< yohanaḥ 3 >

1 nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ
Був же чоловік з Фарисеїв, Никодим імя йому, князь Жидівський.
2 yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|
Сей прийшов до Ісуса в ночі, і каже Йому: Рави, знаємо, що від Бога прийшов єси учителем; нїхто бо таких ознак не може робити, як Ти робиш, коли не буде Бог з ним.
3 tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kopi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknoti|
Озвавсь Ісус і рече йому: Істино, істино глаголю тобі: Коли хто не народить ся звиш, не може видїти царства Божого.
4 tato nikadīmaḥ pratyavocat manujo vṛddho bhūtvā kathaṁ janiṣyate? sa kiṁ puna rmātṛrjaṭharaṁ praviśya janituṁ śaknoti?
Каже до Него Никодим: Як же може чоловік народитись, старим бувши? хиба може в утробу матери своєї знов увійти, і родитись?
5 yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|
Озвавсь Ісус: Істино, істино глаголю тобі: Коли хто не родить ся од води й Духа, не може ввійти в царство Боже.
6 māṁsād yat jāyate tan māṁsameva tathātmano yo jāyate sa ātmaiva|
Роджене від тїла - тїло, а роджене від Духа - дух.
7 yuṣmābhiḥ puna rjanitavyaṁ mamaitasyāṁ kathāyām āścaryaṁ mā maṁsthāḥ|
Не дивуй ся, що глаголав тобі: Мусите ви народити ся звиш.
8 sadāgatiryāṁ diśamicchati tasyāmeva diśi vāti, tvaṁ tasya svanaṁ śuṇoṣi kintu sa kuta āyāti kutra yāti vā kimapi na jānāsi tadvād ātmanaḥ sakāśāt sarvveṣāṁ manujānāṁ janma bhavati|
Дух, де хоче, дише, й голос його чуєш, та не знаєш, звідкіля виходить, і куди йде; так усякий народжений од Духа.
9 tadā nikadīmaḥ pṛṣṭavān etat kathaṁ bhavituṁ śaknoti?
Озвавсь Никодим і каже Йому: Як може се статись:
10 yīśuḥ pratyaktavān tvamisrāyelo gururbhūtvāpi kimetāṁ kathāṁ na vetsi?
Відказав Ісус і рече йому: Ти єси учитель Ізраїлїв, і сього не знаєш?
11 tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|
Істино, істино глаголю тобі: Що те, що знаємо, говоримо, й що бачили, сьвідкуємо; а свідкування нашого не приймаєте.
12 etasya saṁsārasya kathāyāṁ kathitāyāṁ yadi yūyaṁ na viśvasitha tarhi svargīyāyāṁ kathāyāṁ kathaṁ viśvasiṣyatha?
Коли про земне глаголав вам, і не віруєте, - як же, коли скажу вам про небесне, увіруєте?
13 yaḥ svarge'sti yaṁ ca svargād avārohat taṁ mānavatanayaṁ vinā kopi svargaṁ nārohat|
І нїхто не зійшов на небо, тільки хто з неба зійшов, Син чоловічий, що на небі.
14 aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;
І, як Мойсей підняв угору гадюку в пустині, так мусить бути піднятий і Син чоловічий,
15 tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
щоб кожний віруючий в Него не погиб, а мав життє вічне. (aiōnios g166)
16 īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Так бо полюбив Бог сьвіт, що Сина свого єдинородного дав, щоб кожен, віруючий в Него, не погиб, а мав життє вічне. (aiōnios g166)
17 īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|
Бо не післав Бог Сина свого на сьвіт, щоб осудив сьвіт, а щоб спас ся Ним сьвіт.
18 ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati, yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|
Хто вірує в Него, не осудить ся; хто ж не вірує, уже осуджений; бо не вірував у ймя єдинородного Сина Божого.
19 jagato madhye jyotiḥ prākāśata kintu manuṣyāṇāṁ karmmaṇāṁ dṛṣṭatvāt te jyotiṣopi timire prīyante etadeva daṇḍasya kāraṇāṁ bhavati|
Сей же єсть суд, що сьвітло прийшло на сьвіт, а полюбили люде темряву більше нїж сьвітло; були бо лихі їх учинки.
20 yaḥ kukarmma karoti tasyācārasya dṛṣṭatvāt sa jyotirṝtīyitvā tannikaṭaṁ nāyāti;
Кожен бо, хто чинить лихе, ненавидить сьвітло, й не йде до сьвітла щоб не зганено вчинків його.
21 kintu yaḥ satkarmma karoti tasya sarvvāṇi karmmāṇīśvareṇa kṛtānīti sathā prakāśate tadabhiprāyeṇa sa jyotiṣaḥ sannidhim āyāti|
Хто ж робить правду, йде до сьвітла, щоб виявились його вчинки бо в Бозї роблені.
22 tataḥ param yīśuḥ śiṣyaiḥ sārddhaṁ yihūdīyadeśaṁ gatvā tatra sthitvā majjayitum ārabhata|
Після сього пійшов Ісус і ученики Його в Юдейську землю; і там пробував з ними, й хрестив.
23 tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|
Хрестив же й Йоан у Єноні поблизу Салима, бо води було там багато; й приходили, й хрестились.
24 tadā yohan kārāyāṁ na baddhaḥ|
Ще бо не вкинуто в темницю Йоана.
25 aparañca śācakarmmaṇi yohānaḥ śiṣyaiḥ saha yihūdīyalokānāṁ vivāde jāte, te yohanaḥ saṁnnidhiṁ gatvākathayan,
Постало ж змаганнє в учеників Йоанових з Жидами про очишеннє.
26 he guro yarddananadyāḥ pāre bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sopi majjayati sarvve tasya samīpaṁ yānti ca|
І прийшли вони до Йоана, й казали йому: Рави, той що був з тобою за Йорданом, котрому сьвідкував єси, ось сей хрестить і всї йдуть до Него.
27 tadā yohan pratyavocad īśvareṇa na datte kopi manujaḥ kimapi prāptuṁ na śaknoti|
Озвавсь Йоан і рече: Не може чоловік прийняти нічого, коли не буде дано йому з неба.
28 ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|
Самі ви менї сьвідкуєте, що я казав: Я не Христос, а що я посланий перед Ним.
29 yo janaḥ kanyāṁ labhate sa eva varaḥ kintu varasya sannidhau daṇḍāyamānaṁ tasya yanmitraṁ tena varasya śabde śrute'tīvāhlādyate mamāpi tadvad ānandasiddhirjātā|
Хто має заручену, той жених; а друг жениха, стоячи й слухаючи його, радощами радуєть ся голосу жениха; ся оце радість моя сповнилась.
30 tena kramaśo varddhitavyaṁ kintu mayā hsitavyaṁ|
Той мусить рости, я ж малїти.
31 ya ūrdhvādāgacchat sa sarvveṣāṁ mukhyo yaśca saṁsārād udapadyata sa sāṁsārikaḥ saṁsārīyāṁ kathāñca kathayati yastu svargādāgacchat sa sarvveṣāṁ mukhyaḥ|
Хто звиш гряде, той. над усїма; хто від землї, той від землї, і від землї говорить; хто з неба гряде, той над усїма.
32 sa yadapaśyadaśṛṇocca tasminneva sākṣyaṁ dadāti tathāpi prāyaśaḥ kaścit tasya sākṣyaṁ na gṛhlāti;
І що бачив і чув, про те й сьвідкує; і свідкування Його нїхто не приймає.
33 kintu yo gṛhlāti sa īśvarasya satyavāditvaṁ mudrāṅgitaṁ karoti|
Хто прийняв сьвідкуваннє Його, той ствердив, що Бог правдивий.
34 īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|
Кого бо післав Бог, той слова Божі говорить; бо не мірою дає Бог Духа.
35 pitā putre snehaṁ kṛtvā tasya haste sarvvāṇi samarpitavān|
Отець любить Сина, і все дав у руки Йому.
36 yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
Хто вірує в Сина, той має вічне життє; а хто не вірує Синові, не бачити ме життя, а гнів Божий пробував на йому. (aiōnios g166)

< yohanaḥ 3 >