṁ drākṣārasam ākarot tat sthānaṁ punaragāt| tasminneva samaye kasyacid rājasabhāstārasya putraḥ kapharnāhūmapurī rogagrasta āsīt|
Jesus came therefore again to Cana of Galilee, where he made the water into wine. There was a certain nobleman whose son was sick at Capernaum.
47 sa yehūdīyadeśād yīśo rgālīlāgamanavārttāṁ niśamya tasya samīpaṁ gatvā prārthya vyāhṛtavān mama putrasya prāyeṇa kāla āsannaḥ bhavān āgatya taṁ svasthaṁ karotu|
When he heard that Jesus had come out of Judea into Galilee, he went to him, and pleaded with him that he would come down and heal his son, for he was close to death.
48 tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dṛṣṭā yūyaṁ na pratyeṣyatha|
Jesus therefore said to him, "Unless you see signs and wonders, you will in no way believe."
49 tataḥ sa sabhāsadavadat he maheccha mama putre na mṛte bhavānāgacchatu|
The nobleman said to him, "Sir, come down before my child dies."
50 yīśustamavadad gaccha tava putro'jīvīt tadā yīśunoktavākye sa viśvasya gatavān|
Jesus said to him, "Go your way. Your son lives." The man believed the word that Jesus spoke to him, and he went his way.
51 gamanakāle mārgamadhye dāsāstaṁ sākṣātprāpyāvadan bhavataḥ putro'jīvīt|
As he was now going down, his servants met him, saying that his son was alive.
52 tataḥ kaṁ kālamārabhya rogapratīkārārambho jātā iti pṛṣṭe tairuktaṁ hyaḥ sārddhadaṇḍadvayādhikadvitīyayāme tasya jvaratyāgo'bhavat|
So he inquired of them the hour when he began to get better. They said therefore to him, "Yesterday at one in the afternoon, the fever left him."
53 tadā yīśustasmin kṣaṇe proktavān tava putro'jīvīt pitā tadbuddhvā saparivāro vyaśvasīt|
So the father knew that it was at that hour in which Jesus said to him, "Your son lives." He believed, as did his whole house.
54 yihūdīyadeśād āgatya gālīli yīśuretad dvitīyam āścaryyakarmmākarot|
This is again the second sign that Jesus did, having come out of Judea into Galilee.

< yohanaḥ 4 >